________________
( ३१८ ) अभिधानराजेन्द्रः ।
ग्रामयि
रोगयोगकारा आनोरोगः स येषां विद्यते श्रमयिनः । उप० १ उ० । 14 नाउं तिविद्दामद्दणं " ॥ १२३ ॥ 'आमति श्रामती-रोगतो, आमती जस्स अस्थि सो आमती मसुरो भवति नि० ० २० ४०
जनपदस्ये वनामस्या
अमरकुंड आमरकुण्ड-१०
नगरे ती० । " 'आमरकुण्डनगरे तेलजनपद्मिभूष
"
1
66
"
ने रुचिरे ॥ गिरिशिखरभुवनमध्य स्थिता जयति पनि देवी ॥ १ ॥ ” ती० ५३ कल्प | ( अस्मिन् विषये बहुवृत्तम् मिशब्दे भागे बचते आमरणंत- आमरणान्त-अप मृत्युलक्षणावसानं यायदित्यर्थे पञ्चा" आमरतमजस्वं संज परिपाल विहिणा " ॥ ४६ ॥ श्रमरणान्तम्- मृत्युलक्षणावसानं यावद् । पडचा० ७ विव० । अस्स पायमूलं श्रमरतं न मोत्वं" ॥१३५७॥ एतस्य गुरोः पात्रमूलं समीपमा मरणानमो सर्वकालम् पं० प० आमरणंतदोस-आमरणान्तदोष - पुं०| मरणमेवान्तो मरणामतः आमरणान्तात्-धामरणान्तमसंजाताऽनुनापस्य कालसौरिकार या हिंसादिप्रवृत्तिः सैव दोष आमरणान्तदोषः । रौद्रध्यानस्य लक्षणमेदे, भ० । आमरणं तदो से ( सूत्र - ८०३+) । भ० २५ ८० ७ उ० । स्था० । ग०१ श्र० । "नानाविहारोखा ||२६|| " महदायतोऽपि स्वतः महदायतेऽपि च परे आमरणादनुताप कालसौरिक अपितु समानुपापर इत्यार दोष इति । श्रव० १ अ० । आमरणम्नदोसो जथा पञ्चतराई: परिगिलायमाग्रस्त षि भगतपचास थोषो विपच्छाताओ न भवति, अवि मरणकालेऽवि जस्स कामसोयरियसेवा उपरतो भवति, एस झामरखन्तदोसो ० ० १ ० १२२ गाधाि आमरिस- आमर्श - ० - रुप पत्र सम्प स्पर्शे, ल्युट् । श्रमर्शनमप्यत्र | न० । वाच० । आमर्ष पुं०। आममामर्थः संस्पर्शने, विशे० ७७६ गा थाटी० । आ० म० । र्श- तप्त-वज्रे वा ॥ ८ । २ । १०५ ॥ इति प्राकृतसूत्रे पंप स्पान्या इकारो वा । प्रा० । श्र मृर घञ् । कोपे, असहने, सम्यग् विवेके च । वाच० । श्यामलईक्रीडा-आमलकीक्रीडा-स्त्री० ! क्रीडांभेदे, तथा च भगवतो महावीरस्य वर्णकमधिकृत्य - समानवयोभिः कुमारैः सह क्रीडां कुर्वाणः श्रामलकी क्रीडानिमित्तं पुराद् त्र हेजगाम, तत्र च कुमारा वृक्षारोहणादिकारेण क्रीडन्ति स्म कल्प० १ अधि०५ क्षण । ( आमलकी क्रीडाकरणसमये देवलोके शुक्रकृत भगवत्वा कश्चित् मिध्यादृष्टिदेव भगवानार्थमिहागत इतर मार्ग शब्दे षष्ठे १०५ सूत्र विवरणे वक्ष्यते ) श्रामलकप्पा - श्रामलकल्पा- स्त्री० । स्वनामख्यातायां नगयम् । विशे० " आमलका यी मित्तरी र पिउडाई " ||२३३४|| श्रामलकल्पायां नगय्यां गतः, तत्र त्र नायकेनडादिना सत्यादि
