________________
प्रायंगुत अभिधानराजेन्द्रः।
प्रायंबिल पञ्चक्खाण संभवीन्यवटइदादीनि मीयन्ते इत्यादि सर्वम् 'अङ्गुल' शब्दे स्थोत्क्षिप्तस्योद्वत्तस्य विवेको निःशेषतया त्याग उत्क्षिप्तप्रथमभागे प्रतिपादितम् ।) ( सूख्यकुलादिप्रदेशानामल्प- विवेकः उरिक्षप्य त्याग इत्यर्थः, तस्मादन्यत्र, भोक्तव्यद्रव्यबहुत्वचिन्ताऽपि 'अंगुल' शब्दे प्रथमभागे गता) स्य अमोक्तव्यद्रव्यस्पर्शनाऽपि न भर इति भावः, यतत्क्षेमायंत-भाचान्त-त्रि० । प्रा-चम-त । भाचमनकर्तरि, प्तुं न शक्यं तस्य भोजने भक्तः ‘गिहत्यसंसट्टेणं' गृहभाचान्तः पुनराचामेत् । काशी। कृतमाचमनं यस्य स्थस्य-भक्तदायकस्य संबन्धि करोटिकाविभाजनं वितारशे जलादौ च । पाच । गृहीताचमने, रा०। भ० । शौ- कृत्यादिद्रव्येणोपलिप्तं गृहस्थसंस्ष्ट, ततोऽन्यत्र, विकृत्याचार्थ कृतजलस्पर्श, नि०१ श्रु०३ वर्ग ३ ० । औ० ।
दिसंसृपभाजनेन हि दीयमानं भक्तमकल्पद्रव्यावयवमिधं "आयते चोक्खे परमसुइभूये" (सूत्र-+)। 'आयते' | भवति, न च तद्भानस्याऽपि भङ्गः, यद्यकल्पद्रव्यरसी इति-नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेनाचान्तो गृ
बहुन ज्ञायते । 'वोसिरह' इति-प्राचामाम्लं चतुर्विधाहारं हीताऽऽचमनः। रा०। प्राचान्ती-शुद्धोदकेन कृताऽऽचमनी ।।
च व्युत्सृजति । ध०२ अधि० ७८ श्लोक । “अटेवाऽऽयंकल्प०१ अधि०५क्षण १०५ सूत्रटीशा० भ०।
बिलम्मि श्रागारा iEx" अष्टैच, न न्यूनाधिकाः । श्रा
यामः-अवधावणम् , अम्लं च-सौवीरकं, ते एव प्रायेण भायंबिल-भाचामाम्ल-न० ल० प्र०१०२ गाथा । प्राचामः
व्यञ्जने यत्र भोजने प्रोदनकुल्मापसमभृतिके तदायामाम्लं श्रयश्रावणम् , अम्ल चतुर्थों रसः, त एवं प्रायेण व्यञ्जने यत्र
समयभाषयोच्यते, एतद्तं प्रत्याख्यानमपि तदेवत्यतस्तभोजने अोदनकुल्भाषसक्तुप्रभृतिके, तदाचामाम्लम् । स
स्मिनायामाम्ले पायामाम्लस्य चाकारा भवन्ति । मयभाषयौदनकुल्माषसक्तुमभृतिके, ध० २ अधि० ६३
ते चैवम् । पञ्चा० ५विव० । सूत्रम्श्लोक। पायामाऽम्ल-म० पायामम्-अवश्रावणम्, अवश्रावणम्- आयंबिलं पच्चक्खाइ अम्मत्थणाभोगणं सहसाकारणं काधिकम् । ०१ उ०। (अत्रार्थे ' अवस्सावण' शब्दः लेवालेवेणं उक्खित्तविवेगेणं गिहत्थसंसदेणं परिट्ठावणिप्रथमभागस्थो द्रष्टव्यः) (अायामः-अवशायनम् ।) श्राव० यागारेणं महत्तरागारेणं सबसमाहिवत्तियागारेणं वोसि६ अ० १६०३ गाथाटी) अम्लंच-सौधीरकं, त एव प्रायेण
रइ । आव० ६ अ० १६०५ गाथा । च्यञ्जने यत्र भोजने श्रोदनकुलमाषसक्तुप्रभृक्षिके, तदायामाम्लम् । समयभाषयौदनकुल्माषसक्तुप्रभृती, पञ्चा० ५
व्याण्यानं सर्व प्राग्वत् , नवरम् । प्रायामाम्ल प्रस्थाण्यातिविव०७ गाथाटी । अवस्यामे, (ने, श्राचा०२ श्रु०१ चू०
तदेव मया भोक्तव्यमिति प्रतिजानीते । लेपो भोजनभाज
