________________
(३३९) पायरिय अभिधानराजेन्द्रः ।
आयरिय अत्तमाणवेअणे सापत्नप्नारोग्गं पवट्टमाणतब्नावे तदा नतु तत्रैवाशक्त्या विपर्यस्त इति। ततः किमित्याह । निर्विास्त
त्वतः। ततो जन्मादिवेदनायाः किमित्याह । सगुरुवचनेन हेतुना जनिव्वुइले तप्पमिबंधाओसिराखाराजोगेविवाहेिसमा
अनुष्ठानादिना तमवगम्य सुगुरुकर्मव्याधि च पूर्वोक्तविधानत रुगाविमाणेणंट्टनिप्फत्तिओ अणाकुलानावयाए किरि
स्तृतीयसूत्रोक्ते तध्धिानेन प्रपन्नस्सन् सुक्रियां प्रव्रज्यां विरुद्ध जवोगेण अपीमिए अव्वहिए सुहलेस्साएवढा विजं च प्रमादाचारो यदृच्छया असारशुरुजोजी संयमानु गुऐन अने बहू मन्न एवं कम्मवाहिगाहिए अणुनुअजम्माश्वेअणे वि न विधिना मुच्यमानः कर्मव्याधिना निवर्तमानष्टवियोगादि माया पुस्करू वेणं निविसे तत्तओ तो सुगुरुवयणेणं
वेदनस्तया महिनिवृत्त्या किमित्याह । समुपखज्य चरगारोग्यं
सपनभेन प्रवर्द्धमानशुभभावः। प्रवर्धमानचरणाराग्यभावः अट्ठाणाइणा तमवगच्छीअपुव्युत्तविहाएओ पव्वले सु|
बहुतरकर्मन्यधिदिकारनिवृत्त्या तल्लाभनिवृत्त्या तत्प्रतिबंधावि किरिश्र पव्वजं विरुष्पमायायारे असारसछनोई मु- शेषात् चरणारोग्यप्रतिबंधविशेषात् स्वाभाविकात् कारणात्प च्चमाणे कम्मवाहिणा निवृत्तमाणिविओगाइवेअणे स
रीषहोपसर्गभावेऽपि कुहिव्यादिव्यसनभावेऽपितत्वसंवेदनात मुवलन्न चरणारोग्गं पवढमाणसुहन्नावे तबातनिव्वुए
सम्यक्झानाद्धेतोः। तथा कुशलाशयवृष्या कायोपशमिक
भाववृद्धचा स्थिराशयत्वेन चित्तस्थैर्येण हेतुना तथा धर्मोपयोतप्पम्बिंधविसेसो परिसहोवसग्गालावे वि तस्स संवेअ
गात् इतिकर्तव्यताबोधात्कारणात सदास्तिमितःभावद्वविर णामो कुसलासयबुढिओ थिराशयत्तेण धम्मोवओगाओ हेण प्रशान्तः । किमित्याह तेजोवेश्यया शुभप्रभावरूपया सया थिमिए । तेउवेसाए वडई गुरुं च बहमन्नइ जहोचिअं वते वृझिमनुभवति । गुरुंच बहु मन्यते । भाववद्यकल्प कथ असंगपमिवत्तिए निसग्गपबित्तिनावेण । एसा गुरुई वि
मित्याह । यथोचितमोचित्येन असंगप्रतिपत्या स्नेहरहितस्तद्
भावप्रतिपत्त्या । किमस्या उपन्यास इत्याह । निसर्गप्रवृत्ति आहा नावसारा विसेसओ जगवंतब्बहुमाणेण जाम
भावन सांसिलिकप्रवृत्तित्वेन हेतुना एषाऽसंगप्रतिपत्तिणुर्वी परिमन्नइ सो गुरुत्तितदाणा अन्नहा किरिआ अकिरि- व्याख्याता भगवतिः किमित्याह। भावसारा तथोदयिकभाव आ कुद्धमा नारी किरियासमा गरहिआ। तत्त बेईणं विरहेण विशेषतोऽसंगप्रतिपत्तेः। इहैव युक्तचंतरमाह । भगअफलजोगओ विसण तित्तीफन्ननित्यनायं अवहे खू
वद्वहुमानेन अचित्यचिंतामणिकल्पतीर्थकरप्रतिबंधेन कथमय
मित्याह । यो मां प्रति मन्यते भावतस्स सुकर्मत्येवं तप्फलं असुहाणुबंधे आयओ गुरुबहुमाणो अवाकार
तदाझा भगवदाझा। इत्थं । तत्वं व्यवस्थितं अन्यथेत्यादि । पत्तेण अओपरमगुरुसंजोगो तओ सिकीरसंसयं एसो-|
अन्यथा गुरुबहुमानव्यतिरेकेण क्रियाऽप्यक्रिया प्रत्युपेकणादि ह सुहोदए पगिट्टतयणुबंधे नववाहितीगच्च नइओ सुं- रूपा अक्रिया सक्रिया तान्यां किंविशिष्ट श्त्याह । कुबटाना दरं परं जवमा इत्य न विज्जई ॥ पं. स. स. ।।
