________________
(३३०) पायरिय अभिधानराजेन्द्रः।
प्रायरिय (६) भ्रटाचारत्वं दुर्गुणस्सूरेः ।
र्शयति । एवं मन्तव्यं । एवमादि तेण ते भावायरिया (१०) पराऽहितकारित्वं दुर्गुणः ।
तेसिं फलं तहेव । श्रा०पू०२ अ०।। (११) सूरः स दुगुणो यन कुगुरुर्भवति ।
नामं ठवणा दबिए, भावे चउब्धिहो य ायरिश्रो । (१२) प्रमादिनमाचाय्य शिष्यो बोधयति । (१३) बैग शिष्यस्य गुरुः ।
दव्बंमि एगभवियाइ, लोइए सिप्पसत्थाई ।। ३०५॥ (१४) विनय श्राचार्यस्य ।
प्राचार्य इति कः शब्दार्थः, उच्यते- चरगतिभक्षणयोः' (१५) गुरुविनये वैद्यरान्तः।
इत्यस्य ( चरेः) आङि वा गुरा (पा० ३-१-१०० वार्निक) (१६) नमस्कार प्राचार्य्यस्य ।
विति एयति प्राचार्य इति भवति, आचर्यतेऽसावित्याचायः, (१७) वैयावृत्त्यं गुरोः ।
कार्यार्थिभिः सेव्यत इत्यर्थः । अयं च नामादिभेदाच्चतु(१८) गच्छाधिपतिः कन कर्मविपाकेन भवति । र्विधः। श्राव. १० । इह नामस्यापन सुगमे । विशः। (१६) अनिशया श्राचार्यस्य ।
द्रव्यविचार पुनराह(२०) निर्ग्रन्थीनामाचार्यः !
आगमदव्वायरिओ, आयारवियाणो अण्वउत्तो। (२१) प्राचार्ये कालगते प्राचार्यान्तरस्थापनम् । (२२) प्राचार्यो ऽवधाविते प्राचार्यान्तरस्थापनम् ।
नो आगमओ जाणय-भवसरीराइरिचोऽयं ॥३१६१॥ (२३) लक्षणं "सुत्तत्थे णिम्माओ" इत्यादि।
भविओ बद्धाऊ, अभि-मुहो मृलाइनिम्मिश्रो वाऽवि । (२४) एकपाक्षिकादेर्दिगाचार्यः ।
अहवा दबभूओ, दबनिमित्तायरणो वा ॥३११२।। (२५) लक्षणं मेढीभूतः । (२६) परीक्षा प्राचार्यस्य
शरीरभव्यशरीरव्यतिरिक्तस्त्वाचार्योऽयं कः इत्याह
' भविप्रो' इत्यादि, एकभाषिको, बद्धायुष्का; अभिमुख(२७) उद्देशः मैथुनादिप्रतिसेव्याचार्यत्वन । (२८) स्थापनाविधिराचार्यपदे गुरोः ।
नामगोत्रश्चेत्यर्थः, ' मूलाइनिम्मिश्रो वाऽवि ' त्ति-तथा (२६) परिच्छदहितस्यैवाचार्यत्वम् ।
मूलगुणनिर्मिमतः, उत्सरगुणनिर्मितश्च तद्व्यतिरिको द्र
व्याचार्यो मन्तव्यः । तत्र मूलगुणनिर्मित आचार्यशरीर (३०) स्थापनायां स्थविराः प्रष्टव्याः ।
निवर्तनयोग्यानि द्रव्याणि उत्तरगुणनिर्मितस्तु तान्येव (१) निक्षेप आचार्यपदस्य
तदाकारपरिणतानीति । अथवा-द्रव्यभूतोऽप्रधान प्राप्राङ् मर्यादाऽभियिध्योः, चरिर्गत्यर्थः, मर्यादया चर
चार्यस्तव्यतिरिक्तो द्रव्याचार्यः प्रतिपाद्यते । यो वा न्तीत्याचार्याः । आचारस या चरन्तीत्याचार्य्याः ।
द्रव्यनिमित्तेनाचरति चेष्टते स द्रव्यानिमित्ताचरणाद् द्र"ते चाव्यहा-णामट्टवणाओ गतायो । द्रव्यभूतो वा
व्याचार्यः, स च लौकिको, लौकिकमार्गे शिल्पशास्त्रादिद्रव्यनिमित्तं वा द्रव्यमेव वा दब्बं पायारवंतं भवति,
विशेयः । यः शिल्पानि निमित्तादिशास्त्राणि च ग्राहयति स अनायारवंतं च नाम तं प्रति, तिरिण सिलया एरंडो
इहोपचारतः शिल्पशास्त्रादिरुतः। अन्य विमं शिल्पशाय, धावणं प्रति, हारिहा रागो य वासण प्रति, को
त्राचार्य लौकिकं भावाचार्य व्याचक्षत । शष सुगमांमति। ल्लुगा बरं व सिक्खवेणं प्रति, मदणसलागा भासादी
'पंचविहमि' त्यादिना लोकोत्तरी भावाचार्य उलः । पकरणं प्रति, सुबो घंटा लोहं च अविरोधं प्रति, कारं स.
