________________
( ३३६ ) अभिधानराजेन्द्रः ।
आयरिय
बीत कोऽर्थः । श्राचार्यः केत्रादिकारणं ज्ञात्वा वस्त्रादिकं मेलferer प्रायोगृहस्थानामदर्शयन् स्वपाईव एव संरवेत् न तु यथाकथंचिदित्यर्थः । तथा ( साहु वम्गन्ति ) साधूनां वर्गीवृन्द साधुवर्गस्तं च साध्वीवर्गे च संगृह्णीत तु हीनाचारवर्ग तथा सुत्तत्थं च ( निहालए) इति सूत्रमाचारांगादि अथां नियुक्ति प्राप्यर्थिसंग्रहेणी वृत्तिटिप्पनादिः । सूत्रं चार्थश्चेति हारद्वन् सूत्रार्थ तन्निजालयति चिन्तयतीत्यर्थः । चशद्वासाधूनामपि सुत्रार्थ ददातीति एवं विधोयः स सदाचार्यः स्यादिति शेषः । इत्यनुष्टुप् नन्दः ॥ १४ ॥ ग. अधि. १ टी ॥ भ्रष्टाचारस्य सूरेर्निन्दा यथा ॥
समा
डायारोसूरी, जट्ठायाराविक्ख सूरी || उम्मगड़िओ सूरी, तिमि वि मग्गं पणासन्ति || १ || उम्मग्गडिए सूरिंमिनिच्छ्रयं जव्वसत्तसंधाए । जम्हा तंमग्गमणुस्सरन्ति तम्हाणतंजुत्तं । एक्कंपि जोदुहत्तं सत्तं पनिबोहिं वे मग्गे । ससुरासुरंमि विजिगे तेण ह घोसिय प्राणाघोयं । नूए अयि जर्विस्सति के जगवन्दणीयकमले । जेसिं परहियकरणे कवच्छल करवाए वो निही कालं । नूर अणागए काले ण के इहोहिति गोयमा ! सूरी । णामग्गहणेण वि जेसिं होज्जनियमेण पच्चित्तं । ए यंग च्चिचवत्यं दुष्पसहाणं तरं तुजोख मे । तं गोयम जाणगाणं निच्छयो प्रणतसंसारि । जेसयल जीवजगमंगलेक्ककल्लाण परमकल्याणसिद्धिपए । वा वोच्छिन्ने पच्छित होई तं गणिणो । तम्हा गणिणं समसत्तु मित्तपक्खेण परहियरएणं harणकंणा पण विय प्रणाण संघेया । एवं मेरा
संवत्ति एवं गच्छववच्छ संघितुनगारवेहिं पविचे संखाईए गणोज्जवि बोहिं न पावंति। ण बनेर्हिति तो परिजमं तित्यं । चउगइनवसंसारोचे विज्जचिरमुदुक्खत्ते ॥ महा. ए . । (१०) पराहितकारित्वं दुर्गुणः ॥
अथ ये नाममात्र नाऽपि पराहितकारिणः सुरय
स्तानाद ॥
तीणागकाले, केई होहिंति गोयमा ! सूरी ।
सिं नामग्गहाणे, वि होइ नियमेा पच्चित्तं ॥ ३७ ॥ व्या० । अतीतकाले ते केचिदनिर्दिष्टनामानोऽनू वन्निति शेषः । अनागतकाले च ( होहिति ) भविष्यति प्राद्यंतग्रहणे मध्यस्यापि ग्रहणमिति न्यायेन वर्तमानकाले
संति । हे गौतम! सूरयः आचार्यनामधारकाः येषां परिच यकरणादिकं दूरे आस्तां नामग्रहणेऽपि भवति नियमेन निश्चयेन प्रायश्चितं । तथाचोक्तं । श्रीमहानिशीथपंचमाध्ययने " इत्यं चायरियाणं, पणपक्षं होति कोकिलक्खाओ | कोरिसद स्से को, स एय तह पतिपचेव ॥ १ ॥ पते स मज्जा एगे, निन्तु भोर गुणगणणो ॥ सव्युत्तमभंगणं, तित्ययरस्सा गुला रिगुरु" इति गायानंदः ॥ ३७ ॥
