________________
(३३४) पायरिय अभिधानराजेन्द्रः
पायरिय व्याख्या । गुरुगुणाः संझानं सदनुष्ठानविशेषास्तै रहि- कपणापतेश्च सांपरायिककर्म कषायकर्म । २ । आलोचनातोहीनोगुरुगुपरहितःतुशद्धः पुनरर्थः । गुरुर्धर्माचार्योगुरुन- मंगीकृत्य तृतीयभंगपतितः आलोचनाया अपरिश्रावित्वात् धर्माचार्यों भवति । सुवर्णगुणविक सुवर्णमिव । ततश्च (वि । ३ । कुमार्ग प्रति चतुर्थभंगपतितः कुमार्गस्यहि प्रवेशनि हिचायमो उत्ति) वह मकारो बालिकस्ततश्च विधित्याग र्गमाभावात् ।।। याद वा केवश्रुतमाश्रित्य भंगा योज्यं पवागमिकन्यायेन परिहार एव तस्य गुरोरिष्टोऽनिमतो ते तत्र स्थविरकल्पिकाचार्याः प्रयमभंगपतिताः । १ । जिनानां । स च न यथा कथं चिदत एवाह । अन्यत्र गुरुकुलान्तरे हितायभंगपतितास्तु तीकृतः । १ । तृतीयत्नंगपतिता संक्रमे प्रवेशेन न पुनरेकाकित्वेन एकाकिविहारितयेति । गुरु- यया संदिकाः। तेषां तुक्वचिद परिसमाप्तावाचायादनिमय कुलान्तरसंक्रमणे विधिश्च" संदिठो संदिहस्स चेव संपज्जइ- सनावात् । ३। प्रत्येकबुद्धास्तभयाभावाश्चतुर्तभंगस्थाः सम्य उपमा ।। चउभंगो एत्थं पूण, पढमो भंगो हव सुद्धो,,॥१॥ क्सक्थेत्यर्थः (समपासी चेव होश्कज्जे सुत्ति) सममविपरीत इत्यादिरागमप्रसिद्ध इति सर्वथा गुरुरहितेन न भाव्य पश्यतीत्येवं शीलःसमदर्शी"दृशो नियच्छ पैच्छे"त्यादिना शेः मिति जावो यदाह"एस गमणेसणं वा, कहं तेनाहिंति जिग- पासादेशः । एवं विध एव योभवति क्व कार्येषु आगमव्या बरमयं वा ॥ करि मिव पोयाला, जे मुक्का पब्वश्य- ख्यानादिसकअव्यापारेण्वित्यर्थः । स आचार्यः रक्कति धत्ते मेत्ता" शतिशब्दः प्राग्वदिति गाथार्थः॥ पंचा. वृ. ११ ॥ कुमार्गे पतन्तमिति शेषः । कं गच्छं गणं किंनूतं सबाबाश्चते अथ गुरुगुएरहितस्तु गुरुर्न गुरुरिति विधित्याग एव तस्यष्ट वृद्धाश्च सबाल वृद्धास्तैराकृतः संकीर्णस्तं सबालवृद्धाकुवं इति यदुक्तं तत्र विशेषाभिधानायाह ॥
किमिव चरिव ॥ गुरुगुणराहिओ वि श्ह, दहव्यो मूत्रगुणविउत्तो ॥
यथाचार्यस्वरूपमाह। जोए उ गुणमेत्तविहीणोत्ति चमरुद्दो उदाहरणं ।।३५॥
सीआवेइ विहारं, सुहशीनगुणेहिं जो अबुधीओ ॥
सन बरं जिंगधारी, संजमजोएण निस्सारो ।। २३ ॥ व्याख्या। गुरुगु परहितोऽपि आप शब्दोऽत्र पुनः शब्दार्थस्तत
व्याख्या (जो अबुद्धी ओत्ति) य आचार्योऽयुरिकस्तश्व गुरुगुपरहितो गुरुन भवति। गुरुगुणरहितः पुनरिह गुरु
त्वझानरहितः ( सीयावे इत्ति ) सीदयति शियिनीकरोति कुलवासप्रक्रमे स एव अष्टव्योज्ञातव्यो मुलगुणवियुक्तो महाव्रतरहितः सम्यग्ज्ञानक्रियाविरहितोवा यो न तु नपुनर्गु
कं विहारं नवकल्परूपं गोतार्थादिरूपं वा । कैः सुखशीलगुणैः णमात्रविहीनो मूलगुणब्यतिरिक्तप्रतिरूपताविशिष्टोपशमादि
सुखशीलस्य साताभित्राषिणो गुणाः पार्श्वस्थादिस्थानानि गुणविक शति हेतोगुरुगुणरहितोदृष्टव्य इति प्रक्रमः उप
