________________
( ३३५) अभिधानराजेन्द्रः ।
आयरिय
निर्युकिभाष्य चूर्णि संग्रहणं सिटिप्पनकादिपरंपरोध विधिनेत्यस्यावाप्यनिसम्बन्धनात् "सुतोपमो बी श्री " इत्यादिना श्रीभगवती सूत्रपञ्चविंशतितमशतकतृती यो देशकश्रीनन्दिसूत्रावश्यक नियुक्त्याद्युक्तेन विधिनैव ग्राहयति योधयति श्रयवा सूत्रमर्थं च विधिना गाहते निरंतरं स्वयमज्यस्यतीत्यर्यः से आचार्योधन्यः पुण्यवान् अतएव ( सो अ पुणोयत्ति ) स पुण्य एव प्रवित्रात्मैव बंधुरिव बन्धुः । कुमत्यः दिनिवारकायेन परमहितकर्तृत्वात् अतरच ( मुक्य दायगीति) माकप्राप्तिहेतुङ्गानादिरत्नत्रय संजकत्वेन मोक्क दायक इति अनुष्टुप् छन्दः ॥ २५ ॥
सएव जम्मसत्ता च विपाहिए |
दंसे जो जिगुदिनं, अडाणं जहा ॥ २६ ॥ व्याख्या । स एवाचाय्यां प्रव्यत्वानां मोकगमनयोपजनां नयनतुल्यो व्याहतः कतिजनादिनः । स कोयो जिन दिएमा मानाराधनमित्यर्यः । यथास्थितमतियं दर्शयति कुमतिमिराकरणेन प्रकटीकरोतीति अनुष्टुप्छन्दः ॥ २६ ॥
मध पून रेगुणविशेषेण तीर्यकरसाम्यमुत्तरानाकोपिनस्तस्य कापुरुषत्वं च दर्शयाद
तिरययरसमोसूरी, समं जो जिरामयं पयासेई ।।
आणं कमन्तो, सोकापुरिसो न सप्पुरिसो ||२७|| व्याख्या सरिस्तीयकरसमः सर्वाचार्यगुणयुक्ततया सुध मंदिरकल्प विशेषः नच वाच्यं
यादिगुण विराजमानस्य तीर्थकरस्योपमा सूरेस्तविक स्यानु चिता । यया तीर्थकरोऽर्थे नापते एवमाचार्योऽप्यर्यमेव भाषते तथा । यया तीर्थकर उत्पन्नकेवलज्ञानो निकार्ये न हिंमते एवमाचार्योऽपि निक्कार्थं न हिंमते इत्याद्यनेकप्रकारैस्तीर्थकरानुकारित्यस्य सर्वातिशयित्वस्य परमोपकारित्वादेख स्थापनार्थ तस्या न्याय्यतरत्वात् । किंच श्रीमहानिशीथे पंचमाध्ययनेऽपि प्रायाचार्यस्य तीर्थकरसाम्यमुक्तं यया "सेजययं किं ति. त्पयरसंतियं काणं नाश्कामिन्जा ? उदा आपरिय संति भं गोअमा ! चव्विहा आयरिया जवन्ति । तं० नामायरिया, उपणायरिया, दन्यायरिया, नाचायरिया, सायनं जे ते जावायरिया ते तित्ययरसमा चैव दटुब्वा तेसिं सन्ति आणं नाश्क्कमेज्जत्ति, स कः यः सम्यग् यथास्थितं जिनमतं जगत्प्रनु दर्शनं नैगमसंग्रह व्यवहारर्जुसूत्र शब्दसमनिरूदैवं तूतरूपनयस सकात्मक प्रकाशयति व्यानां दर्शयतीत्यर्थः । तथा भा तीर्थकरोपदेशवचनरूपां अतिकामन् चितयत्ररूपणा दिनां लंघयन् स सूरिः कापुरुषः पुरुषाधमः नसत्पुरुषो न प्रधानपुरुषइति । चाचिनः कापुरुषत्वमात्रमेकं फलं पारसीकिकं तु तदनेकस्स हदुःखसन्ततिसम्बचितमनन्तसंसारित्वं श्रीमहानिशीथपञ्चमाध्ययनोक्तसाव द्याचार्यस्येव ज्ञेयं ॥ तस्माद्गच्छाधिपतिना सर्वदा सर्वार्येषु अप्रमत्तेन जाव्यमिति पूर्वाचार्यसंस्कृतः सापयाचा सम्बन्ध इत्येवं विलोक्याचार्योपाध्याय मोर्चा भगवदाइ या श्रागमार्योनिरूपणीयः न स्वमत्या तयात्वे ऽनन्तसंसारावा तिगाथाबन्द ॥ २७ ॥ ग. अधि. १ ॥