Jain Education International
For Private
आयरिय
थाहेतुमाह ॥
जो सयरी जवंति, अणविक्खयाइ जह जिच्च वाहणा लोए । परिच्छेहि चोयणं, तम्हाउ गुरू सया जय || ३८ ॥
व्याख्या ( जयोति ) भिन्नं पदं यतो भणितं ( सयरित्ति ) स्वेच्छाचारीणि भवंति ( अणविक्खया इति ) अनपेक्षया शिकारहितत्वेन यथा लोके ( भिच्च वाहणारी ) भृत्याश्च सवका व वाहनानि च हस्त्यश्वद्वृषभमहिषादनित
भृत्यवाहनानि । तथा विनेयाः गुरूए. प्रतिपृच्चाभिः कार्य २ प्रति पृच्छा ताभिः ( चोयहत्ति ) प्राकृतत्वादिभक्तिलोपः । चोदनाभिश्च विनेति शेषः । स्वेच्छाचारिणो भवंति ( तम्हाउति ) तस्मादेव कारणात्प्रतिपृच्छाभिश्वोदनादिभिश्वाचार्यो विनेयान् सदा सर्वकालं ( भयन्ति ) भजते सत्यापयति शिकयतीत्यर्थः । गाळानंदः ॥ ३० ॥ ग० अधि. १ ।
(११) सूरेः स दुर्गणो येन कुगुरुर्नवति ।
कुगुरु कदा भविष्यतीति महानिशीथे श्र० । जयवं केवणं कालेणं पड़े कुगुरुनावी होंति गोयमा ! इओ यमाइयाछतेरसहं वासस्याणं साइरेगाणं समझ ताणं परउ जवसुं से जयवं केणं अणं गोयमा ? तक्कालं वि रससायगारवसंगए ममीकरे अहंकारग्गीए तो संपज्जतवोदी अहमहंति कयमाणसे मुणि य समय सब्जावे गणी नर्वसु एएणं द्वेणं से जगवं किं सव्वे aira far कालगणि जवीयुं गोयमा ! एगंलेलं नो सव्व केयपुर्ण दुरन्तपंतलक्खणे प्रदद्वेषां एगाए जणणीए जगमगं पसूए निम्मेरे पावसले दुज्जायजम्मे सुरोद्देप यंमाजिगाहिय दूरमहामिच्छदिट्ठी जावसुं सेयं जयवं कहं ते समुबलक्खेज्जा गोयमा ! उस्सुत्तउस्सगायवत्तणुदिस्सणमइपच्चएण वा ।।
( १२ ) प्रमादिनमाचार्य्यं शिष्यो बोधयति ।। अथ कथंचित् प्रमादिनं गुरुं शिष्यो विबोधयतीत्याह । तुम्हारिसा वि मुणिवर, ! पमायवसगा हवंति जइ पुरिसा। तेन को अहं, लंबणं हुज्ज संसारे ॥ १७ ॥ व्याख्या ॥ युष्मादृशा श्रपि हे मुनिवर ! श्रमणश्रेष्ठ प्रमादवशगाः प्रमादपरवशा भवंति यदि चेत् पुरुषाः पुमांसस्तेन कार नान्यो युष्मद्व्यतिरिक्तः कोऽस्माकं मंदभाग्यानामालंबनमत्र विभक्तिलोपः प्राकृतत्वात् । सागरे नैौरिव भविष्यति संसारे चतुर्गत्यात्मके पततामिति शेषः । अनेनं विधिना शिष्यः प्रमा दिनं गुरुं विबोधयतीत्यधिकाराल्लभ्यते । तयाच विबोधनविधये आचार्य्यगुरानपि शिष्य आचार्यस्य दर्शयति यथा ॥ पुढवीविव सव्वसहं, मेरुव्व अकंपिरं वियं धम्मे । चंदुव्व सोमलेसं, तं आयरियं पसंसंति ॥ १ ॥ अपरिसावि आलोयणा, रिह हेजकारणविहिन्नुं । गंजीरं दुरिमं तं प्रायरियं० ॥ २ ॥
Personal Use Only
www.jainelibrary.org