________________
(३३८) पायरिय अभिधानराजेन्द्रः।
आयरिय प्राचार्यः कुटुंबीव कुटुंबितुल्य इत्यर्थः। सामान्यकर्षकस्थानीयाः ।
कार्य विदध्यात्तथा ( तसिवेसणे ) तस्य गुरोनिवेशनं स्थान साधवः। प्राचार्यस्य निकाटने वातादिव्याबाधाऽग्नितुल्या। सूत्रा यस्यासौ तन्निवेशनः । सदा गुरुकुमवासी स्यादिति नावस्तCन् जानीहि धान्यं धान्यतुल्यान् ॥
त्रच गुरुकुले निवसन् किंभूतःस्यादित्याह (जयविहारी यत एमेव विणीयाणं, काति सुत्तत्यसंगई थेरा ॥ मानो यतनया विहरणशीको विहारी स्यात् । यतमानः प्राण्यु होवेंति उदासीणे, किसजागी य संसारे ॥
पमईनमकुर्वन् प्रत्युपेकणादिकाः क्रियाः कुर्यादिति । किञ्च (एमेव) कौटुबिकदृष्टांतप्रकारेण ये विनीतास्तषां स्थविरा आ- ( चित्तनिवाती ) चित्तमाचार्याभिप्रायस्तेन निपतितुं चार्याः सूत्रार्थसंग्रहं कुर्वति सूत्रार्यान्प्रयच्छति । यस्तदासीन क्रियायां प्रवर्तितुं शीरमस्येति चित्तनिपाती सदास्यादिति । स्तत्र हापयतीतिन प्रयच्छतीति नावः। सचोदासीनो वर्तमानः |
तया ( पंचणिज्जाती) गुरोः क्वचितस्य पयानं निर्ध्यातुं केवल सूत्रार्थयोग्यो भवेत् क्लेशनागी च संसारे जायते ।।
प्रलोकितुं शीसमस्येति पयनिायो । उपत्रदणं चैतत् । शिश संप्रति दकिदृष्टांत विनावयिषुरिदमाह ।।
यिषोः संस्तारकप्रलोकी बुचकोराहारान्वेषीत्यादिना गुरो जप्पसकारणे पुण, जइ सयमेव सहस्सा गुरू हिं।।
राराधकः सदा स्यात्किञ्च (पलिवाहिर परि समन्ताद्गुरोरव
ग्रहात् पुरतः पृष्ठतो वाचस्थानात्सदा कार्यमृते बाह्यः स्यादेत अप्पाणं गच्छेमुजयं, परिचयती तत्यिम नायं ॥
स्माच्च सूत्रात् त्रय ईर्योद्देशका निर्गता इति । किञ्च (पासिय सत्पन्ने कारवयमाणबको याद सहसा स्वयमेव गुरुरा
इत्यादि) क्वचित्कार्यादौ गुर्वादिना प्रेषितः सन् दृष्ट्वाप्राणिनां स्मानं गच्छमुनयं च परित्यजति । तत्र चेदं वक्ष्यमाणझातमुदाह
युगमात्रदृष्टिस्तदुपघातं परिहरन् गच्छेत्किञ्च (सश्त्यादि) रणं । तदेवाह ॥
स भिकुः सदा गुर्वादेशविधायो एतद्व्यापारवान् भवति । सोउं परवनमायं, सहसा एक्काणिओ उ जो राया ॥
तद्यथा । अभिक्रामन् गच्छन् प्रतिक्रामनिवर्तमानः संकुचन् निग्गच्छति सो वयती, अप्पाणं रज्जमुनयं च ।। हस्तपादादिसंकोचनतः प्रसारयन् हस्तादानवयवान् विनि यो निरपेको राज्ये परबसमागतं श्रुत्वा बनवाहनान्यमेनयित्या वर्तमानः समस्ताशुभव्यापारान् सम्यक् परिसमंतास्तपा सहसा एकाकी परबलस्य संमुखो निर्गच्छति स प्रात्मानं पादादीनवयवांस्तनिकेपस्थापनानि वा रजोहरणादिना राज्यं चेत्युजयं त्यजति बबवाहनन्यतिरेके । युझारंभे मरणना मुजन् परिमृजन् गुरुकुलवास वसदिति सर्वत्र संबंधनीयम् ॥ वात् एवमाचार्योऽपि निरपेकः समुत्पन्नेऽपि कार सहसा आचा. टी.।। निकामटनात्मानं गच्छमुनयं च परित्यजति निरपेकदमिकह अस्य बहुव्यक्तव्यता (प्रासायणा) शब्दे॥ शान्तनावना॥