।
Jain Education International
आमाऽभिभूय
दानेन प्रतिबोधित इत्यर्थः । विशे० प्रा० क० आ० चू० । आ० म०। श्राच० | उत्त० । रा० । “ इहेब जंबूदीचे दीवे भारहे वासे आमलकप्पानामं नयरी होत्था" । (सूत्र - १४= +)। शा०२ थु० १ श्र० ।
आमल चामल पुं० बहुवीज दे "मला
वा २०, " (सूत्र - ४३x ) । आचा०२ श्रु० १ चू० १ ० ७ ० आमलग-धामरक पुं० । सामस्त्येन माथ्यम्, स्था० १० डा० (सूत्र- ७५५५ चिपकाया नवमेऽध्ययने च । न० | स्था० ।
तद्वक्तव्यता यथा
सहमुद्दाहे आमलए (सूत्र ७५५+ ) 'आमलर रघुरामका सामस्त्येन मारि यमर्थवद्धं नवनगरे सिंहसे राजा श्यामाभिधानदेष्यामनुरस्तद्वचनादेये फोनानि प शतानि देवानां ता मिमारविषूणि ज्ञात्वा कुपितः सन् सम्मानृणामेकोनपञ्चशतान्युपनिमन्त्रय महत्यगारे यासं दया मादिभिः सम्पृश्य विद्यानि देवीकानि सप रिवाराणि सर्वतो द्वारबन्धनपूर्वकमग्निप्रदानेन दग्धवांस्ततोऽसौ राजा मृत्याच पष्ठयां गत्वा रोहीतके नगरे दत्तसार्थवाहस्य द्विता देवदत्ताभिधानाऽभवत्साच पु ध्वनन्दिना राज्ञा परिणीता, स च मातुर्भक्लिपरतया तकृत्यानि कुर्वासामास तथा च भोगविघ्नकारिसीति तन्मातुलश्लोद्डस्पापापात्सहस व्यधायि । राहा वासी विविधताविविम्य विनाशितेति विश्रुते देवदत्ताभिधानं नवममिति ६ । स्था० १० ठा० ३ उ० ।
-
66
19
मामलफ जि० श्रामन् किन् श्री गौरा० की। बहुबीज के वृक्षभेदे, जी० १ प्रति० २० सूत्र० । प्रज्ञा० । ० प्र० । श्राचा० । स्थान | तत्थ णं श्रामलगा पक्खिता ( सूत्र - १४३ × ) | अनु० । ( धात्रीवृक्षे ) । वाच० । धात्रीफले च । न० | श्रामलगाई दगाहरणं च थासूत्र १०x ) । श्रामलकानि-धात्रीफलानि । सूत्र० १ श्रु० ४ ० २ उ० ।
Af
आमलगमहुर आमलकमधुर भि० ग्रामलकमिव मधुरं यद्यन्यत् आमलकमेव वा मधुरमामलकमधुरम् । ईषन्मघुरे, स्था० ४ ठा० ३ उ २३० सूत्रुटी० । आमलगमहुरफ़लसमाण - आगलक मधुरफलसमान--पुं०। ईपदुपशमादिगुणलक्षणमाधुर्य्यवति पुरुषभेदे, स्था० ४ ठा० ३ ३० २३० सूत्रटी० ।
।
आमलगरस- आामलकरस पुं० धात्रीफलरसे, "शिशिरे चामलकरसः सूत्र० १ श्रु० ८ श्र० ६३ गाथादी० ।
।
आमलकर
( सूत्र - २६ + ) ।
आमलगर सिय-आमलकर सित- भ० बिपा० । “ श्रमलगरसियाणि य श्रामलकरससंसृष्टानीति । विषा० १० ८ ० । आमाऽभिभूय आमाऽभिभूतथि अपकरसेनाभिभूते विपा० । " श्रमाभिभूवगता" (+) आमेन। अपकरसन विपा० ।
।
|
For Private & Personal Use Only
39
33
( गा
www.jainelibrary.org