नस्य विकल्या तीमदिना वा अायामाम्लप्रत्याख्यातुरकरप११०७ उ०४१ सूत्रटी०) ग०२ अधि० ७८ गाथाटी० । (श्राचाम्लभेदादि आयंबिलपचक्खाण ' शब्देऽनुपदमेव
नीयेन लिप्तता, स चालेपश्च विकृत्यादिना लिप्तपूर्वस्य पच्यते) तद्गते प्रत्याख्यानभेदे च । पञ्चा०५ विव० भोजनभाजनस्यैव हस्तादिना संलखनतो निलेपतेति ले
पालेपं तस्मादन्यत्र भाजने विकृत्याद्यवयबसद्भावेऽपि न ७ गाथाटी01(तद्वक्तव्यता प्रायविलपश्चक्खाण' शब्देनुपदमेव वक्ष्यते)
भक इत्यर्थः, तथा उत्क्षिप्तस्य शुष्कौदनादिभक्त निक्षिप्तपू
स्यायामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिव्यआयंबिलपचक्खाण-प्राचा (या) माम्लप्रत्याख्यान-न० ।
स्य विवेको निःशेषतया पृथक्करणम्-उद्धरणमुरिक्षतविवेकप्रत्याख्यानभदे, ध०।
स्तस्मादन्यत्र प्रत्यास्थानं भोक्तव्यद्रव्यस्याकल्पनीयद्रव्येण अत्र सूत्रम्
संस्पर्शेऽपि न भङ्ग इति भावः । तथा गृहस्थस्य भक्कदामायंबिलं पञ्चक्खाइ अन्नत्थणाभोगेणं, सहसागारेणं, यकस्य सम्बन्धि संसृष्ट-विकृत्यादिद्रव्येणोपलिप्तं यत्करालेबालेवेणं उक्खित्तविवेगेणं गिहत्थसंसदेणं पारिट्टा
टिकादिभाजनं तद्गृहस्थसंसृष्टं ततोऽप्यन्यत्र विकृत्या
दिसंसृप भाजनेन हि दीयमान भक्कमकल्पद्रव्यावयववणियागारेणं, महत्तरागारेणं, सव्वसमाहिवत्तिमागारेणं.
मिश्रं भवति, न च तत् भुञ्जानस्याऽपि भङ्ग इति भावः । योसिरह । प्राव०६अ।
'बोसिरइत्ति-अनायामाम्लं व्युत्पजतीति । पञ्चा० ५ आचामः-अवश्रावणम् , अम्ल चतुर्थों रसः त एव प्रायेण विव० ६ गाथाटी० । व्यञ्जने यत्र भोजने ओदनकुस्माषसक्तुप्रभृतिके तदाचा- अधुना तदुपन्यस्तमेव चाऽऽचामाम्लऽमुच्यतेमाम्लम् समयभाषयोच्यते, तत्प्रत्याख्याति, प्राचामाम्ल
गुम्नं नाम तिविहं. प्रोमण १ कुम्मास २ सत्तुश्रा ३ चैत्र । प्रत्याख्यानं करोतीत्यर्थः । प्राद्याधम्त्याश्च त्रय प्राकाराः पूर्ववत् , (लेवालेवेणं) लेपो-भोजनभाजनस्य विकृत्या तीम
इकिकं पि अतिविहं. जहन्नयं १ मजिमुक्कोसं ॥१६०३।। नादिना या पात्रामाम्लग्रन्याख्यातुरकल्पनायेन लिप्तता, पायामाम्लामति गौणं नाम, पायामः-श्रय( शायनम् ) अलेपो-विकृत्यादिना लिप्तपूर्वस्य भोजनमाजनस्यैव हस्ता- श्रायणम् आम्ल-चतुर्थरसः ताभ्यां निर्वृतम् पायामादिना संलेखनतोऽलिप्तता, लेपश्चाउलेपश्च लपालेपम् , त- म्लम् , इदं चोपाधिभेदारित्रविधं भवति । श्रोदनः कुस्मादन्यत्र, भाजने विकृत्याद्यवयवसद्भावेऽपि न भर- ल्माषाः, सनवाश्चैव । श्रोदनमधिकृत्य कुल्माषान्सकंश्चेति स्यर्थः । 'उक्खित्तविवेगणं' शुष्कोदनादिभने पतितपूर्व- एके कमपि चामीषणं त्रिविधं भवति । जघन्यम् , मध्यमम्, स्याचामाम्लप्रत्याख्यानवतामयोग्यस्याद्रवविकृत्यादिद्रव्य-। उत्कृष्ट चति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org