तरस्वरूपव्याख्यानार्थमाहकराय विरोधं प्रति, तल्लंदाणेधिरार्च एगमादि एत्थ गाधा"णामण-धाघण-वासण-सिक्खावण सुवमण अविरोधी
आ मजायावयणो, चरणं चारो त्ति तीए आयारो । णि । दयाणि जाणि लोए, दव्यायारे बियाणाहि । अहवा- सो होइ नाणदंसण-चरित्ततवविरियवियप्पा ।।३१६३।। व्यायरिओ तिषिहो एगभविप्रो, बजाउओ, अभिमुह
तस्सायरणपभासा-देसणो देसियाविमोक्खत्थं । णामगोत्तो। एगभविश्रा वतिरित्ते जो एगेणं भवेणं उयव
जे ते भावाऽऽयरिया, भावायारोवउत्ता य ।। ३१६४ ॥ जिहि ति । यद्धाउओ जेण आउयं बझं । अभिमुहणामगोत्तो जेण पदेसा उच्छूढो । अहवा-मूलगुणणिश्यत्तितो, अहवाऽऽयरंति जं सय-मायारेंति व जमायरिजंति । उत्तरगुणणिठवत्तितो य । सरीरं मूलगुणा, बिऊकम्मादि मजाययाऽभिगम्म-ति जमुत्तं तेणमायरिया ।।३१६५॥ उत्तरगुणा । अहवा-जाणा, भविप्रो, यतिरित्तो, मंगुषायगाण समुहवायगाणं नागहस्थिवायगाणं जधासंखं
पाठसिद्धा एव, नवरं ' तीए ' ति-तया-मर्यादया आयसो । प्रा० चू० ११० ।" व्यापायरियो सया:
चरणमाचारः । तस्से ' त्यादि, तस्य-पञ्चविधस्या
चारस्य स्वयमाचरणतः परेषां च प्रभाषगणतः तथा विनेभव्या " ॥ १३ + ॥ द्रव्याचार्यः प्राचार्यत्वयोग्यताया अभावादप्रधानाचार्यः । पश्चा० ६ विव० । भावारिश्रो
यानां वस्तुप्रत्युपेक्षणादिक्रियाविधेर्दर्शनतो ये परात्मनो दुविहो-पागमतो, गोपागमतो य । तहेव । णोश्रागमतो
मोक्षार्थ · दैसिय ' त्ति-देशितारस्ते भावाचारोपयुक्तदुबिहो-लोइयो, लोउत्तरिओ य । लोइसो-सिप्पाणि
स्वादावाचार्या इति । अथवा-स्वयं यस्मादाचरन्ति चित्तकम्मादिसत्थाणि वाससियादि जो उपदिसति ।
सदनुष्ठानम् , आचरयन्ति चान्यैः । अथवा-प्राचर्यन्ते-मउत्तरिना-जो पंचविधं णाणादियं आयारं पायरति;
दिया अभिगम्यन्ते यतो मुमुचुभिरिति यदुक्कमेतत्ताप्रभागति ग अरगसि आयरियारणं आचारतव्यानि द- पर्यमित्यर्थः, तेनाचार्याः । विशे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org