________________
स
"
( ३२०) भामेल
अभिधामराजेन्द्रः। आमेलो । प्रा०। "डोलः" ।। १ । २०२॥ इति हैम-| सरजस्कामर्षे सति, सह पृथिव्याविरजसा यस्तु स्पृएं प्राकृतसूत्रेण स्परात्परस्यासंयुक्तस्यानादर्डस्य प्रायो लः । तत्संस्पर्श इत्यर्थः, श्राव०४०। पामेलो । आवेडो । प्रा० । शिखामाश्ये शिरोभूषणे, आमोष-प्रामुष्णाति-श्रा-मुष-पचायच् । सम्यगपहारके वाय० । " वणमालाऽऽमेलमउलकुंडलसच्छंदविउव्यिया- चौरादौ, प्रामुष्-भावे घम् । अपहरणे, वाचा भरणबारुभूसणधरा" (सत्र-४७४)। 'आमेल' त्ति
आमोसग-आमोषक-पुं०। प्रामुष्णातीस्यामोषकः । चौरे, पापीडशब्दस्य प्राकृतलक्षणवशत प्रापीड:-शेखरकः । प्रमा० २ पद । जी० । “ प्रावितिलयामेलाणं " स्था०५ ठा०२७०४१७ सूत्रटी।"श्रामोसगा सपिडिया (सूत्र- ४)। प्राविस्तिलक श्रामेलश्व शेखरको यका- गच्छेजा" (सूत्र-१३०४)। श्रामोषकाः-स्तेनाः । श्राचा०२ भिस्ता प्रावितिलकाऽऽमेलास्तासाम् । रा०।
थूक चू०३ १०३ उ० । “तत्थ खलु विहरंसि बहवे प्रामो
सगा बत्थपडियाए संपिडिया गच्छेज्जा" (सूत्र-१५१४)। आमेलग-आपीडक-पुं०। शेखरके, भ० । “णीलुप्पलक
श्रामोषका:-चौराः। प्राचा०२ श्रृ०१७०५ ०२ उ०। यामेलपहि" (सूत्र-३८०४)| आमेल ' ति-प्रापीडः
आमोसहि-आमशी(पौषधि-पुं०। पामर्शो हि-हस्तादिना शेखरः। भ. श० ३३ उ०मा० . " आमेलगो "
स्पर्शः औषधिर्यस्य स मामशीपधिः । ग०२ अधि० ७२ । सूत्र-१२६ + )। आमेलकः-श्रापीडः, शेखरक इत्यर्थः, जी०३ प्रति०१ उ० । “आमेलग" ( सूत्र-२४ x ) |
माथाटी। प्रवश्रामर्षणमामर्षः-संस्पर्शनमित्यर्थः । स आपीड:-शेखर पय स्तनप्रस्तायाश्चम्युकस्तत्प्रधानी प्रा
पौषधिर्यस्यासावामावधिः कराविसंस्पर्शमात्रादेव व्या. मेलको वा परस्परमीषत्संबद्धौ । शा० १ श्रु० १० ।
ध्यपनयनसमर्थः, लब्धिलब्धिमतोरभेदोपचारात्साधुरेवागृहबाहिनिस्सृतकाष्ठे व आपीडकमात्रे,
त्रियास।
मर्षीपधिरित्यर्थः । विशे० ७७६ गाथाटी० । मा० म० ।
लब्धिभदे, पा० १ सूत्र । औ०। यन्प्रभावात्स्वहस्तपादापामेलक-त्रि०। परस्परमीपत्सम्बद्धे, शा० १ श्रु०१०
द्ययययपरामर्शमात्रेणैवात्मनः, परस्य वा सर्वेऽपि रोगाः २४ सूत्रटी।
प्रणश्यन्ति सामीपधिः। प्रव०२७० द्वार १५०६ गाथा । मामोडक-पुं० । पुष्पोम्मिश्रे बालबन्धविशेष, पामोडकः- आमोसहिणाम रोगाभिभूतं अत्ताणं परं वा जये वितिपुष्पोन्मिश्री बालबन्धविशेषः। उत्त० ३ ० १५२ गा
गिच्छामि ति संचितऊण आसुरति तं सक्खणा चव ववथाटी।
गयरोगातंक करेति त्ति । सा य आमोसहिलबी। सरीरेआमोक्ख-आमोच-पुं०। आमुच्यतेऽस्मिन्नित्यामोक्षणं वा- गदेसे वा सव्वसरीरे वा समुपजति सि एवमेसा आआमोक्षः। परित्यागे, प्राचा० १ श्रु० १ ० १ उ. ७
