________________
(३२२) प्राय अभिधानराजेन्द्रः।
पायंगुल अपसत्थे अ। से किं तं पसत्थे ?, पसत्थे तिविहे पएणते, निफलमयसा-हणं च निउणं मुण्यव्वं ॥४२४॥" प्रायतौतं जहा-णाणाऽऽए,दसणाऽऽए,चरित्ताऽऽए, सेत्तं पसन्थे ।
आगामिकाले; परभवे इत्यर्थः । फलं साध्यमस्थत्यायति
फलम् । पाठान्तरेण - आयतफलं-मोक्षफलम् । पश्चा० १२ से किं तं अपसत्थे, अपसत्थे चउबिहे पण्णते, तं जहा
विव०। कोहाप, माणाए, मायाए, लोभाए । से तं अप्पसत्थे । से प्रायविराहग-प्रायतिविराधक-त्रि० । परलोकपीडाकरे तं णो आगमओ भावाए। सेत्तं भावाए। सेत्तं आए। पं० सू० । “आयइविराहगं समारंभ न चितिज्जा" (सूत्र(सूत्र-२५४+) अनु० ।
+) ॥ प्रायतिविराधकं-परपीडाकरं समारम्भम्-अलज्योतिषोक्ने लग्नायधिक राश्यवधिके च एकादशस्थाने,
रकर्मादिरूपं तथा न चिन्तयेद् । पं० सू०। । लग्नावधिकैकादशस्थानस्याऽऽयत्वं च। तत्स्थामे प्रायस्य
प्रायइसंपगासण-प्रायतिसम्प्रकाशन-न० । चतुर्थे सामभेदे, चिन्तनीयत्वात् । वनितागारपालके च । कर्मणि अच्, घम् ।
स्था० । चतुर्थ सामभेदमाधिकृत्य-"प्रायत्याः सम्प्रकाशवा । प्रामादितः स्वामिग्राह्यभागे, लभ्ये धनादौ, "तदस्मिन्
नम्" अस्मिन्नेवळूते इदमावयोर्भविष्यतीत्याशायोजनम्वृद्धधायलाभशुल्कापदादीयते" पा० । ग्रामेषु स्वामिग्राह्यो
प्रायतिसम्प्रकाशनम् । स्था० ३ ठा० ३ उ० १८५ सूत्रटी। भागः प्रायः । सि. कौ०। याच० । कृष्माण्ड भेद, प्रहा। प्रायंगुल-पारमाकुल-न०प्रात्मनोऽलमात्माकुलम् । प्रा. "पाए, काए, कुण" ॥४०+ ॥ (सूत्र-२३४) प्रशा०१ स्माइलप्रमाणभेदे, प्रव०। ('मङ्गल' शम्ने प्रथमभागे स्वपद । भावा०। (अत्र विस्तरः 'कुहणा' शब्दे तृतीयभागे स्वमुक्तम्) वक्ष्यते)।
जं पुण प्रायंगुलमे-रिसेण तं भासिनं विहिणा ॥१४०७॥ भाज-त्रि०। श्राज्यतेऽनेन । श्रा अज घमथै क । घृते, ज- यत्पुनरात्माऽलं पूर्वमुद्दिष्टं तदीडशेन वक्ष्यमाणस्वरूपेण टा। अजस्येदम् अण् । छागमांसादी, त्रि० । अलंकृतं
विधिना-प्रकारेण भाषित-प्रतिपादितं तीर्थकृगणधरैः । कुमारं कुशलीकृतशिरसमहतेन बाससा संवीतमणयेन वा
तमेव विधिमाहअजिनेन ब्राह्मण, रौरवेण क्षत्रियम् , अाजन वैश्यम् । जे जम्मि जुगे पुरिसा, अट्ठसयंगुलमूसिमा हुंति । आश्व गृ० । " गव्यमाजं तथा चौष्ट्र-माविक माहिषं च
तेसिं जं जं निम-गुलमायंगुलमेत्थ तं होइ ।।१४०८।। यत् । अश्वायाश्चैव नार्याश्व, करेणूनां च यत्पयः" ॥२॥ सुश्रुतः । अज भावे घम् । न यीभावः । विक्षपे, आजानेय ।
ये पुरुषाश्चक्रवर्तिवासुदेवादयो यस्मिन् युगे सुषमसुख
मादिकाले निजाऽङ्गलेनैवाऽष्टोत्तरं शतमजुग्लानामुच्छ्रिताःवाच॥