सुखशीलगुणास्तैः (स नवरित्ति) केवसं लिंगधारी वेषमात्र प्रदर्शनार्थोवा इति शब्दः उक्तं हाथै " काल परिहा
धारी संयम आश्रवनिरोधरूपस्तस्य योगः प्रतिलेखनादि णिदोसा,एत्तो काश्गुणविणेण ॥ अमेण विष्पव्वज्जा,
व्यापारस्तेन रहितत्वात् निस्सारश्चर्विततांबूस वदिति
गाष्ठादः॥ २३ ॥ दायन्वा सीसवंते" अत्रार्थे किं ज्ञापकमित्याह ।चारुचक कलाभिधानाचार्य उदाहरणं ज्ञापकं तत्प्रयोगश्चैवं गुणमात्र
कुलगामनगररज्ज, पयहियं जो तेसु कुणइ हुममत्तं ॥ बिहीनोऽपि गुरुरेव मूबगुणयुक्तत्वात् चारुद्राचार्यवत् तया
सोन वरि निंगधारी संजमजोएण निस्सारो ॥२४॥ यसी प्रकृतिरोषणोऽपि बहूनां संविग्नगीतार्यशिष्याणाममो व्याख्या । कुवं गृहं प्रामं सकरं नगरमष्टादशकररहितं राज्यं चनीयः विशिष्टबहुमानविषयश्चात् । पंचा० वृ० ११ ॥ सप्तांगमयं उपलकणत्वात् धूत्रीप्रकारपरिक्तिप्त खेटं कुनगरं
(0) गुणाआचार्यस्य अपरिश्रावीत्यादि ।। कर्वट सर्वत्रातृतीयगव्यूतांतरग्रामान्तरहितं ममंचं जनपुनरप्याचार्यगुणानाह ।
पयोपेतं जनपत्तनं छीपमिव स्थापयोपेतं स्यनपत्तनं लोअपरिस्सावी सम्मं, समपासी चेव होई कज्जेस।। हादिधातुजन्म तमिरूपं आकर जत्रस्यलपयाज्यामुपेतं कोण
मुखं वधिक समूहवासं निगममित्यादि शेयं ( पयहियत्ति) सोरक्खइ चापिब सबानबुढाउलं गच्छं ॥॥
प्रहायत्ति प्रहार्य प्रकर्षेण त्यक्त्वा पुनर्यः आचार्यस्तेषु कुयादिषु व्याख्या।न परिश्रवति परिकयितात्मगुह्यजलमित्येवं शीलोऽप
करोति विधत्ते दु पुनरर्थे ममत्वं ममैतदित्यभिप्रायमित्यर्थः। रिश्रावी आलोचनामाश्रित्य आचारांगोक्ततृतीयभंगतुल्य
स सूरिः नवरि केवलं वेषधार। संयमयोगेन निस्सार इति श्त्यर्थः। भंगाश्चैते । एकोहदः परिगतश्रोताः पर्यागयत्
गाथा बन्दः॥२४॥ ओताश्च शीता शीतोदा प्रवाहाहदवत् । यतस्तत्र जझं
अथ पुनरपि सुन्दराचार्यप्रशंसामाह ॥ निर्गच्छत्यागच्छति च ।। अपरःसुपरिगप्रच्छ्रोता नोपर्यागमत
विहिणा जो उ चोएइ, सुत्तं अत्यं च गाहइ ॥ श्रोताः पमहदवत् पान्हदे तुजलं निर्गच्छति नत्वागगति ।शतया परोनो परिगबत् श्रोताः पर्यागमत् श्रोताश्च लवणो
सो धन्नो सो अपुणो अ, सबन्धू मुक्खदायगो ॥२५॥ दधिवत् लवणे आगच्छति जलं न तु निर्गच्छति । ३ । अपर व्याख्या "विधिणा धर्ममश्यहिं असुंदरेहि कारणगुणोवणि स्तु नो परिगलत् श्रोता नो पर्यागात् श्रोताश्च मनुष्य
पहि पलहायन्तो अमणं सीसचाई आयरित्रो" इत्याद्याग मोकादिः समुज्यत्तत्र नागच्छति न चनिर्गच्छति। तत्रा
गमोक्तप्रकारेण (जोउत्ति.) यः पुनराचार्यः (चो एत्ति) चो वार्यः भ्रतमंगीकृत्य प्रथमभंगपतितः श्रुतस्य वानग्रहण
दयति प्रेरयति शिष्यगणं कृत्यकरणादी तया सूत्रमाचा सद्भावात् । १। सांपरायिककर्मापेकया तु द्वितीयभंगपतितः रांगादिश्रुतविधिनत्यस्यात्रापि सम्बन्धनात् व्यवहारदशमोहे कपानगाभापन गहाभानन तपः बायोमर्गादिना । शकायुक्तेन विधिना ग्राहयति पाउयति सूत्रपासनानन्तरं तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org