________________
ग्राम
॥ ८ । २ । १७७ ॥ अमेत्यभ्युपगमे प्रयोकम्पम् "ग्राम बहला बोली "प्रा०| "दुविहं च तिविद्धं व श्रमं ति ॥ १६५ ॥ आमशब्दोऽनुमती सम्पतमेकं सर्वमिति भावः । य० १ उ० । “सो भए आमं दिहुं" आ० म० १ ० १३१ गाघाटी० " आमंति अमर" 'आम' इत्यनुमनायें इति 'आम' ति एतदभ्युपगम्यत एवास्माभिः नि०
66
।
A
०१०
41
उ० ११७ गाथादी० । अपके, विशे० २३५ गाथाटी० । श्रमे वाममेगे " ( सूत्र - २५३x ) | आमम्- अपकम् । ( स्था० ) पुरुषस्तु श्रामः चयः श्रुताभ्यामव्यक्तः । स्था० ४ अमं ओमं च भुजीया " ॥ २०४ ॥ श्रामम्ठा० १ उ० । अपकम् । प्रा० म० १ अ० ।
ग्रामनिक्षेपथ
( ३१५ ) अभिधानराजेन्द्रः ।
नामं ठवणाश्रामं, दव्वाऽऽमं चेत्र होइ भावाऽऽमं । उस्सेइम संसेइम-मुक्खडं चेत्र पलिश्रामं ॥ ३२ ॥ श्रमं चतुर्द्धा । तद्यथा-नामाऽऽमम् १, स्थापना मम् २, व्याऽऽमम् ३, भाषाऽऽमम् ४ । तत्र नामस्थापने गतार्थे, देव दर्शयति- 'हम' इत्यादि उत्-निर्माया या उत्स्वेद उस् देन निर्वृतं उत्स्वेदिमम् । भाषादिमः ॥ ६ । ४ । २१ ॥ इति सूत्रेण इम प्रत्ययः । उत्स्वेदिमम्च तदामं ख उत्स्खेदमादमस एकाकिभावेन संस्थे दस्तेन नि संस्वेदि वाऽयम् संस्थेरियामम् २ तथोपस्कृता राजा थे बनबास्तेषां मध्ये यदामं तदुपस्कृताऽऽमम् ३ । पर्यायः स्वाभाविक श्रीपाधिको या फलानां पाकः परिणामस्तस्मिन् प्राप्तेऽपि यदामं तत्पर्यायाऽऽमम् ४
अथोत्स्येदिवादिचतुष्पमेव व्याडे
उस्सेइम पिट्ठाई, तिला संमेइमं तुगविहं । कंकडुयाइ उवक्खड, अविपकरसं तु पलियामं ॥ ३३ ॥
1
उत्स्वेदिमम् पिष्टादिपष्ट सूक्ष्मतादिचूर्ण निष्पत दिवान्तरितमथितस्योपोदकस्य वाप्येोरिस्वद्यमानं पदात्स्वेदयामम् आहिरोला दिपरिग्रहः । संस्वेदिमं पुनस्तिलादिकमनेकविधम् । इद क्वचित् पिठरादौ पानीयं तापयित्वा पिटिकायां प्रक्लूविकेन सिध्यन्ते ततति संस्थिते तेषां संविधानां मध्ये ये आमास्तत् संस्वेदिमा मम् थादिग्रहम-पदम्य संस्थितं संस्वेदि मामम् तथा मुद्गादीनामुपस्कृतानां येककाश्य आमास्ते उपस्कृताऽऽमम्, पर्यायाऽऽमम् पुनरविप कचरफलादिकमुच्यते तचतुर्विधम्।
1
9
Jain Education International
तद्यथा
इन्धधूमे गंधे, वच्छष्पभियामए म श्रमविही । एसो खलु श्रमविही, तथ्यच्चो अणुपुथ्वीए ॥ ३४ ॥ इन्धन पर्यायामम् १. पर्यायामम् २, गधपर्यायामम् ३, वृक्षयाममपीत्येवं पर्यायाने धामविधिः प्रकारः ४ । पतु मामविधिर्ज्ञातिः धानुपू वयोवाडा आ
