________________
पायरिय अभिधानराजेन्द्रः।
प्रायरिय कस्याऽऽचार्यस्याऽऽशा नाऽतिक्रमणीयेत्यधिकृत्य- सिप्पायरिए २, धम्मायरिए ३ । जाणासि णं तुम्हं पएसी गोयमा ! चउब्धिहा पायरिया भवंति, तं जहा- तेर्सि तिराह आयरियाणं कस्स का विणयपडिवत्ती पउंनामाऽऽयरिया १, ठवणायरिया२, दव्यायरिया ३, भा- जियव्या ?,हंता जाणामि-कलायरियस्स, सिप्पायरिकाम्न वायरिया ४ । तत्थ णं जे ते भावायरिया ते तित्थ- उबलेवणं वा संमजणं वा करेजा,पुप्फाणि वा आणावेजा, यरसमा चेव ददुब्बा, तेसिं संतियाणं णाइक्कमेजा, से मंडवेजा वा, भोयवेजा वा, विउलं जीवियारिहं पीइंदाणं भयवं! कयरे णं ते भावायरिया भन्नति, गोयमा ! जे दलएजा, पुत्ताणं पुत्तियं वावि विकप्पेजा ।। जत्थेव धम्माअजपन्यइए वि आगमविहीए एयं पए पए आणाणु- ऽऽयरियं पासेज्जा तत्थेव बंदिजा णमंसेजा सकारजा ससंवरंति ते भावायरिया । जो णं वाससयदिक्खिए म्भाणेजा कल्लाण मंगलं चेव पज्जुवामेजा फासुरमणि-- वि हुत्ताणं वायामेलेणं पि आगमओ वाहिं करेंति ते जेणं असणपाणखाइमसाइमेणं पडिलाभेजा पाडिहारिणणं णामठवणाहिं णिोइयव्वे । से भयवं! आयरियाणं | पीठफलगसेज्जासंथारतेणं उवनिमंतिजा । मूत्र-+)। रा०। केवइयं पायच्छित्तं भवेजा। जेसिं गच्छस्स साहू णो तं
प्राचार्यस्त्रिविधस्तद्यथाआयरियमयहरपविनिणीए य सत्तरसगुणं अहाणं सी- सीहाऽणुगवसभ-कोट्ठगाणूगे ॥ ४०० +॥ लखलिए भवंति । तो तिलक्खगुणं जं अइदुकरणासंजं सिंहाऽनुगो १. वृषभाऽनुगः २, कोष्टुका ऽनुगश्च ३ । सुकरं तम्हा सव्वहा सव्वपयारेहि णं आयरियमयहरे प- कोष्टुका-शृगालः । यत्र यो महन्यां निषद्यायां स्थितः वित्तिणिए य अत्ताण पायच्छित्तस्स संरक्खेयव्वं अ
सन् सूत्रमर्थ वा वाचयति तिष्ठति वा स सिंहानुगः । यः १
पुनरेकस्मिन् कल्पे स्थितस्सन् वाचर्यात निष्ठात वा स खलिअसीलेहिं च भवियव्वं । महा० ५ अ०।
वृषभानगःश यस्तु रजोहरणनिषद्यायामौपग्रहिकपादप्रोड्छ. (२) आचार्यस्य भेदाः
ने वा स्थितो वाचयति तिष्ठति वा स कोष्टुकानुगः इति ४। तो पायरिया पामत्ता। सिप्पायरिया१. कलायरियार,
व्य०१ उ० । नि० चू० २० उ० ३४३ गाथा । (क
स्याचार्यस्य कः प्राचार्य आलोचनां दद्यात् इत्यादिबहुधम्मायरिया ३ । जे ते धम्मायरिया, परलोगहियट्ठाए,
वक्तव्यता 'पालोयणा' शब्देऽस्मिन्नेव भागेऽग्रे वक्ष्यते ) निज्जरद्वाए. आराहेयव्या । अएणे कलायरिया, सि
