________________
(३१६) अभिधानराजेन्द्रः।
मामंतिय अनो वि य पाएसो, जो वरिससयं न पूरेइ ।। ३ ।। हि प्रागुतभाषायांवलक्षणत्वान्न सत्या, न मृषा, नापिउद्गमदाषा:-प्राधाकोमयः श्रादिग्रहणाद-उत्पादनादोषा. सस्यामृषा, कलव्यवहारमात्रप्रवृत्तिहेतुरिस्यसत्यामुषा एव, एषणादोषाश्च; एतद् भावामं प्रतिपत्तव्यम् । तथा चाचारा
भाषमा काा । ध.३ प्रधि०४३ कलाकटी० । दश० । असूत्रम्-"सम्बामगंधं परिन्नाय, निरामगंधो परिवए"
विक्तिमेव च ।“ अट्ठमाऽऽमंतणीभवे " ॥२॥ (सूत्र(सूत्र-८७+) (प्राचा० १ १०२० ५ उ०1) असं
१२६ +) | अष्टमी संबुद्धिः-आमन्त्रणी भवेत् । आमन्त्रयमश्च पृथिव्याधुपमईलक्षणो भावतः श्रामविधिरेवड़ा
णाथै विधीयत इत्यर्थः । अनु । स्था० । नव्यश्चरित्राऽपक्वताकारणात् । यद्वाऽन्योऽपि आदेशः-प्र- भामंतणी भवे अट्ठ-मी य जह हे ३ जुवाण ! ति ॥६॥ कारो भण्यते-यो वर्षशतायुः पुरुष आयुष्कोपक्रमेण (मूत्र-६०६+) वर्षशतमपूरयित्वा म्रियते सोऽपि भावत श्रामः: श्रायुषः परिपाकमन्तरेण मरणात् । अत्र च द्रव्याणामधिकारसूत्रे
अष्टभ्यामन्त्रणी भवेदिति । सु-औ-जसिति प्रथमापीय ऽपि वृक्षपर्यायाऽऽमेण शेषाणामुचारितसदृशतया विनेय
विभक्तिरामन्त्रणलक्षणस्यार्थस्य कर्मकरणादिवत् । लिव्युत्पादनार्थ प्रसङ्गतः प्ररूपितत्वात् । व्याख्यातमामपदम् ।
मार्थमात्रातिरिक्तस्य प्रतिपादकत्वेनाष्टम्युक्ता , यथा हे ३ पृ० १ उ०२ प्रक० । नि० चू० । अपरिशुद्धे, प्राचा० ।
युवन् इति । स्था०८ ठा०३ उ० । इयं चानुयोगद्वारानु"सब्याउमगंधं परिणाय" (सूत्र-८७४)। आमम्
सारेण व्याख्यातम् , पादशेषु तु आमन्त्रणति दृश्यते। स्था० अपरिशुद्धम् । श्राचा०१ श्रु.२०५ उ०। " णिराम
८ ठा०३ उ० । " आमंतणी भये अट्र-मी उ जहा ह ३ गंधे धिम ठितप्पा" (सत्र-५ + ) | निर्गतः-अपगत
जुवाण त्ति " (सूत्र-१२६ +) । आमन्त्रणी भवेदएमी, श्रामः-अविशोधिकोट्याख्यस्तथा गन्धो-विशोधिकोटि
यथा-हे ३ युवनिति वृद्धवैयाकरणदर्शनेन चेयमएमी गण्यते, रूपो, यस्मात्स भवनि मिरामगन्धःः मूलोत्तग्गुणभेद
ऐक्युगीनानां त्यसौ प्रथमैवेति मन्तव्यमिति । अनु० । भिन्नां चारित्रक्रियां कृतवानित्यर्थः । सूत्र. १ श्रु. ६
'असत्यामृषा-अामन्त्र्यण्याशापनादिका । प्राचा०२ श्रु०१ अ० । अम-करणे घञ् । रोगमात्रे, वैद्यकोक्ने पद्दविधे | चू०४ अ०१उ० २३४ सूत्रटा । ( भासा ' शब्द अजीणे, रोगभेदे, वाच । अजीर्णरोगभेदे च । तत्लक्षणम्
पञ्चमभागे दशवकालिकसप्तमाऽध्ययनद्वितीयोद्देशक "श्रा"आमे तु द्रवन्धित्वम्" (ध० ) । व्याख्या द्रवस्य
मंतणि" २७६ इत्यादिगाथया बहुविस्तरं कथयिष्यामि) गूथस्य कथितनकादेरिव गम्धो यस्यास्ति तत्तथा तद्भा-आमंतित्ता-श्रामन्य-श्रव्य० । आ मन्त्र ल्यप् । सम्बोवस्तत्त्वमिति । ध०१ अधि० १० श्लोकटी०।
