________________
(३१७) मामंतिय अभिधानराजेन्द्रः।
प्रामयि खियो हि स्वभावेनैवाऽकर्तव्यप्रवणाः, साधुमामध्य-यथा श्रामज्जावंतं वा गमज्जावंतं वा साइज्जह" (सूत्र-२२४) उहममुकस्यां लायां भवदन्तिकमागमिष्यामीत्येवं संकेत नि० चू०१७ उ०। (अनयोः सूत्रांशयोः व्याख्या 'अण्णग्राहयित्वा (सूत्र०) भारम् अामन्य-प्रापृच्छय अहमिहा- मराणकिरिया' शब्दे प्रथमभागे ४८० पृष्ठे गता) ऽऽयाता । सूत्र १७०४०१ उ०।
जे भिक्खू अप्पणो अच्छिणी आमजेज वा पमजेज आमतेमाण -आमन्त्रयत्-त्रि० । प्रापृच्छति, प्राचाo“पुमं | वा आमअंतं वा पमजंतं वा साइजह ।। ६.॥ भामंतेमाणे आमंतिते वा" (सूत्र-१३५+)। श्राचा०२ श्रु०१ | "अच्छीणि वा प्रामजति णाम अच्छिपत्तरोमे संठवनि चू०४ १०३ उ०।
पुणो पुणो करेंतस्स पमजणा । अहवा-खीयकरणगादीगं मामंद-आमन्द्र-पुं० । ईपन्मद्रः । प्रा० साईपदगम्भीर- सकृत् अवरायणे मामज्जणा पुणो २ पमज्जणा । नि० चू० शब्दे, "आमन्द्रमन्थध्वनिनसतालम्" भट्टिः । तपक्के. त्रि० ।।
३ उ० । मृदुगोमयादिना लिम्पने च । व्य. ४ उ. वाच । सर्गत्र लवरामचन्द्रे । बारा७६ ॥ इति रलुक । प्रा०।
२७ गाथाटी। आमग-ग्रामक-त्रि० । अपक्वे, भ० १५ श०१ उ० ५५४
श्रामजंत-श्रामजमाण-पामार्जयत-त्रि० । सकृत् हस्ता
दिना शोधयति, निचू " अामजंतं वा पमजंतं वा साइसत्रटी । “प्रामगमलगभूया" (सूत्र-७६+)| प्रामकम
जा" (सूत्र-६०x) | निचू०३ उ०।"श्रामज्जमाणे वा" सकभूता-अपक्वाशरावकरूपा जलसंपर्क क्षणेन विलय
( सूत्र-३६४) । अामार्जयत्-सकृत् इस्तादिना शोधनात् । शा० १७०६०। प्रशस्रोपहते च । दश । "श्रा
यन् । श्राचा०२ श्रु० १ चू०१ अ०७ उ० । मगं वियिह बीय" ॥१४॥श्रामकम्-प्रशस्रोपहतम् । वश०८१०२०। प्राचा "फले बीए य भामर" ॥७+॥
मामडाग-प्रामडाग-न। अर्द्धपके, अपके च । अरणिआमकं-सचित्तम् । दश० ३ ०।
कतराखलीयकादिके, प्राचा० । “ सज्ज पुण जाज्जा
मामडागं वा" (सूत्र-४६४)। 'प्रामडागं वा' इतिश्रामगंध-प्रामगन्ध-न० । श्रामं च गन्धश्च श्रामगन्धम् ।
आमपत्रम्-अरणिकतण्डलीयकादि तचाचपकम् , अपकसमाहारद्वन्द्वः । अविशुद्धकोटपन्तर्गतेषु प्राधाकर्मादिषु.
