________________
(३३७) भायरिय अभिधानराजेन्द्रः।
पायरिय कालन्नुं देसन्नु, नावन्नु अत्तरियं असंजत।
सानां शिष्याणां शिरःप्रनृत्यवयवमिति शेषः। जिव्हयारसनया अणवत्तय अमाय, तं प्राय॥३॥
उपबिपौरिव वत्सस्य चुंबेत अत्यंतबाह्याहतं करोतीत्यर्थः। सोश्यसामाइएसु, सब्वेस जस्स वक्खयो।
ननु बाबादीनां प्रवाजने निषेधोऽस्ति तत्कथं बाझानां शिष्यत्व
मुच्यते।योऽयं प्रव्रजने बाटो निषिध्यतेस मनावर्षः अत्र त्वष्ट ससमयपरसमयमि अ, तं०॥४॥
घर्षोपरिषीबासो गृह्यते। अपवादपदेन तु नाष्टवर्षोऽपि॥ बारसहिंवि अंगहिं, सामाइयमाइपुन्वनिव्वथे। तथा सम्पकमार्ग मोकपयं न पाहयति दर्शयति न शिक सघट्ट गहियह, तं० ॥५॥
यतीत्यर्थः । स आचार्यों वैरीति जानीहि हे गोतम ! त्वमिति
विषमाकरेतिगाथाऽनुशुचंदसी ॥१६॥ आयरियसहस्साई, बहई अ जीवो जवेहिं बहुएहिं ।
अय पुर्वाक्तार्यलेशं विशेषयन्नाह ॥ कम्मेसु य सिप्पेसु य,धम्मायरणेसु नो कहवि ॥ ६ ॥
जीहाए विनिहतो, नजदओ सारणा जहिं नत्थि। ने पुण जिणोवाडे, निग्गये पवयणमि आयरिया ।।
दंमेणवि तातो, सनदओ सारणा जत्य ॥१७॥ संसारमुक्खमग्गस्स, देसगा ते हु आयरिया ॥ ७॥
व्याख्या. जिव्हया विविहन् शिष्यं चुंबन्नाचार्यों न जरुको न देवा वि देवलोए, निग्गय पवयणं अणुसरंता ।
श्रेष्ठो यत्राचायें सारणा हिते प्रवर्तनसकण स्मारणाषा कृत्यअच्चरगणमऊगया, आयरिए वंदयाति ॥७॥ स्मारणलकणा उपलक्ष्णत्वाधरणा अहितानिवारणसकणा बह दीवो दीवसर्य, पश्प्पए दिप्पई य ।।
तोदना संयमयोगेषु स्खासतस्यायुक्तमेतद्भवाशां विधातु
मित्यादिवचनेन प्रेरणा प्रतिनोदना तथैव पुनःप्रेरणा सो दीवसमा आयरिया, अप्पं च परं च दीवति ॥ ॥
नास्ति न विद्यते तथा दंमेनापि यष्टणपि किं पुनर्दष देवा वि देवलोए, निच्चं दिव्वोहिणा वियाणंता। रकादिना तामयन् शरीरपीमां कुर्वन् स भाचार्यो भद्रका प्रायरियमणुसरंता, पासणसयणाणि मुंचंति ॥१०॥ श्रेष्ठः । यत्र गणिनि सारणा उपलकणत्वावारणादि इत्यादि चंडकवेधकप्रकीर्णकोक्तं घाच्यमिति गायानन्दः ॥ ऽस्तीति गाथादः॥ ग०१ अधि. । ग.१ अधि०॥
(१४)विनय प्राचार्य्यस्य। प्रमादगतस्याचार्य्यस्य श्रमणोपासकेन कयं निवारणा कर्त प्राचार्ये सापेकैः साधुनिर्भवितव्यम् । तेषु च तेनेति रष्टान्तः म्येति (समणोपासग) शब्दे॥
प्रदर्शयति ॥ भय चोदनाया अकर्तुः फलं दर्शयन्नाह ॥
वशीधनमुजरियं, कोडागारं मस्ते कुटुंबिस्स । जो उ पमायदोसेणं, आलस्सणं तहेव य ।
