________________
(३३३) आयरिय आभधानराजेन्द्रः
पायरिय ये सवार्थतदुलयोपेता इति गम्यते । तया सततं ज्ञानदर्शन हयसच्छंदविकप्पविहि विहिन्तुं लिविगणितसइत्याणिमित्तचारित्रे समाहारो इन्धः । ज्ञानदर्शनचारित्रेषु उपयुक्ताः उप्पादपाराण पमिञ्चसभावजाएग वसुहसमं सोतघरस कृतोपयोगाः । तया गणस्य गच्चस्य या तप्तिस्सारा* तया माणे पुक्खरपत्तमिव, हिरवदेवं वायुमिव, अप्पमिबद्ध विप्रमुक्ताः । गणावच्छेदप्रतृतीनां तस्तप्तेः समर्पितत्वापस पव्वयमिव, हिप्पकंपं सागरमिव, अक्खोभं कुम्मो, श्व गु कमेतत् । शुनलकणोपेताच य एतादृशा नषन्त्याचा-ः। तिदियं जम्बकणगमिव, जायतेयं चन्दमिव, सोमं सूरमिव, ते चार्थमेव केवलं नाषन्ते न तु सूत्रमपि वाचयन्ति । तथा दित्ततेयं सलिलमिव, सव्वजगणिब्युश्करं गगणमिव, अपरिचोक्तं । “सुप्तत्यावलक्षण, जुत्तो गच्चस्स मेदिनूतोय ।। मित यायं मतिकतुं सूयकेतुं सुदिकृत्यं सुपराविहितत्यं एगं गपतत्तिविप्पमुक्को, अत्यं नासे आयरियो" ॥ अथ किं प्रायतसुहगवसगं होसजढं तिदमविरतं तिगारवरहितं कार यमाचार्यास्स्वयं सूत्रन्न वाचयन्तीत्यत भार॥ तिसल्लणिसलं तिगुत्तिगुत्तं तिगणविसुद्धं चन्विहविकदा एगग्गया य माणे वडी, तित्ययरअणगिई गरुया । विवजियमति च उक्कसायविजढं चनविदाविसुद्धबुधि चउन्वि प्राणयेज्जमिति गुरु, कयरिण करखो न वापई ॥
हाहारीरासंबमति पञ्चसमितं पञ्चमहब्बयधारगं पञ्च सूत्रवाचनाप्रदानपरिहारेणार्थमेव केवलव्याख्यानाय माचा
गियंगनिदा इजा गं पञ्चविहचरित्तजा (गं पञ्चाविहचरित्त
सक्ख गसंपन्न चिहविकहविवज्जग विहदव्वविधिवित्थ स्य॑स्य पकाप्रता एकाप्रमनस्कता ध्यानेऽर्थचिन्तनात्मके नष
रजाणगं ठाणविसुद्धपञ्चपखाणदेसगं उज्जीवकायदयापर ति । यदि पुनस्सूत्रमपि वाचयेत्तदा बहुव्यग्रत्वादर्यचिन्तायामेकाग्रता न स्यात् एकाप्रतयाऽपि को गुण इत्यत आह।
सत्तजयविप्पमुषकं सत्तविहसंसारजा गं सत्तविहगुप्तो वृतिः। एकाप्रस्य हि सतोऽर्थ चिन्तयतस्सूत्रार्थस्य तत्र स
वदेसगं अकृषिहमा गमहणं अविहबाहिरणजोगरहियं दमार्योन्मीलनादृझिरुपजायते । तया तीर्यकरानुकृतिरेष कृता
अविहब्जंतरमाणजुत्तं अठविहकम्मगंग्जेिदगं नघबंजचेर
वावत्तिघातकं दसविहसम राधम्मजाणगं पकारससातिय प्रवति । तथाहिं । तीर्थकृतो नगवन्तः किनार्यमेव केवझं
क्खर विहिवियाणगं पकारसम्वासगपझिमोवदेसगं बारस भाषन्ते न तु सूत्रं नापि गणतप्तिङ्कवन्ति । एवमाचार्या
निक्खुपममाफासगं बारसंगतबजावणाजावितमात बारसं भपि तथा वर्तमानास्तीर्थकरानुकारिणो नवन्ति ।
गसुत्तत्यपारगं एवमाश्गुणोववेयस्स णिम्मधमदिरिसिस्स सूत्रवाचनां तु प्रयच्छतामाचारयाणां लाघवमप्युपजायते ।
सगर्ल सकम्म कितिकम्मं काऊणं नमाति नगवं बहुपु तद्वाचनायास्ततोऽधस्तनपदवृत्तिनिरप्युपाध्यायादिन्निःक्रिय