नाम पदपमाला पालवेनगननकरीप्रक्षेपणादिका यथायोगमामफलपात्रनाथ रचना, तथा ज्ञातव्यः श्रमविधिरिति ।
अथधूपपपामे विद्युलो कोइलालाई घुमे तदुगाइ पर्यंते ।
मझगडा मगणि पेरं वर्तिया विमे ।। ३५ ॥ कोद्रवपलालादिकमिन्धनमुच्यते, आदिग्रहणेन शालिपसालपरिग्रहः तेन बाम्रादीनि फलानाकपले सत्र यान्यपत्यानि फलानि सदिग्धनपर्यायामम् । तथा घूमेन तिन्दुकानि फलानि पाप कथं पाप इत्याद'मझगडा' इति प्रथम या मध्ये का प्रक्षिप्यते, तस्याश्च गर्त्तायाः पार्श्वेष्वपरा गर्त्ताः सम्यन्ते, तासु च गर्तासु तिम्बुकादीनि फलानि प्रक्षिप्य मध्यमायां कयाम् अगसि सि अनियत तास परंसिपल श्रोतांसि मया सह मीलितानि क्रियन्ते । ततस्तस्याः करीषगर्त्तायाः सकाशामस्ते भीतोभिः पर्यन्तगर्तासु प्रविशति ततस्त संबन्धिना घूमेन प्रसरता तानि फलानि पच्यन्त इति तेषां मध्ये यद्-श्रमं तद्धूमपर्यायाऽऽमम् । अथ गन्धपर्यायाने भावयति
८
"
च
आम
--
चिनिमाई, गंधेणं जंच उपरि रुक्खस्स । कालपचं न पचर, वत्थपलियाममेवं तु ।। ३६ ।
दिल
ते
1
कमिटीन आदिशब्दात् बीजपूरकादीनि या पानि फलानि तेषां मध्ये पकानि प्रतिप्यन्ते तेषां गन्धेन प्राक्तनाम्यामकानि पच्यन्ते । तत्र यदश्क्त्रं फल तद्गन्धपग्रामम् । तथा बीजं चेति चशब्दस्य पुनरयाचस्योपरि शाखायां वर्तमान काले वसन्तापाकसमये प्राप्तेऽपि परिपक्वपरफलेनपर्यायामम् व्याख्यातं चतुर्विधमपि ssमम् । तद्व्याख्याने च समर्थितं द्रव्याऽऽमम् । अथवा भावाऽऽमस्य रूपं निरूपयतिभावाssi पि यदुविहं, वयथाऽऽमं चेत्र खो य वयखाऽऽमं । वयणाऽऽमं श्रणुमयत्थे, आमं ति हि जो वदे वक्षं ||३७|| darussi दुविहं, आगमतो चेव नोश्रागमतो । भागमेनावडतो, नोभागमभो इमं होई ॥ ३८ ॥ भावाममपि द्विविधम्-यत्रनामं चैव, नोषत्रनामम् । वमनरूपमा यचागम् अनुमतार्थे, आममिति पा वचनं यदेतद्वचनामम् । यथा कोऽपि साधुर्गुरुणां कार्ये गच्छन्नपरेण पृष्टः- आर्य ! किं गुरुकार्येण गम्यते ?, स प्रत्याह- श्रामम् एवमेतदित्यर्थः । नोघचनामं द्विविधम्भागमती, गोभागमनश्च तथाऽऽगमत ग्रामपदार्थज्ञानयुक् त पोषयुक्त उपयोगस्य भावपत्यात्हानस्य चागमरूपत्वात् । नोश्रागमतो भाषाममपीदं भवति । संदेयादउम्गमदोसाईया, भावतो असंजमो अ ग्रामविदी ।
For Private & Personal Use Only
www.jainelibrary.org