________________
प्राय
( ३२१ ) अभिधानराजेन्द्रः ।
गच्छतीत्थायो-- द्रव्यादे लभस्तन्निमित्तापादितेऽष्टप्रकारक कर्मलाभे च । " आयं न कुजा इह जीविश्रट्ठी " ॥ ११+ ॥ आगच्छतीत्यायो द्रव्यादेर्लभः तनिमित्तापादितोऽष्कारकर्मलाभः तमिहास्मिन् संसारे असंयमजीवितार्थी भोगप्रधानजीवितार्थीत्यर्थः । यदि वा श्राजीविकाभयात् द्रव्यसंचयं न कुर्यात् । सूत्र० १ ० १० प्र० । श्रवम्- कर्माश्रचखक्षं न कुर्य्याद् । सूत्र० १ ० १० श्र० ३ गाथाटी० । उपादाने, हेतौ का । विशे० १२२६ गाथाटी० । आयो-लाभः। प्राप्तिर्ज्ञानादीनामस्मादित्यायः । विशे० १६१ गाघाटी० । ओषनिष्पनिक्षेत्रेण सामान्यतः अङ्गाध्ययनो देशकादिके थुती, अनु० १५४ सूत्रटी० ।
तथा च
नाणस्स दंसणस्स वि, चरणस्स य जेण आगमो होइ । सो होइ भावणाउ, आओ लाहो चि एगऽड्डा ॥ ३२ ॥ ज्ञानस्य-मत्यादेः, दर्शनस्य चोपशमिकादेः, चरणस्य चसामायिकादेर्येन हेतुभूतेनागमो भवति प्राप्तिर्भवति भवति भावाऽऽयः, आयो-लाभ इति निर्दिष्टः । अध्ययनेन व हेतुभूतेन ज्ञानाद्यागमो भवतीति गाथार्थः । दश०९ अ० । श्रोघनिष्पद्यनिक्षेपमधिकृत्य -
ओहो जं सामरणं. सुयाऽभिहाणं चउब्विहं तं च । अभय अज्झीणं, आयज्झयणा य पत्तेयं ॥६५८ ॥ इह यच्छ्रुतस्य - जिनवचनरूपस्य सामान्यमङ्काध्ययनादेशकादिकं नाम तद् श्रोष उच्यते, सामान्यं शास्त्रनामेत्यर्थः । विशे० ।
अथाऽऽयनिक्षेपं कर्तुमाह
से किं तं आए ?, आए चउनि पण्णत्ते, तं जहानामाऽऽए १, ठवखाऽऽए. २, दव्वाऽऽए ३, भावाऽऽए ४, नामठवणाश्रो पुत्रं भणिमाम्रो ।
'आये' त्यादि आयः - प्राप्तिर्लाभ - इत्यनर्थान्तरम् अस्यापि नामादिभेदभिन्नस्य विचारः सूत्रसिद्ध पत्र यावत् ।
से किं तं दब्वाऽऽए १, दब्वाऽऽए दुब्बिहे पम्पते, तं जहा- आगमओ अ, नो श्रागमओ अ । म किं तं श्रागम दव्वाऽऽए ? श्रागमश्र दब्वाऽऽए जस्म णं प्रायति-पदं सिखितं ठितं जितं मितं परिजितं ०जाब कम्हा १, अनुवभोगो दम्बमिति कट्टु, नेगमस्स गं जावइश्रा अणुवत्ता अगमतो तावइया ते दव्वाऽऽया, ०जात्र सेत्तं श्रागमओ दव्वाए। से किं तं नो भागमओ दबाए, नागमओ दव्वाए तिविहे पाते, तं जहा - जाणगमरीरदव्वा, भविश्रमरीरदव्याए, जागगसरीरभविश्रमirat दव्वाए । से किं तं जाणगसरीरदव्वाए १ जासगसरीरदव्वाए आयपयत्थाहिगारजाणयस्स जं सरीरयं ववगयचुचचाविश्रचतदेहं जहा दव्वज्भगणेः ० जाव से ।
८२
Jain Education International
प्राय
