________________
( ३४०) मायरिय अभिधानराजेन्द्रः।
पायरिय पकारित्वादिति ॥ नश०१२०१॥
क्खणसमणधम्मस्स विग्वे सम्मग्गमा निरयदारनूए सय॥आचार्यनमस्कारे फलं यथा ॥ प्रायरियनमोकारो, जीवं मोएइ जवसहस्सातो॥
सकित्तीकलंकलिकलहवेरायणवनिहाणनिम्मलकुलस्स नावेण कीरमाणो, होइ पुणो बोहिल्लानाए ॥१॥
एं दुधारसअकज्जकज्जलकन्हमसीखपणे तेणं गच्छाहिआयरियनमोकारो, धनाणनवक्खयं करेंताणं ।
वइणाइत्थीना णिवितिएति गोयमाणोतेणं गच्छाहिहिययं अणुमोयंतो, विसोत्तिया वारतोहोई ॥२॥
वइतेहिएणं प्राणुमवि माया कया सेणं तहा पुइवइचकहरे प्रायरियनमोकारो, एवं खनु वस्पित्तोमहत्योति ।
जावत्ता एयरलोगनीज़ए णिविमकामनोगे तणमिव नो मरणमिउवग्गे, अजिक्खणं कारए बहुसो॥३॥
परिविच्चाणं तं तारिसं चोइसरयणनवनिहीतो चोसहीसपायरियनमोक्कारो, सव्वपावप्पणासणो ।
हस्से वरजुवईणं बत्तीससाहस्सीओ अणादिवरनरिंद मंगलाणं च सव्वसि, तस्यं हवइ मंगलं ॥४॥
च्छनउईगामकोमीओ जाव ण खंगजरहवासस्स णं प्रा० म०३ खं १ अ०॥
देविंदोवम महारायननितीयं बहुपुग्नचाईए णीसंगे पव्वइ(प्राचार्य्यस्य मनसत्वम्मङ्गशब्दे)
एय थोवकाझेणं सयलगुणोहधारी महातबस्सी मुयहरे (१७) वैयावृत्यं गुरोः॥
जाए जोगेणाऊणं गुरूहिं गच्छाहिवई समणुमाए तहेव
गोयमा! तेणं सुदिसुग्गपहेणं जहोवइटसमणद्वेणं मागणं भाचार्य्यस्य वैयावृत्यमतिशेषशब्दे ( वेयावच) शब्दे च ॥ आचार्य्यवेयावृत्ते फलं यथा ॥
उग्गाजिग्गहाविहारत्ताए घोरपरिसहोवसग्गाहयासणेणं गुरुवेयावच्चेणं, सदण्टाणसहकारिजावाओ ॥
रागदोसकसायविवज्जणेणं आगमाणुसारेणं सुविहिए विउझं फझमिन्जस्स व, विसावगेणावि ववहारे।।२२॥
गणं परिचालणेणं आजम्मसमणा कप्पपरिजोगवज्ज प्याजगुरुवयावृत्त्येन आचार्यविषयणभक्तादिदानग्यानताप्रति गणं बकायसमारंजविवज्जणेणं ईसंपिदि चोरालियपरणादिसायन हेतुना सदनुष्ठाने गुरुगते जिनप्रवचनार्थप्रका मेहुणपरिणामविप्पमुक्को एं इह परमोगासंसाइणियाणमाशनगच्छपाझनादौ सहकारिभावो यःसहायककरणं स तथा
याइसवाविप्पमुक्केणं णीसवाायणनिंदणगरहणणं जहोव तस्मात्सदनुष्ठानसहकारिभावतः। किमित्याहाविपुलं महत्फलं कर्मक्रयसवणं गुरुकुलवासिनो भवति । कस्मिन्निवेत्याह ।
वश्वपायाइत्तकरणेणं सव्वत्या पमिबछत्तणं सव्वपमाज्यस्येव सुघर्षबकादिमान महाधनपतेरिव।स केन विंशोप
यालंबणं विप्पमुक्के णइ पइणिविडअवससीकए अणेगनकेनापि तदीयद्रव्याविंशतितमभागनापि । आस्तां सर्वेग वसंचिए कम्मरासी अहोगनवे तेणं माया कया तप्पम्यवहारे वाणिज्ये क्रियमाणे सति । तथा हि । सकपतिसंब
व्बईणं गोयमा ! सविवागे सेनयवं कयरा उ ण अमनवे धिना सक्काविंशतिभागेनापि । आस्तां सर्वेण सहस्रपंचक
तेणं महाणुलागणं मायाकया जीएणं एरिसो दारुणवि बाणेन व्यवहारतो वणिकपुत्रस्य महान् साभो भवत्येव । गुरोवैयावृत्यमात्रमपि कुर्वन् महत्फरमासादयति गुरुविषय
वागो गोयमा! सेणं महाणुनागस्सगच्छाहिवईणोजीवेण वैयावृत्त्यमात्रस्यापि महत्वादिति। अन्ये त्वाहु इज्यस्य गृहा णूणाहिएयणा फलं लक्खइमेव जवग्गहणा। गतस्य विंशोपकेनापि व्यवहारे सत्कार शति गाथार्थः।।
प्राचार्य्यस्य प्रायश्चित्तं महानिशीथे. अ.६ यया. ॥ पंचा० ११ वृ. ।
से जयवं जेणं गुरुं सहस्साकारणं अन्नयरे हाणे चुकेज प्राचार्य्यस्य च बल्लाभियोगमन्तरेणैव मोकार्थिना स्वयमेव प्रत्युतेच्गकार दत्वानन्यर्थितेनैव वैयावृत्यादि फर्सन्यमि- वा खोज्ज वा सेणं श्राराहगेण वा गोयमा ! गुरूणं तीयाकारशब्दे॥
गुरुगुणेसु वहमाणो अवानियसीले अपवादी अणान(१०) गच्छाधिपतिः केन कर्मविपाकेन जवति ।। ।
स्सी सव्वालंबणविप्पमुक्के समसतुमित्तपक्खे समग्गपक्खकेन कर्मविपाकेनाचार्यो सूत्वा ईप्सितं बभत शत वाए जावणं कहाजाणिरे सचम्म जुत्ते नवेज्जा णो एं महानिशीथे श्चमि यथा ।।
उम्मग्गदेसए अहमाणुरए नवेज्जा सम्बहा सपयरिहिणं से जयवं ताकयरेणं कम्मविवागणं तेणं गच्छमाह
गुरुणा ताव अप्पमत्तेणं नावयव्वं। णो णं पमत्तेणं जउणवइणा होकण पुण इच्छितं समच्छियत्ति गोयमा ! पमादी नवेज्जा सेणं दुरंतपंतमक्खणे अदब्वे महापारे मायापच्चएणं से जयवं कयरेणं से मायापच्चए जेणं जईणं सवीरिए हवेज्जा। तेणं कयदृच्चरियं जहावत्तं सपरपयणीकयसंसारे वीसयन्नपावायपणावीयविबुहजणे णिंदे सीसगणाणं पक्खाविय जहा दुरंतपंतलक्षणे अदहब्वे सुरहिबदव्ववयखंगचुन्नसूसकरियसमजावपमाणपागनि- महापाषकम्मकारी संमग्गं पणासेउ अहयंतिएवं निंदिताप्फममोयगमबगे व तस्स नक्खे सयमदुक्खे साणमा- गरहित्ताणं अालोइत्ताणं च जहा जणियं पायच्चित्तमलए रूयलसुहासणस्स परमपवित्ततमस्स एणं अहिंसान. एचेरज्जा । सेणं किं उसे आराहगे नावन्जा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org