किं अम्हमुहा देई, केई तहियं न अमीणा ॥ सीसवगं न चोएइ, तेण आणा विराहिया ॥३॥ एकः कौटुंबिकः स कर्षकाणां कारणे उत्पन्ने वृद्ध्या कालांतर व्याख्या।योगणी चशब्दाउपाध्यायादिश्च प्रमाददोषेण प्रमाद | रूपया धान्यं ददाति । तया च धृद्ध्या कौटुंबिकस्य कोष्ठा कपो यो दोषस्तेन तथैव चचकारामुक्तशेषैर्मोहादिभिश्च नक्तं गाराणि धान्यस्य सुनृतानि जातानि । अन्यदा च तस्यैकं व "आलस्स१ मोह श्वना,३भाधकोहा५पमाय ६किवि कोष्ठागार वृकिधान्यसुनृतं वन्हिना प्रदीप्तेन दह्यते ।नच सत्ता ७॥ भय ७ सोगा ए अन्नाणा,१० धक्खेद ११ कुऊहला केचित्कर्षका विध्यापननिमित्तं तत्र प्रदह्यमाने कोष्ठागारमसमा १२ रमणा १३ (१)" पतैहेतुभिः शिष्यवर्गमंतेवासिवृदं न प्रेर गताः । किमेष कौटुंबिकोऽस्माकं मुधा ददाति येन वयं विभ्याप पति मोकानुष्ठाने इति शेषः। तेनाचार्येण उपाध्यायादिना वा नार्थमभ्युद्यता नवामः ॥ माथेति जिनाझा विराधिता खंमितेत्यर्थः ॥ग. अधि. १ एयस्स प्रजावणं, जीवा अम्हेति एवं नाकणं । “भाचार्यस्यैव तत् जाड्यं, यच्चियो नापबुध्यते। गावो गोपा
असे तु समझीणा, विज्झविए तेसिं सो तुहो। मकनेव, कुतीर्थेनावतारिताः (१)" आ. म. १. वं. १ अ.॥
अन्ये कर्षकापतस्य कौटुबिकस्य प्रनावेण च ये जीवंति स्म (१३) वैरी शिष्यस्य गुरुः ॥
जीवा अनुप्रत्यया जीविता इत्यर्थः। एवं ज्ञात्वा समानीनास्त अथ यसरिशिष्यस्य वैरी स्यात्त वृत्तघ्येनाह ।
असमागता विध्यापनाय च प्रवृत्तास्ततो विध्यापिते कोष्ठा संगहोवगाहं विहिणा, न करेइ य जो गणी । गारे स कौटुबिकस्तेषां तुष्टस्ततः किमकादित्यत पाह। समणं समाणं तु दिकिवत्ता, सामायारी न गाहए ॥१५॥ जे ओ सहायगतं, करसु तेसिं अवडियं दिन। बालाणं जो उ सीसाणं, जीहाए उवहिंपए । दहति न दिलियरे, अकासगा सुक्खजीवीया ॥ तं सम्ममग्न गाहेश, सो सूरि जाण वेरिउ॥१६॥ ये तु विध्यापने सहायत्वमकार्षुस्तेषामवृद्धिक कामांतररहित (संगहोवगाहंति ) संग्रहश्च शिष्यादीनां संग्रहणं उपग्रहश्च
धान्य दत्तं । श्रषांतुसहायत्वमकृतवतां दत्तमित्युत्तरंविधा तेषामेव प्रक्तश्रुतादिदानेनोपष्टभन तथा तन्न करोति वा न
य न दत्तं । ततस्ते अकर्षकास्संतो सुखवजीविनो जाता एप कारयति विधिना आगमोक्तप्रकारेण योगदी आचार्यस्तथा रष्टांतः॥ यः श्रमण श्रमणी दिकित्वा तु शब्दात्प्रतिच्छकगएमाप समा
सांप्रतमुपनयमनिधित्सुराह । चारी आगमोक्ताहोरात्रक्रियाकलापरूपां सत्स्वगच्छोक्तां या
आयरियकुटुंबी व, सामाणियथाणिया जवे साह॥ न प्राइयेनिर्जरापेकि सन्न शिक्कयदित्यर्थः।१५॥तथा यःपुनर्व- बावाहअगापितधा, मुत्तत्या जाण धनं तु ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org