तं जाणगसरीरदब्वाए । से किं तं भविश्रशरीरदब्बाए ? भविश्वशरीरदब्बाए जे जीवे जोगीजम्मणक्खिते जहा दव्वज्य० जाव सेतं भविष्यसरीरदब्वाए । से किं तं जाणगसरीरभविश्वसरीरवइरिसे दव्बाए १ जाणगसरीरभवियसरीरवइरित्ते दव्वाए तिविहे पण्णत्ते, तं जहा -लोइए. १, कुप्पावयखिए २, लोगुत्तरिए ३ । से किं तं लोइए ? लोइए तिविहे पष्मते, तं जहा सचित्ते, अचिते, मीसए
से किं तं सचित्ते १, सचिने तिविहे पष्पते । तं जहादुपयाणं, चउप्पयासं, अपयाणं । दुपयाणं दासाणं, दासीगं । चउप्पया - आसाणं, इत्थीयं । श्रपयाणं श्रवाणं, अंबाडगाणं, आए. से वं सचिते । से किं तं भचिते १ अचित्ते अणेगविहे पाते. तं जहा - सुवम्परययमणिमोति - श्रसंख सिलप्पवालरय गाणं आए से तं श्रचित्ते । से किं तं मीसए ?, मीस अणेगविहे पष्पसे. तं जहा - दासाणं, दासी, आसाणं, इत्थीयं समाभरि आउञ्जालंकि चाणं आए । से तं मीमए । से तं लोइए || से किं तं कुप्पावयfe १, कुप्पावणिए तिविहे पण्णत्ते, तं जहा- सचित्ते, अचित्ते, मीसए । तिमिवि जहा लोइए० जाव से तं मी / से तं कुप्पावथिए । से किं तं लोगुत्तरिए १, लोगुरिए तिचि पण्णत्ते, तं जहा सचित्ते, अचिंत, मीसए । से किं तं सचिने ?, सचित्ते दुविहे परणते, तं जहा - मीसा, सिस्मणिश्राणं । सेतं सचित्ते । सेकिं
अचि १, अचिते अगविहे पण्णत्ते, तं जहा- पडिग्ग हाणं, वत्थाणं, कंबलाणं, पायपुच्छणाणं आए । सेत्तं चिते । से किं तं मीसए १, मसिए तिविहे पण ते तं जहा - सिस्साणं, सिस्सणिश्राणं, सभंडोवगरणा आए । सेत्तं मीसए । सेतं लोगुत्तरिए । सेतं जाखगसरीरभवि - असरीरवइरिते दब्वाए। से तं नो आगमओ दव्वाए। सेतं दबाए ।
'से किं तं अत्रिते ? सुवसे' स्यादि लौकिको चितस्य सुवर्णादेरायो मन्तव्यः, तत्र सुवर्णादीनि प्रतीतानि 'सिल' ति-शिला मुकाशलराजपट्टादीनां रक्तवस्त्राणि रत्नानि - पद्मरागरस्नानि संतसावरजस्स' ति सद्-विद्यमानं स्वापतेयं द्रव्यं तस्याऽऽयः, 'समाभरिया उज्जालंकियां' ति आभरितानां सुवर्णसंकलिकादिभूषितानामातो:- झल्ल प्रमुखरलंकृतानाम् ।
से किं तं भावाsse १, भावाऽऽए दुविहे पत्ते, तं जहाश्रागमश्रो अ, नो श्रागमश्रो अ । से किं तं श्रागमश्र भावाse ?, आगमओ भावाऽऽए जागर उवउत्ते, मेतं आगमश्र भावाए । से किं तं नोआगओ भावाए १, नो श्रागमश्रो भावाए दुविहे पण्णत्ते, तं जहा - पसत्थे म
For Private Personal Use Only
www.jainelibrary.org