Jain Education International
मायरिय
(v) द्रष्टाचारत्वं दुर्गुणस्सूरेः ॥ अथ के सूरयः आज्ञामतिक्रामन्तीत्याह ॥ जद्वापारो सूरी जट्टायाराविक्खच्यो सूरी ॥ उम्मग्गट्टि प्रो सूरी तिविवि मग्गं पणासंति ॥ २८ ॥ व्याख्या । भ्रष्टः सर्वया विनष्ट आचारो ज्ञानाचारादिर्यस्य स भ्रष्टा चारः सुररधम्माचार्य १ शचाराणां विनष्टाचाराणां साधूनामुपज्ञकः प्रमादप्रनृत्तसाधूनामनिवारयितेत्यर्थः सूरिमंधम्मचार्यः । २। उम्मार्गस्थित तत्सुत्रादिप्ररूपण परः सूरिश्धमाथमाचार्यः ३ त्रयो ऽप्येते मार्ग ज्ञानादिरूपं मोकपथं प्रयाशयन्ति जिनाङ्गामतिकामन्तीत्यर्थः । गाथा बन्दः ॥ २८ ॥
अथ तेषां त्रयाणं संचकस्यानफलमाह ।
उम्मम्गनासए जोउ, सेवर सूरी नियमणं । सो गोयम ! अप्पाणं, अप्पं पामेइ संसारे ॥ २७ ॥ व्याख्या । उन्मार्गस्थितान् सन्मार्गनाशकान् १ (ख) शब्दात भ्रष्टाचारान् २ष्टाचारो से पर्युपास्ते नियमेन निश्चयेन स नरो हे गौतम ! आत्मानं अत्माना पातयति संसारे चतुगत्यात्मके इति गाथा उन्दः ॥ २९ ॥ अथ नंग्यन्तरेण एनमेवार्थे दृष्टान्तेन समर्थयन्नाह । उम्मग्गडिओ एको, विनासए जव्वसत्तसंघाए । तं मग्गामनुसरतं, जह कुत्तारो नरो होइ ॥ ३० ॥ व्या० सन्मार्गस्थितः उत्सूत्रप्ररूपणानिरतः एकोऽपि अधिकारात् सूरिनाशयति संसारसमुझे अनंतानंतमरणप्रदानेन विनाशयतीत्यर्थः । कानू जन्यसत्वसंघातान् किं कुर्वतस्तान् तन्मार्गस्थितप्रदर्शितपथं अनुसरतः श्रश्रयतः प्राकृतत्वात् वच्चनव्यत्ययः । अत्र दृष्टांतमाह । यथा कुतारः कुत्सिस्तारकोनरो नवति स बहून् प्रष्ठलग्नान् जंतुसमूहान् नद्यादौ विनाशयति
गाथानन्दः ॥ ३० ॥ अथोन्मार्गगामिनामेवाशुभफलं दर्शयति ।
1
उम्मग्गमगा संपडि, याण साहूणंगोमा ! नृणं । संसारो अणतो, हो ई सम्मगानासीण ।। ३१ ॥ व्याख्या । उन्मार्गगाः गोशालकब/टिक निन्दवादयः तेषां मार्गः परम्परा तस्मिन् अथवा उन्मार्गरूपो यो मार्ग स्तस्मिन् समित्येकी जावेन इति प्रकर्षे स्थितानां साधूनां साधुसिंग धारकारण हे गीतम! तूने निश्चितः संसारानुगत्यात्मक अनंतापयतो नयति दस्ताने चकः । किंभू सानां तेषां सन्मार्गनाशिनां शुरूपयोच्छेदकानां महानिशी
मुनिसत् इति गाथानन्दः ३१ ग. अधि. १ ॥ ( प्रव्रज्याः पञ्चदशगुरवस्ते च प्रव्रज्याशब्दे ) सद्गुरुस्वरूपं दर्शयति ॥
देशं खितं व जाणिचा, वत्थं पतं नमस्यं । संग साहुवच सुचत्यं च निहाल ।। १४ ।। व्याख्या | आचार्यो देश मालवका दिकं क्षेत्रं रूका रुकनाविताज्ञाविताहिक () शब्दानादियोग्य दातृपरिणामादिरूपं नाव चात्वा चीव पात्रे पर उपायं मुनियोन्यालयं संग
काका
For Private & Personal Use Only
www.jainelibrary.org