अथेवमाचार्य रहिते शुथुषिते च को गुण इत्यत पाह॥ संप्रति सापेकदमिकदृष्टांतनावनामाह ॥
पुयांत य रक्खंति य, सीसा सव्वे गणीं सया पयया॥. सावेक्खो पुण राया, कुमारमादीहिं परबसंखविया । इह परसोए य गुणा, हवंति तप्पुयणे जम्हा ।। अजिए सयपि जुजाइ, उवमा एसेव गच्छति॥
गणिनमाचार्य शिष्याः सर्वे सदा प्रयताः प्रयत्नपराः पूजयंति
शुश्रुषते च । यस्मात्तत्पजने आचार्यपूजने श्ह लोके परझोके सापेकः पुना राजा प्रयम कुमारादीन युझाय प्रेषयात । ततः
च गुहा भवंति श्ह लोके सूत्रार्यतदुपघाति परलोके सूत्रार्था कुमारादिभिः परबत्र कपयित्वा यदा कुमारने परवलं तदा त
ज्यामधीताज्या ज्ञानादिमोकमार्गप्रसाधनं अथवा पारलौकिका स्मिन् जिते स्वयमाप राज्ञा युध्यते । एषैवोपमा गच्छेऽपि
गुण"पायरिए वेयावश्यं करेमाये महानिजरमहापज्जवसाये कष्टन्या । प्राचार्योऽपि पूर्वयतनां करोति तयापि असंस्तरण
भवति" इत्येवमादयः॥ व्य० कि. ख. ६ अ.॥ स्वयमपि हिंमते । एवं चात्मानं गच्छमुजयंच निस्तारयतीति • नावः । व्य. ६ उ.॥
गुरुशुश्रुषा (विणय) श दे ॥ आचार्य्यस्य चतुर्विधविनये आचार्यसमीपवर्तिना च शिष्येण किं विधेयमित्याह ।
नान्तेवासी अनृणी भवतीति विनयशब्दे ॥
प्राचार्यस्याराधने फलं यथा ॥ "गुर्वायत्ता यस्मात, शास्त्रा तद्दिट्ठीए तम्मोत्तीए तप्पुरकारे तस्सप्पी तमिवेसणे
रंभा भवति सर्वेऽपि॥तस्मात् गुर्वाराधन,परेए हितकांतिणा नयं विहारी चित्ताणवाई पंणिज्माई बलिवाहिरे पासि
भाज्यं "।१ । आवश्यकभाष्यकारेगाऽप्यन्यधायि। यपाणे गच्छेज्जा से अनिक्कममाणे पमिकममाणे संकुलेमा- गुरुचित्तायत्ताई, वक्खाणंगाइ जेण सव्वाइं । जेए पुण गो पसारेमाणे विणियहमाणे संपरिज्जमाणे ॥ आचा॥ मुप्पसम्म, होइज्जं आगारिंगियं ॥१॥ कुसलं जद सेयं, ४ अ.४ उ. ॥
वायतं वए पुज्जा ! तह वियसिं न वि कूम, विरसामियं (तहिडीए ) तस्याचार्यस्य दृष्टिस्तदृष्टिस्तया सततं वर्तित- कारणं पुव्वे ॥ ॥ व्य० १खं० १ उ०॥ व्यं हेयोपादेयेषु । यदि वा तस्मिन् संयमे दृष्टिस्तदृष्टिस्स एव वागमो रष्टिस्तदृष्टिस्तया सर्वकार्येषु व्यवहर्तव्यं तया (तम्मो
(१५) गुरुविनये वैद्यदृष्टान्तः ।। तीप) तेनोक्ता सर्वसंगन्यो विरतिर्मुक्तिस्तन्मुक्तिस्तया सदा
आचार्य्यसेवायां वैद्यदृष्टान्तो यया ॥ यतितव्यं तया (तप्पुरकारे) पुरस्करणं पुरस्कारः सर्वकार्य
से जहा नाम एकेई महावाहिगहिए अणुहू च तवअप्यग्रतः स्यापनं तस्याचार्यस्य पुरस्कारस्तदुपुरस्कारस्त
णे विमाया सरूवेणं निविले । तत्तो सुविज्जवयणेण स्मिस्तद्विषये यतितव्यं तया (तस्सम्मी) तस्य संहा तत्संज्ञा
सम्मं तमवगच्चिअ जहा विहाणओपन हारकिरिअं ततझानं तद्वांस्तत्सझी सर्वकार्येषु स्यान्न स्वमतिविरचनया- निरुघजाहच्छाचारोतुच्छपच्छनोईमुचमाणे वाहियानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org