ध्येत्यर्थे, याच०। श्रामइ (न)-श्रामयिन-पुं० । आमयो-रोगः स येषां अजओ! ति समणे भगवं महावीरे गोतमादी समणे विद्यते ते प्रामयिनः । रोगिणि, व्य।
णिग्गंथे आमंतेत्ता एवं वयासी-किंभया पाणा ? समनाउं तिविहामयाणं, देइ लहामओ सह गणं तु ॥२५॥ णाऽऽउसो! (सूत्र-१६६+) त्रिविधतापादिजन्यरोगयोगतस्निप्रकारा आमया-रोगाः
| 'अजो' स्यादि, सुगमम् । केवलम् 'अजो ति 'तिस येषां ते प्रामयिनः त्रिविधाश्च ते प्रामयितश्च तेषां त्रि
पारात्-पापकर्मभ्यो याता आर्याः तदामन्त्रणम्-हे३ आर्या! विधामयिनाम् । व्य०१ उ०।।
'इति' एवमभिलापेनाऽऽमन्व्येति संबन्धः, श्रमणो भगमामंतण-आमन्त्रण-न० । आ मन्त्र ल्युट् । अभिनन्दने, वान् महावीरः गौतमादीन् श्रमणान् निर्ग्रन्थानेवम्-वक्ष्यसंबोधने, कामचारानुशारूपे, क्रियाभेदेषु प्रवर्तनव्यापारे माणम्यायनाऽवादीदिति, कस्माद् भयं येषां ते किंभयाः; च। व्यापारे च । युच् । आमन्त्रणाप्यत्र । स्त्री०। वाच०। कुतो विभ्यतीत्यर्थः, प्राणा:-प्राणिनः 'समणाऽऽउसो " प्रच्छन्ने, आचा।“ अणामं ति या परिटुवेति" ( सूत्र- त्ति-हे३ श्रमणाः हे ३ आयुष्मन्तः इति गौतमादीनामेघा५४ +)। अनापृच्छय प्रमादितया परिष्ठापयेत् । आचा० ऽऽमन्त्रणमिति । स्था० ३ ठा०२ उ०। २ श्रु०१ चू०१ अ०६ उ० । " समणामंतणखमणे "
मामंतिय-आमन्त्रित-त्रि० । आ-मन्त्र क्त। अनावश्यके ॥११.४॥ आचार्येण स्वगणस्य-स्वगच्छस्याऽऽमन्त्रणं
कर्मणि नियोजिते, वाच० । “पुमं आमंतेमाणे आमंतिए प्रच्छनं कर्त्तव्यम् । व्य०१ उ०। (स्त्रीपुरुषयोर्वक्रव्यावक्त
वा अपडिसुणमाणे रणो एवं यदेज्जा" (सूत्र-१३५ +)। भ्यामन्त्रणवचनानि 'भासा' शब्दे षष्ठे भागे “ तहेव काणं
प्राचा०२७०१ चू०४ १०३ उ० । बाच० । परिभाकाण " ति (१२) इत्यादि दशकालिक ७ सप्तमाध्ययनस्थगाथाभिर्वक्ष्यते )।“ करेमि भंते ! सामाइयं " (ध.)
पितायां सम्बोधनार्थे प्रथमायां विभक्ती, न० । “साम'भंते' इति गुरोरामन्त्रणम् । ( ध० ) आमन्त्रणं च
त्रितम्" पाणिनिः। सम्बोधन या प्रथमा सामन्त्रिप्रत्यक्षस्य गुरोः, तदभाव परोक्षस्याऽपि बुद्धया प्रत्यक्षीकृत- तसंज्ञा स्यात् । सि० कौ० । “आमन्त्रितं पुर्वमविस्य भवति, गुरोश्चाभिमुखीकरणेन सर्वो धर्मः गुरुपाद- चमानवत् " नामन्त्रिते समानाधिकरणे सामान्यबमूले तनभाये स्थापनासमक्ष कृतः फलवानिति । ध० २
चनम् पा० । निमन्त्रिते, त्रि० । "प्रातरामन्त्रितान् अधि०७ श्लोक ।। 'भदंत' शब्दे षष्ठे भागे विस्तरम) विप्रान् " वाच० । मामंतणी-आमन्त्रणी-स्त्री असत्यामृषाभाषाभेदे, संथा० मामन्त्र्य-श्रव्यापा-मन्त्र-ल्यप् । सम्बोध्येत्यर्थे, याच। ७ गाथाटी आमन्त्रणी-हे ३ देवदत्त इत्यादिरूपा । एष। “मातिय उस्सयिया, भिक्षु प्रायसा निमंतंति" ॥ ५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org