री क्रियासमा पुःशीभवनितोंपवासक्रियातुल्या ततः किमि
त्याह । गर्हिता तत्ववेदिनां विपुषां कस्मादित्याह । अफरयोगसे जहेत्यादि । तद्यथा । कश्चित्सत्वः महाव्याधिगृहीतः
तः श्टफलादन्यत्फलं मोकात्सांसारिकमित्यर्थः । तद्यो कुष्ठादिग्रस्त श्त्यर्थः । अनुतूततवेदनोऽनुतूतन्याधिवेदनः। वि
गात् एतदेव स्पष्टयन्नाह । विषान्न तृप्तिफलमत्र झनमल्प ज्ञाता स्वरूपेण वेदनायाानकंगृहीतकंयनकारिवद्विपर्यस्तः
विपाकदारुणं विराधनासवनात् एतदेवाह।आवर्त एव तत्फलं निर्विणस्तत्वतस्तदनयति प्रक्रमः। ततःकिमित्याह । सुवैद्यव
आवर्तते प्राणिनोऽस्मिन्नित्यावर्तः संसारः । स एव तत्वत कानेन हेतुभूतेन सम्यगवैपरीत्येन तंव्याधिमवगम्य यथाविधा
स्तत्फलं विराधनाविषजन्यं । किंविशिष्ट आवर्त इत्याह । नतो यथा विधानेन देवतापूजादिबहाणेन प्रपन्नः सुत्रियां परि
अशुभानुबंधः । तथा विराधनोत्कर्षण एवं सफर गुर्वबहुमान पाचनादिरूपां रुद्धयदृच्छाचारः सन् प्रत्यपायभयात्तयातुच्च
मभिधाय तद्बहुमानमाह (आयत इत्यादिना ) आयतो गुरु पथ्यभोजी व्याध्यनुगुण्यतः अनेन प्रकारेण मुच्यमानो व्याधि मा खसराद्यपगमेन निवर्तमानवेदनः कस्वाद्यभावात् समुप.
बहुमानः साद्यपर्यवसितत्वेन दीर्घत्वादायतो मोकः स गुरु सन्यारीभ्यं सदुपभेन प्रवर्डमानतद्भावःप्रवर्षमानारोग्यभावः।
बहुमानः गुरुभावप्रतिबंध एव मोक इत्यर्थः । कथमित्याह ।
अवंध्यकारणत्वेन मोकं प्रत्यप्रतिबहसामग्रीहेतुत्वेन । पत तन्माननिर्वृत्त्या आरोग्यज्ञाननिवृत्त्या तत्प्रतिबंधात् आरो म्यप्रतिबंधातोः शिराकारादियोगेऽपि शिरावधवारपात
देवाह । अतः परमगुरुसंयोगः । अतोगुरुबहुमानात्तीर्थकर जावेपीत्यर्थः । व्याधिसमारोग्यविज्ञानेन व्याधिशमाद्यदा
संयोगः। ततःसंयोगादुदिततत्संबंधत्वात् सिद्धि रसंशय मुक्ति रोग्यं तदवयोधेनय॑यः । किमित्याह । इष्टनिप्पत्तरारोग्य
रेकांतेन । यतश्चैवमत एषोऽत्र शुभादयो गुरुबहुमानः। कार निष्पतेहेतारनाकुवन्नावतया निबंधनाभावात् ॥ तथा क्रियो
कार्योपचारात्। यथाऽऽयघृतमिति । अयमेव विशष्यते प्रत पयोगेन ति कर्तव्यताया बोधेन हेतुना अपीमितो ऽव्यायितो
एतदनुबंधः प्रधानशुभोदयानबंधस्तथा २ राधनोत्कर्षेण तथा निवातस्थानामनौषधपानादिना । किमित्याह । गुमलेश्यया
भवव्याधिचिकित्सकगुरुब हुमान एव हेतुफवभावात् । न
श्तः संदरं परं गुरुबहुमानात् । उपमाऽत्र न विद्यतेप्रशस्तनावरूपया वर्द्धते बृफिमाप्नोति । तथा वैद्य च बहु मन्यते । महापायनिवृत्तिहेतुरयं ममेति सम्यक् हानात् एष
गुरुबहुमाने सुंदरत्वेन भगवदहमानादित्यभिप्रायः ॥ पं.
सू.टी.॥ रष्टांतोऽयमापनयः ( एवमित्यादि) एवं कर्मच्याधिगृहीतः प्राची किंविशिष्ट श्त्याह। अनुभूतजन्मादिवेदनः श्रादिशब्दा
(१६) नमस्वार आचार्य्यस्य ।। जरामरणादिग्रहः । विज्ञाता प्रखरूपजन्मादिवदनायाः
(णमो आयरियाग ) नमस्यता चैषामाचारोपदेशकतयो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org