________________
मायरिय
(३३२) अभिधानराजेन्द्रः।
पायरिय
तत्राऽऽह
परनिमित्ते वा यः केवल प्रवाजयति स प्रथमः प्रवजजीहाएमिलिहंतो, न भद्दतो जत्थ सारणा नत्थि ।। नाचार्यः । एवमेव-अनेनैव प्रकारेण द्वितीयः स केवलं दंडेणवि ता.तो. स महतो सारणा जत्थ ॥ ३८२ ।।
मात्रम् उपस्थापयति; यः प्रवाजितस्य सदुपस्थापनामात्र
करोति स द्वितीय इत्यर्थः । तृतीयः पुनरपि प्रवाजनमुपयत्र नाम संयमयोगेषु सीवां सारणा नाऽस्ति स | स्थापनं वाऽऽस्मार्थ परार्थ वा करोति, यः पुनःभयकारी प्राचार्यों जिह्वयाऽभिलिहन-मधुरवचोभिरानन्दयन् , उ
स चतुर्थः । य स कस्माद्रवत्याचार्यः उभयविकलवापलक्षणमेतत्-बनपात्रादिकं च पूरयन् न भद्रको-म त्सरिराह--भण्यते स धम्माचार्यों धम्मरशकत्वात् स समीचीनः परलोकाऽपायेषु पातनात् । यत्र पुनस्सीदतां
पुनगृही श्रमणो वा बेदितव्यः । साधूनां सम्यक सारणा-संयमयोगेषु प्रवर्तना समस्ति
एवं च यत्राऽऽचार्याः तथा चाह-- समाचारों दराडेनापि ताडयन् भद्रका-एकान्तसमी
धम्मायरिपब्वायण, तह य उट्ठावणा गुरू तइयो । चीनः सकलसांसारिकाऽपायेभ्यः परित्राणकरणात् ।
को तिहिं संपन्नो, दोहि वि एकेकएणं वा ।। ४१ ।। अथ सारणमकुर्वाणो जिहया बिलिहन् कस्मात्र समीचीन इत्यत्राह
प्रथमा धर्माचार्यो यस्तत्प्रथमतया धर्म प्राहयति १। जह सरणमुवगया. जीवियववरोवणं नरो कुणइ। ।
द्वितीयः प्रजाजनाचार्यों यः प्रवाजात २ । तृतीयो गुरु
रुरुपस्थापनाचार्यों यो महावतेषूपस्थापयति ३ । तत्र एवं सारणियाणं, पायरितो असारमो गच्छे ॥ ३८३ ॥ |
कश्चित्त्रिभिरपि संपन्नो भवति । तथाहि--कदाचित्स एव यथा कोऽपि नर एकान्तेनाऽहितकारी शरणमुपागतानां धर्म ग्राहयति स एव प्रवाजयति स एवोपस्थापयति जीवितव्यपरोपणं करोति एवं साधूनामपि शरणमुपा- कश्चिद् द्वाभ्याम् , तद्यथा-धर्मग्राहकत्वेन प्रधाजनेन च, गतानां संयमयोगेषु प्रमादब्यावर्तनेन प्रवर्तनीयानामा-1 अथवा--धर्मग्राहकत्वेनोपस्थापनेन केनचिदेकैकेन गुणेन चाग्योऽसारको गच्छे भावमीयः । सोऽपि शरणोपगत- तद्यथा । कश्चिद् धर्ममेव ग्राहयति । कश्चित्प्रवाजयत्येष शिरोनिकर्तक व एकान्तेनाऽहितकारीति भावः । शरण- कश्चिदुपस्थापयत्येव । मुपगतानां संसारापारपारावारे निरनुकम्प प्रक्षेपणात् , स
सूत्रम्-- च ताश इह परलोकहितार्थिना परित्याज्यः । यस्तु स्वर- चत्तारि आयरिया पन्नत्ता । तं जहा-उद्देसणाऽऽरिए परुषभणनेनापि संयमयोगेषु सीवतः सारयति स संसार