उच्चा भवन्ति तेषां च स्वकीया अलेनाऽष्टोत्तराऽलशतोप्रायइ (ई)-आयति (ती)-स्त्री० । श्रा-य-ति । वा डीप् । अागामिकाले, "आयह जणगो" ॥+ ॥ पञ्चा० १६
थानां पुरुषाणां यन्निजम्-श्रात्मीयमङ्गलं तत्पुनरात्माऽ
अलं भवति । इह च ये यस्मिन् काले प्रमाणयुक्ताः पुरुषा विव० । वृ० । व्य० । “से तत्थ मुच्छिए बाले, आयई
भवन्ति, तेषां सम्बन्धी प्रात्मा गृह्यते । तत प्रात्मनोनाऽवबुज्झ" ॥१॥ दश०१० । तत्र तेषु भोगेषु मूर्दिछतो-गृवो बालः प्रायतिम्-आगमिकालं नाऽबबुद्धयते-न
लिमात्माऽगुल्लम् । इदं च पुरुषाणां कालादिमे देनानव
स्थितमानत्यादनियतप्रमाणं द्रष्टव्यम् ।। सम्यगवगच्छति । दश १ चू० । आगामिकालविषयायां महत्यामास्थायाम् , व्य०।" जुवराजंमि उ उविए, एया
जे पुण एयपमाणा, ऊणा अहिगा य तेसिमेयं तु । श्रो बंधति प्रायति तत्थ" ॥१६६+॥ आयतिम् अागामि
आयङ्गुलं न भन्मइ, किं नु तदाभासमेव त्ति ॥१४०६।। कालविषयां महतीमास्था बन्धन्ति । व्य०४ उ०। सन्तती, ये पुनः-पुरुषा एतस्मात्-अष्टोत्तराङ्गुलशनलक्षणाप्रमाणावृ०। राजसुतदीक्षामधिकृत्य-" श्रायती इहिमतपूया य" मन्यूनाः समधिका वा तेषां संबन्धि यदलमतदान्माऽलं ।।८३+॥ श्रारतिश्व-सन्ततिरमीपामेतेन अविच्छिन्ना भ- न भएयते, किं तु-तदाभासमेव-आत्माङ्गलाभासमेव; परविष्यतीति । पृ.३ उ० । प्रभावे, कोषदण्डजे, तजसि, मार्थत आत्माले तन्न भवतीत्यर्थः । लक्षणशास्त्रोक्लस्वफलदानकाल च । प्रायति-स्त्री० । श्रा यम क्लिन् । स्नेहे, रादिशेषलक्षणवैकल्यसहायं च यथोक्लप्रमाणाधीनाधिक्यशिस्ये, सामध्ये, सीम्नि, शयने, प्रभाये, “आगतौ च मिह प्रतिषिद्धं न केवलमिति संभाव्यते, भरतचक्रवाउपाये च अनास्था च तत्कल्पनम्" । शा०भा०। वाच । दीनां स्वाऽलतो विशत्यधिकाङ्गलशतप्रमाणानामप्यत्र प्रायजणग-आयतिजनक-त्रि० । आयतौ-श्रागामिकाले निर्णीतत्वान्महाबीरादिनां च केषांचिन्मतेन चतुरशीत्याअर्भाएं फलं जनयति-करोति योऽसावायतिजनकः। श्रा
घडलप्रमाणत्वादिति । प्रव० २५४ द्वार । गामिकालेऽभीष्टफलदायके, पश्चा० "प्रायजणगो"REx॥
पारमाङ्गुल सूच्य१लादिभेदात् त्रिविधम्पश्चा०१६ विव।
से किं तं आयंगुले , आयंगुले (अनु०सूत्र-१३४+) प्रायइत्ता-आदाय-अव्य० । गृहीत्वेत्यर्थे, सूत्र० १ २०१२ तिविहे परमत्ते, तं जहा सूइअंगुले १, पयरंगुले २, पणंश्र०६ गाथाटी।
गुले ३, (सूत्र-१३४४) अनु० । आयइफल-आयतिफल-न० । आयती प्रागामिनि काले
(आत्माङ्गुलेन षडङ्गलानि पादः इत्यादि । ये यदा मनुष्या फलमम्यन्यायतिफलम् । परभयफलके, पश्चा० । “प्राय- | भवन्ति तेषां तदा आत्माकुलन स्वकीयस्थकीयकाल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org