रिसपरंपरागयं संसारणित्थरणोपायं प्रावस्सगाणुओग माणत्वादेवं च तस्य तथा वर्तमानस्य बोके राज श्व
मिच्छामि तस्सायरिओ गुरुमहप्परचा आवस्सयाणुयोग महती गुरुता प्रादुर्भवति। तद्गुरुतायां च प्रवचनप्रनावना तथा
परिकहरे. ॥ आ.चू.॥ आझायां स्थैर्यमाझास्थैर्य कृतं नवति तीर्थकृतामेवमाझा पा
ईशशि गुरौ गुणमाह ॥ लिता जवतीत्यर्यः। श्यं हि तीर्थकृतामाझा ययोक्तप्रकारेण ममानुकारिणा आचार्येण नवितव्यमित्यस्मात् हेतुकापात गु
जत्तिबहुमाणसका, यिरयाचरणंमि होइ सेहाणं ॥ हराचार्यः । कृतः ऋए.मोकोयेन स कृतऋणमोक्तस्तेन हि सा
एआरिसम्मि नियमा, गुरुमि गुणरयणजनहिमि ।। १५॥ मान्यावस्थायामनेके साधवस्तत्र सूत्रमध्यापितास्ततऋणमो- व्याख्या । नक्तिबहुमानाविति नक्तिर्वाह्यविनयरूपा बहुमानो वस्य कृतत्वात्सूत्रं न वाचयति॥ उक्तमाचार्यस्वरूपम् । व्य
नावप्रतिबन्धः एतौ नवतः ॥ शिक्षकाणामनिनवप्रवजिताना खं.१ .१॥
मिति योगः। केत्याह ईदृश्येवं जुते गुरोप्राचार्ये नियमानियमेन (६) लक्षणमाचार्य्यस्य ॥
पुनरपि स एव विशिष्यते । गुह रत्नजलधौ गुणरनसमुत्र इति आवश्यकचूर्णी॥
ततः श्रकास्थिरताचरणे जवतीति । तथाहि । गुरुनक्ति किंचि आयरियं आयारकुसलं एवं संजमपवयएसंगद
बहुमानजावत एव चारित्रे श्रमा स्थैर्य च जवति नान्यथति बग्गहणुग्गहकप्पववहारपन्नत्तिदिहिवायससमयपरसमयकु- गाथार्थः॥ गुणान्तरमाह॥ सलं ओयसि तेयंसिं वच्चंसि जससि दुकरिसं अबदुगचित्त प्रणवत्तगो अएसो, हवादहूँ जाणई जो सत्ता॥ जितक्कोहं पयारं जितिदियं जीवितासं समरएनयविप्पमुकं
चित्ते चित्त सहावे, अणणवत्तेतह उवायं च ॥१६॥ जियपरिस्सह पुव्वरयपुव्वकीबियपुध्वसंयवविरहितं णिम्ममं
व्याख्या । अनुवर्तकश्च एषोऽनन्तरोदितो गुरुर्नवति रढम निरहंकारं पाणुताविं सक्कारवानानाभसुहदुखमाणा अवमा
त्यर्थ कुत इत्याह । जानाति यतः सत्वान् प्रालिनश्चित्रान् ए सह अचवलं असबलम् असंकिविलु पिव्वणचरित्तं दसविह
नानारूपाँश्चित्रस्वन्नावान्नानास्वन्नावान् अनुवाननुवर्तनी आसोयपदोसविहिन्मुंअहारसआयाराणजाणगं अविहालो
यान् तथोपायं चानुवर्तनोपायंच जानातीति गाथार्थः । पं. ० यणरिहगुणवदेसगं आलोयणारिहं सुतरहस्सं अपरिस्सा पायच्चित्तकुसलं मग्गामग्गवियाणगं उम्गहईहअवायधारणाप
(७)गुणा आचार्यस्य यै रहितो गुरुन जवति ॥ वरबुफिकुस अणुओगजाएगं एयविहिन्नुं आहरण्हेउका
गुरुगुणश्च षट्त्रिंशदनुयोगशब्दे ॥ रणणिदरिसणउवमाश्रुित्तनहअदरं रिसिहि बहुविहलपा
गुरुगुएरहितस्य गुरोर्विधिना परित्यागः ।। यागारोपदेस इंगितायारो गमनिससितमूगसम गुवदिहा वा गुरुगुणरहिओ उगुरू, नगुरू विहिचायमो न उद्दिहो। * ततिश्चिन्ता। प्रतिमाशतके श्लोक ६५ तमे ॥
अप्पत्यसकमेणं, ण उ एगागित्तणेति ॥ २४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org