मासहि सि भरणति । श्रा० चू०१०। गाथा। अशेषकर्मक्षये, सूत्र० । “श्रामोक्खाए परिब्व- आमोसहिपत्त-श्रामर्शी (ौं ) पधिप्राप्त-त्रि०। प्रामर्शःएज्जा" (सूत्र-२२४) । आमोक्षाय-अशेषकर्म क्षयप्राप्ति संस्पर्शः. स एवौषधिः-सर्वरोगापहारित्वात् तपश्चरणयायत् । सूत्र०१शु०३१०३ उ०। अशेषकर्मक्षयसाधके प्रमाबो लब्धिविशेषस्ता प्राप्ता येते तथा । अामी (पो) प्राचारे, प्राचा० । तथा चाचारैकाथिकानधिकृत्य-श्रा- षधिलब्धिविशेषमाप्रे, प्रश्न । “श्रामोसहिपत्तेहिं" (सत्रमोक्षस्य निक्षेपो नामादिस्तत्र व्यतिरिक्तो निगडादेः भा- २२४ ) प्रश्न०१ संघ द्वार। वामोक्षः कर्माएकोष्टनमशेषमेतत् साधकश्वायमेवाचार:
आय-आय-पुं० । आगच्छतीत्यायः । द्रव्यादेाभे, सूत्र इति । प्राचा० १ श्रु० १ ० १ उ० ७ गाथाटी० । (अस्यैकार्थिकानि 'प्रायारंग' शब्दे ऽस्मिन्नव भागे ऽग्रे
१ श्रु०१०अ०१० गाथाटी। उत्त०। श्रा० म०। ज्ञा० ।
श्रानु० । प्रव०।दश। विशे० धनागमे, वाम०।" प्राद्रव्यानि)
यस्स हेउं पगरेर संग" ॥ १६+ ॥ आयस्स-लाभस्य श्रामोग-आमोक-पुं०। श्रा-मुच-घ-परिधाने, ल्युट श्रा- हेतोः-कारणात् । सूत्र०१ श्रु०६०। (प्रायं दृष्टा कार्य मोचनमध्यत्र । न । वाच । कचवरपुडे, न०।"प्रा- कुर्यादिति । (“गच्छसारणा' शम्दे तृतीयभागे बचपने) मोयाणि वा (सूत्र-१६६+) श्रामोकानि-कचबरपुआः । श्राय:-प्राप्तिाभ इत्यनान्तरम् । अनु०१५४ सूत्रटी । प्राचा०१७०७०२ उ०।
नि.चू० । “गच्छपरिरक्षणट्ठा, अणागतं आउवायकुसअामोडग ( लय )-आमोडक-न। पासोधभेदे, "मुच्छि
लेणं " ॥८६४४ ॥ श्रायो-नाम पार्श्वस्थादेः पार्थाभि
प्रत्यूहसंयमपालनादिको लाभः । ०३ उ० । “दानादिकं च जंताणं आमोडगाणं" प्रा० ० १ ०।।
लाभोचितमेव कार्यम्" " लाहाचियदाणे, लाहोचियभोग, आमोस-आमर्श-पुं० । अामर्शनमामर्शः । परामर्श, ज्ञा०१
लाहोचियपरिवार, लाहोवियतिहिकर सिपा" (सूत्र-२+)। श्रु०८ अ०७६ सूत्रटी० । संस्पर्श, प्रश्न १ सय द्वार २२
( अस्य सूत्रांशस्य व्याख्या ' धम्म' शम्दे चतुर्थभाग सूत्र०। प्रव.ग
६८२ पृष्ठ वक्ष्यते) उक्त चात्र लौकिक:-"पादमायानिधि भामर्ष- पामर्षणमामर्षः । संस्पर्श, विश० ७७६ गाथा- कुर्या-त्पादं वित्ताय वर्धयत् । धर्मोपभोगयोः पाद, पाद टीमा०म०। अप्रमृज्य करेण स्पर्शने, जाग्रतोऽतिचा- | भर्तव्यपोषणे" ॥१॥ तथाऽन्यैरप्युक्तम्-"प्रायाद निरंभरे बापाव।"श्रामोस ससरक्खामोसे" अविधिनव युजीत, धर्म यद्वाऽधिकं ततः । शेषेण शेष कुर्वीत, श्रामर्षणमामा अप्रमृज्य करेण स्पर्शनमित्यर्थः । तस्मिन् । यतस्तत्तुन्छ प्रैहिकम् ॥१॥ " इत्यादि। पं० सू । श्रा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org