एगे णाम; एगे नो वायणायरिए १, वायणायरिए एगे निस्तारकत्वादेकान्तेनाऽऽश्रयणीयः । व्य०१ उ०। नि० चू०
णाम; एगे णो उद्देसणायरिए २, एगे उद्देसणायरिए वि (४) प्रवाजनाचार्याः, उपस्थापनाचार्याश्च । सूत्रम्
बायणायरिए वि ३, एग नो उद्देसणायरिए, नो वायचत्तारि पायरिया पण्णत्ता, तं जहा-पञ्चायणायरिए
हायरिए ४ ॥ १३॥ एगे नाम, नो उबट्ठावण आयरिए १ । उवट्ठावणायरिए
अमीषां स्वरूपमाहनाम एगे; नो पञ्चावणायरिए २। एगे पव्वावणाय
एगो उद्दिसह सुयं, एगो वाएइ तेण उद्दिटुं । रिएऽवि उवठावणायरिएवि ३। एगे नो पञ्चायणायरिए;
उहिसई वाएइ य, धम्माऽऽयरिश्रो चउत्थो य ॥ ४२ ॥ नो उवठायणायरिए धम्मायरिए ४ ॥१२॥
एकः-प्रथमः ध्रुतमुद्दिशति न बाचयति यथा मालबुअस्य (सूत्रस्य ) संबन्धमाह
द्धधा प्रथमत आचार्य उद्दिशति तत उपाध्यायः । अत्राअदढाऽपियधम्माणं, तबिवरीए करेंति पायरिए। । चार्यः प्रथममनधर्ती-उपाध्यायो द्वितीयभो. तथा चाहतेसि विहाणंमि इमं, कमेण सुत्तं समुट्ठि तु ॥३७॥
एको द्वितीय उपाध्यायस्तेनाऽऽचार्येणोद्दिष्ट वाचयति य
एवाहिशति स एव वाचयति एष तृतीयः, उभयषिकलअबढधर्माणामप्रियधर्माणां चानुशासनाय स्थविरा
श्चतुर्थों धर्माचार्यः । व्य०१० उ० । आचार्यते-सेव्यने चाचार्याः । व्याख्यानार्थमाह
या प्राचार्यः, सच पञ्चधा-प्रव्राजकाचार्यः १. सचित्तापवावण उट्ठावण, उभय नोभयमिति चउत्थो । चित्तमिश्रानुशायी दिगाचार्यः २, प्रथमत एव श्रुतमुद्धिअतऽट्ठपरऽट्ठा वा, पव्वावणा केवला पढमे ॥ ३८॥
शति यः स उद्देशाचार्यः ३, उद्देष्टगुर्वभावे तदेवं श्रुतं
समुदिशत्यनुजानीते वा यः स समुद्देशानुशाचार्यः ४, एवमेव य वितितो वि, केवलमत्तं उबडवे सो उ।।
आम्नायम्-उत्सर्गापवादलक्षणमर्थे वक्ति यः स प्रयचतइयो पुण उभयं पि, अत्तऽट्ठपरऽ? वा कुण उ ।। ३६ ।।
नार्थकथनेनानुप्राहकोऽक्षनिषद्यानुशायी आम्नायार्थयाचजो पुण नोभयकारी, सो कम्हा भवति आयरिगोउ। काचार्यः५, । ध० ३ अधि०११६ श्लोक । भमति धम्माऽऽयरितो,सो पुण गहितोव समणो वा ४०
(५) स्वरूपमाचार्यस्य । कीदृश प्राचार्य्यस्तरस्वरूपमाहप्रथम-प्रवाजनाऽऽचार्यः । द्वितीये-द्वितीयभङ्गेन सूचित
सुसस्थतदुभएहिं, उवउत्ता णाणदंसणचरित्ते । उपस्थापनाचार्यः । तृतीयभसूचित उभयः । प्रत्राजनो- गणतत्तिविप्पमुका, एरिसया हुंति पायरिया ।। ३२५ ।। पस्थापनाचाय्यः । तत्र प्रथमः-प्रथमस्यारमार्थस्य परास्य केवला प्रमाजना । किमुक्तं भवति-प्रान्मनिमित्ते,।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org