म्वा । प्राचा०२ श्रु०१चू०१ १०८ उ०। प्राचा० । “सधाऽऽमगंध परियणाय सिरामगंधो परिवर" (सत्र-८७+ ) । सर्वश्च तदामगन्धम्च सर्वाऽऽमगन्धं,
आमतर-आपतर-त्रि० । अतिशयेन प्रापके, रा० । "मसर्वशब्दः प्रकारकास्र्थेऽत्र गृहाते; न द्रव्यकात्स्ये,
यामतराप चेय" (सूत्र- +) । द्रष्ट्रीणां मनांसि श्राआमम्-अपरिशुद्ध, गन्धग्रहणेन तु पूतिगृह्यते । ननु च
प्नुवन्ति-आत्मवशतां नयन्तीति मनापस्ततः प्रकर्षपूतिद्रव्यम्याप्यशुद्धत्वादामशब्देनैवोपादानाकिमर्थ भेदेनो
विवक्षायां तरप्रत्ययः प्राकृतत्वाच पकारस्य मकारे मणा
मतरा इति भवति । रा०। पादानमिति !, सत्यम् , अशुद्धसामान्याद् गृह्यते, किंतुपूनिग्रहणेनेह आधाकर्माचविशुद्धकोटिरुपात्ता, तस्याश्च आममनगरूव-आममलकरूप-त्रि० । अपकशराषतुल्ये , गुरुतरन्धात्प्राधान्यख्यापनार्थ पुनरुपादानं, ततश्चायमर्थ:- तं । आममल्लगरूवे, निव्वयं वह सरीरे " ॥ ३२ ॥ गन्धग्रहणेन-प्रात्मकर्म १ श्रौद्देशिकत्रिकं २ पूतिकर्म३ मि- ११६ (श्रादितः गाथाङ्कः) ॥ (सूत्र-२%+)| अपकशरावतुल्य श्रजातं ४ बादरप्रभृतिका ५ अध्यवपूरक ६ चैते पडद्ग- शरीरे निवेदं वैराग्यं व्रजत । तं० । मदोषा अविशुद्धकोट्यन्तर्गना गृहीताः, शेषास्त्रयो विशु- आममहुर-आममधुर-न०। प्राममिव मधुरमाममधुरम् । बकोट्यन्तभूता श्रामग्रहणेनोपात्ता द्रव्या इति. सर्व
ईषन्मधुरे फले, " आमे णाम एगे आममहुरे " ( सूत्रशब्दस्य च प्रकारकास्न्याभिधायकत्वाद्ययेन केनचि
२५३ + ) । स्था०४ ठा०१ उ०। प्रकारण आमम्-अपरिशुद्ध पूतिर्वा भवति तत्सर्व सप
आमय-आमय-पुं० । श्राम-रोगं यात्यनेन करणे घमर्थे कः । रिक्षया झान्वा प्रत्याख्यानपरिक्षया निरामगन्धः निर्ग
श्रा। मीत्र हिंसायाम् । करणे अच् था। गेगे. अनामयः तावामगन्धौ यस्मात् स तथा परिव्रजेत्-मोक्षमार्गे ज्ञान
निरामयः । “ समौ हि शिष्टरानाती, वस्यन्तायामयः स दर्शनचारित्राख्ये परिः-समन्ताद् गच्छेत् । संयमानुष्ठान
च" माघः । वाच । व्य०१ उ० २५८ गाथाटी। सम्यगनुपालयेदिति यावत् । प्राचा०१ श्रु०२ १०५ उ०।
मामयकरणी-श्रामयकरणी-स्त्री० । विद्याभेद, सूत्र. २ श्रामगोरस-पामगोरस-पुं० । श्रामं च तद् गोरसं च
धुं०२ १०३० सूत्रटी। प्रामगोरसम् । कचदुग्धदधितकादिके, ध. २ अधि० ३४ |
आमयभाव-प्रामयभाव-पुं० । रोगोत्पसी, वश । " निलोकटी।
रामयाऽऽमयभावा" ॥ २२६ x ॥ निरामयामयभाचात् निआमाण प्रामार्जन-न० । सकत् कद्दमादिशोधने, प्राचा रामयस्य-नीरोगस्याऽऽमयभावाद्रोगोत्पतेः उपलक्षण - "णो आमज्जेज या" (सत्र-२६+)। नैव सकृदामृज्यानाऽपि | तत्साऽमयनिरामयभावस्य तथा चर्य वक्तार उपलभ्यन्तेपुनः पुनः प्रमृज्यात् कर्दमादि शोधयेदित्यर्थः। प्राचा०२ पूर्व निरामयोऽहमासं, सम्पति साऽऽमया जातः । दशक श्रु०१ चू०१ ० ५उ० । “ आमज्जेज वा पमजेज्ज | ४०। घा श्रामजंतं वा पमज्जंतं वा साइजह" (सूत्र-१६ +)। श्रामयि-श्रामयिन--त्रि० । रोगिणि, व्य० । "नाउं तिनि चू. १७ उ० । " प्रामजावेज्ज वा पमज्जावेज्ज चा विहामीण ॥२५% + ॥ शान्मा त्रिविधा वातादिजन्य -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org