(३) स्वरूपमाचार्यस्येह परत्र च-- प्पायरियाए, कइएहिं, कित्तबुद्धिए, आराहियब्वे ।
आयरियो केरिमो, इहलोए केरिसो व परलोए । तत्थेगे धम्मायरिया, सोवायकरंडसमा । बद्धाइकथ
इहलोए अमारणिो , परलोए फुडं भणंतो ।। ३८१॥ त्थप्पयगाहाइहिं जे सुद्धसभाए वक्खाणिति ते सो
य एष उपग्रहकदाचार्यस्तमेव ज्ञातुमिच्छामि कीदृशः खवागकरंडममा । वेसाकरंडसमा-जो रीरी आहार
वाचार्य इहलोके हितकारी, कीरशः परलोके इति, णसरिसजीहावक्खाणडंबरेणं अंतरं सुअसारविरहि- सूरिगह-चतुर्विधस्सामान्य नाऽचार्यः, तद्यथा-इह लोके याचि सुद्धसभाए जणं विमोहिंति णरविति अप्पाणं
हितो नामको, न परलोक हिनः१ । परलोकहितो, नेह
लोकहितः २ । इह लोके हितोऽपि; परलोके हितोऽपि ३ । धुतंसि आलुच्च अत्थेणे पाडिंति गोयमगणहराण उव
न इह लोकहितो; नापि परलोकहितः ४। तत्र प्रथमहिमाए ते वेसाकरंडसमा । गाहावइकरंडसमा-जे संमं समु. तीयभङ्गव्यासपानमाह-' इहलोए' इत्यादि, तत्र यो वस्त्रवसियसुगुरूहिंतो संपत्तं अंगोवंगाई सुत्तत्थेसु परिच्छिय- पात्रभनपानादिकं समस्तमपि साधूनां पूरयतिन पुनः संयमे च्छेयगंथा ससमय-परसमयणिच्छया परीवयारकरणि
सीदतस्पारयति सः-असारणिक सारणारहित इह लोके
हितो न परलोके, एषा प्रथमभङ्गभावना । यः पुनस्यमयाकभल्लिच्छया । जणजोगविहीए अणुओगं करिति ते गा
गपु प्रमाद्यतां सारणां करोति न च वखपात्रभनपानादिकं हावइकरंडसमा । रायकरंडसमा-जे गणहरा चउदसपु- प्रयच्छति, स केवल स्फुट भणम् कुर्वाणः परलोक हितो, विणो वा घडाओ घडसयं, पडाप्रो पडसयं, इच्चाई वि-1
नेह लोके, इति सामर्थ्यागम्यते, एपा द्वितीयभङ्गभावना । हाई सयसमाणिया ते रायकरंडसमा । गाहावइकरंडसमाणे,
तृतीयचतुर्थमनभावना तु स्वयं भावनीया । सा चैवम्
यो वनपात्रभक्तपानादिकं समस्तमपि साधूनां पूरयनि रायकरंडसमाणे, दोवि आयरिए तित्थयरसमाणे । अंग०।।
संयमयोगेषु च सीदतस्सारयति स इहलोके हितः पर(श्राचार्यस्य यथोचितसत्कारः )
लोके च हितः चतुर्थ उभयरहितः । अत्र पर श्राह
ननु यो भद्रस्वभावतया न सारयति वस्त्रपात्रभक्कादिक केसीकुमारसमणे पदेसि रायं एवं बयासी-जाणासि णं
तु समस्तमापूरयति स एव समीचीनः, यः पुनः खरपुरुष तुम्हं पएसी केवइयाऽऽयरिया पण्णता ?, हता! जाणा- कुर्याण:-चराडरुद्राचार्य इव सार यति स न समीचीन, मि, तो पायरिया पामत्ता। तं जहा कलायरिए १, असमाथुत्पादकत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org