________________
उत्त० ।
(३२६) भायरणया अभिधानराजेन्द्रः।
भापरिय मायरख्या-श्राद(च)रणता-स्सी०। यतो मायाविशेषादादरण- ध। दशा। पायरियाणं' (सूत्र-१४) । मा-मम्-अभ्युपगम कस्यापि वस्तुनः करोत्यसावादरणम् , ताप
या॑दया तद्विषयविनयरूपया चर्यन्ते-सेव्यन्ते जिनशात्ययस्य च स्वार्थिकत्वादादरणता। मायाविशषे, आचरण
सनार्थोपदेशकतया तदाकाङ्गिभिरित्याचार्याः । उक्तं चताऽप्यत्रैन । भ०१२ श०५ उ०४४६ सूत्रटी०।।
“सुत्तत्थविऊ लक्खण-जुत्तो गच्छस्स मेढिभूमो य । मायरिय-माचारिक-पुं० । स्वकीयमतोद्भवानुष्ठानसमूहे , गणतत्तिविप्पमुको, अत्थं वापर पायरित्रो"॥१॥ इति ।
अथवा-श्राचारो-शानाचारादिः पञ्चधा, पा-मदिया
याचारा-विहारः प्राचारस्तत्र साधषः स्वयंकरणामइह मेगे इइ (उ) मन्नंति, अपञ्चक्खाय पावगं ।
भाषणात्प्रदशर्नाश्चत्याचार्याः । प्राह च-" पंचविहं प्रापायरियं विदित्ताणं, सव्वदुक्खा विमुच्चइ ।।६।। यार, प्रायरमाणा तहा पयासंता। प्रायारं संता, पायइह-अस्मिन्संसारे एके-केचित्कापिलिकादयो मानवादिनः रिया तेण खुचंति ६En" (श्राव०नि०) । अथवा-श्राइति मन्यन्ते, इतीति किम् ? पापकम्-हिंसादिकम् अप्रत्या
ईषद: अपरिपूर्णा इत्यर्थः, चाराः-हेरिका येते प्राचाराः न्याय पापम्-मनालोच्याऽपि मनुष्य प्राचारिकं-स्वकी
चारकल्पा इत्यर्थः, युक्ताऽयुक्तविभागनिरूपणनिपुणा विनेया यमतोद्भवानुष्ठानसमूहं विदित्वा-सात्वा सर्वदुःखात् वि
अतस्तेषु साधवो यथावच्छास्त्रार्थोपदेशकतयेत्याचार्याः । मुच्यते, पतायता "तत्वज्ञानान्मोक्षावाप्तिः" इति वदन्ति ।
भ०१२०१ उ०। दशा'चर' गतिभक्षणयोः, प्राकूजैनानां तु जानक्रियाभ्यां मोक्षः, शानवादिनां तु शानमेष
पूर्वः । आचर्यते कार्यार्थिभिः सम्यते इत्याचार्यः । मुक्त्यनम् । उत्त० ६ ० । (एतन्मतनिराकरणं 'मोक्ख'
"वर्णव्यानात् भयरण" ॥ ५। १ । १७ ॥ इति ध्यण् । शब्दे षष्ठे भागे करिष्यते)
श्रा०म०१ अ. ६६३ गाथा । प्राक् मर्यादाभिविध्योः,
चरिर्गत्यर्थ; मादया चरन्तीत्याचााः । आचारेण वा प्राचरित-न०। प्रा-चर-भावे क्तः । प्राचरणे, उत्त०। श्रा
चरन्तीत्याचार्याः । प्रा० चू० १ ० ६६३ गाथाचूर्णिः । चरणमाचरितम् । तत्तत्क्रियाकलापः । उत्त०६ १०६ गा
अट्ठारससीलंगसहस्साहिट्टियं तरणू छत्तीसइविहमाथाटी। पासवने, औ०४० सूत्रटी० । "अवज्झाणायरिअं" (सूत्र-६+) । पाचरितः-श्रासेवितः । उपा० १ श्रु० १ अ०।
यारं जहडियं मे गिलाए महत्ति साणुसमयं पायरंति त्ति"ज किंचि वितहमायरिय" ॥६८२४॥ यत्किचिद्वितथम्
वत्तयंति ति आयरिया । परमप्पणो य हियमायरंति अन्यथा पाचरितम्-प्रासेषितं भूतमिति वाक्यशेषः । श्रा० आयरिया। सब्यसत्तसीसगणाणं च हियमायरंति भाम.१० अनुष्ठानमापने "जं किंचि पितहमायरयं" यरिया । पाणपरिच्चाए विउ पुढवादीणं समारंभ ॥१०४ वितथम्-अन्यथाभूतं, संयमानुत्कलामत्यर्थः, श्रा
नाऽऽयरंति, नारमंति, थाणुजाणंति, आयरिया । सुचरितम्-अनुष्ठानमापनमिति शेषः । पञ्चा० १२ विव० ।
हुमावरद्धेवि ण कस्सइ मसावि पावमायरति तिवा धम्मञ्जियं च ववहारं, बुद्धेहाऽऽयरियं सया ।
पायरिया । महा० ३५० तमायरंतो ववहारं, गरहं नाऽभिगच्छइ ॥ ४२
" स्याद्रव्यचैत्यचौर्यसमेषु यात्" ॥८।२। १०७ ॥ धर्मेण-वास्यादिकपणार्जितम्-उपाजितं धार्जिजतं, |
इति हेमप्राकृतसूत्रेण चौर्यशब्देन समषु शम्नेषु संन हिक्षान्न्यादिधर्मविरहित इमं प्राप्नोतीति, चः पूरणे,
युक्तस्य यात्पूर्ण इत् । प्रा०।" प्राचार्ये चोच॥ ८ । विविधं विधिवद्वा व्यवहरणमनेकार्थत्वात् श्राचर व्यव
१।७३॥ इति हेमप्राकृतसूत्रेणाचार्यशम्दे चस्याऽऽत इहारः 'तम्' इति-कर्तव्यतारूपं बुद्धैः-अवगततत्त्वैराचरितं
स्वमत्वं च । प्रा०। गुरी.पं०व०१३ गाथाटी०। पञ्चमदा-सर्वकालं, तमिति सदावस्थिततया प्रतीतमेव शा
स्थविराणां मध्ये प्रथम स्थविरे, ध०३ अधि०५४ श्लोक। चरन्-व्यवहरन् , यद्वा-यत्तदोर्नित्याभिसंबन्धात्सुप्व्यत्य
प्राचार्याः-अर्थदातारः । ६०१ उ०३ प्रक० ६३६ गायाच धर्मार्जिजतो बुद्धराचरितश्च यो व्यवहारस्तमाचरन्- |
थाटी। आचार्यम्सूत्रार्थदाता, दिगाचार्यों वा । कल्प कुर्वन् , विशेषेखापहरति पापकर्मेति व्यवहारस्तम् , व्य
३ अधिक क्षण ४६ सूत्रटी० । प्राचार्यस्त्राओंभयवहाविशेषणमेतत् . एवं च किमित्याह-गहमिविनीतो:
| बत्ता लक्षणादियुक्तश्च । श्राव. ३ अ०११६५ गाथाटी। यमित्यपंविधा निन्दा नाऽभिगच्छति-न प्राप्नोति यतिरिति
विषयाःगम्यते । उत्त० ११० । आचर्यते स्म वृहत्पुरुषरण्याचरितम् । व्यवहारे, व्यवहारकाथिकान्यधिकृत्य (प्राह भाष्य
(१) निक्षेप प्राचार्यपदस्य । कारः)-"पायरिए चव ववहारे" ॥७॥ व्य०१ उ०।
(२) भेदाः-कलाचार्यः १, शिल्पाचार्यः २, धर्माचार्य
_श्चेति ३ । तेषां विनयः । आचर्य-त्रिका प्राचर्यतेऽत्र । श्रा-चर-आधारे यत् । श्र-|
(३) स्वरूपमाचार्यस्येह परत्र च । नुष्ठानयोग्ये देशे, वाच० ।
(४) प्रवाजनाचार्या उपस्थापनाचार्याश्च । प्राचार्य-पुं० । प्राचर्यते असावाचार्यः सूत्रार्थावगमार्थ | (५) स्वरूपमाचार्यस्य 'सुश्चत्थ' इत्यादि । मुमुक्षुभिरासव्यते इत्यर्थः । श्राव०४ १०४७ गाथाटी।
(६) लक्षणमाचार्यस्य ।
(७) गुणा प्राचार्यस्य यै रहितो गुरुर्न भवति । १-'पावरिय'ति-सूत्रत्वात् । उत्त पाई०.६०
(C) गुणा प्राचार्य्यस्य 'अपरिश्रावी' त्यादि। ८३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org