________________
(३१) भाभीरीवचग अभिधानराजेन्द्रः।
माम तोलयित्वा अपितम् । सा जानाति मम रूपकवयस्य (सूत्र-२४६ +) । स्था०४ ठा०१०। संज्ञा-प्राभोगः । रुतं दत्तम् । यश्चिता च सा । तस्यां गनायो स बिस्त- स्था०१० ठा० ७५२ सूत्रटी० । " आभोगे जाणतेण, जोयनि-ए कपको मया मुधा लब्धः, ततोऽहमेव उप- अश्यारो को पुणो तस्स" आव० ४ ० १२४६ मुखामि । तस्य रूपक्रस्व घृतखएडादि लास्वा स्वगृहे गाथाटी० । ज्ञानपूर्वके व्यापारे, पातु. १ सूत्रटी० । विसर्जितं भार्यायाः कथापितम्-अद्य बृहपूराः कुर्याः । परिम्फुटबुद्धौ, " प्राभोगेण वि तणुएसु" (१२ + तया घृतपूराः कृताः । तावता तगृहे समित्रो जामाता गाथा)। " परिस्फुडबुद्धीए वि" चूर्णिः । प्राभोगेसमायातः। तस्यैव तया घृतपराः पारवेषिताः। समित्रेण मापि-परिस्फुटबुद्धयापि, अविस्मृन्यापीत्यर्थः । जीत । तेन भक्षिताः । गतः समित्रो जामाता । वरिणग् गृहे समा-1 "अमस्थ प्रणाभोगेणं" (सूत्र +)। आभोजनमाभोगःयातः। स्मानं कृत्वा भोजनार्थमुपविष्टः । तया स्वाभा- प्राभोगोऽत्यस्तविस्मृतिरित्यर्थः, तेन अनाभोग मुक्त्वेविकमेव भोजनं परिवेषितम् । वणिक पति-कथं ना स्यर्थः। श्राव० ६ ० २५३ भाध्यगाथाडी० । विस्तारे, कृता घृतपूराः १, तया उक्तम्-कृताः परमागन्तुकेन | शा०१७०१ १०२७ सूत्रटी०। आभोजनमाभोगः 'भुज' समित्रेण जामात्रा भक्षिताः । स चिम्तयति मया सा पालनाभ्यवहारयोः, मादया अभिविधिना बा भोगनंपराकी भाभीरी वञ्चिता । परार्थमेवाऽयमात्मा पापेन पालनमाभोगः । प्रतिलेखनायाम् , ओधः। संयोजितः । एवं चिन्तयन्नेवाऽसौ शरीरचिन्तार्थ बहि
(अस्यैकाथिकानि )र्गतः। तवानी प्रीष्मो वर्तते । स मध्याह्नवेलायां कृत-1 शरीरचिन्तः एकस्य वृक्षस्याधस्तात् विश्रामार्थमुपविष्ठः ।।
भाभोगण मग्गण गवे-ससा य ईहा अपोह पडिलेहा । तेज मार्गेण गच्छन्तं साधुं दृष्टवान् । परिणगुवाच-भो
पेखण निरिक्षणाऽवि य, पालोय पलोयगट्ठा ॥३॥ साधो ? विधम्यताम् । साधुनोक्तम्-शीनं मया स्वकार्ये
(अस्या गाशायाः व्यास्था 'पडिलेहणा ' शम्ये पश्चमगम्तव्यम् । वणिजा उक्तम्-भगवन् ! कोऽपि परकायें भागे करिष्यते ) श्रोधः । प्रा भुर आधारे धम् । परिगच्छति !, साधुः प्राह-यथा स्वं स्वजनाऽर्थ क्लि- पूर्णतायाम् , सम्यक सुखानुभवे, वरुणस्य छत्रे च । श्यसि । अमेन एकेनैव पचनेन स बुखः । प्राह-भगवन् ! मेदिक वाच०। यूयं क्व तिष्ठथ । साधुना भणितम्-उद्याने । स साधुना
भाभोगंझाण-प्राभोगध्यान-न० । श्राभोगो-मानपूर्वको समं तत्र गतः । तम्मुखार्ममाकर्ण्य भणति-भगवन् ! अहं
व्यापारस्तस्य ध्यानम् । कानपूर्वकव्यापारस्य ध्याने, प्राप्रवजिष्यामि । नवरं स्वजनमापृच्छयाऽऽगच्छामि । गतो
मानयनाभिप्रायेण फलाम्यपि मृद्नतो ब्रह्मदत्तस्येव । निजगृहे बाम्धवान् भार्या च भणति-अत्रापणे व्यव
श्रातु० सूत्र-१४ टी० । ( अस्य वृत्तान्तं 'बंभवत' हारतो मम तुच्छलाभोऽस्ति देशान्तरं यास्यामि सार्थवाहवयमत्रायातमस्ति । एकः सार्थवाहो मूलद्रव्यमर्प
शब्दे पञ्चमभागे निरूपयिष्यामि) यति, पुरं नयति, नच लाभं गृह्णाति । द्वितीयो मूल
भाभोगण-भाभोगन-म० । प्राभोग्यतेऽनेनेति भाभोगद्रव्यमर्पयति सहगमनात् लाभश्च गृह्णाति, तस्कन सह
नम् । अर्थावग्रहसमयसमनन्तरमेव । सद्भूतार्थविशेषाsगमनं युज्यते। तेरुकं प्रथमेन सह प्रजा अथ स गरिएका
भिमुखे पालोचने, नं० ३१ सूत्रटी० । उपयोगविशेष, पाव. स्वजनैः समं बने गत्या उवाच-अयं मुनिः परलोकसार्थ- | ४१० ११ गाथाटी। वाहः स्वकीयमूलद्रव्येण व्यवहारं कारयति मोक्षपुरं चाभोगणया-भाभोगनता स्त्री० । प्राभोग्यतेऽनेनेत्याभोगनयतीति हान्तदर्शनपूर्वकं स्वजनानापृच्छय स वणिक | नम्-अर्थावग्रहसमयसमनन्तरमेव सद्भतार्थविशेषाभितस्य गुरोः समीपे दीक्षा अग्राहेति । उत्त०४०। मुखमालोचनम् तस्य भावः भाभोगनता। ईहायाम , मं. मामोइत्ता-पाभोगयित्वा-श्रव्य० । “पाभोइत्ताण णी- ३१ सूत्रटी। सेसं "(EEx गाथा ।। श्राभोगयित्वा-सात्वा निशेष-श्राभोगणिवत्तिय-भाभोगनिवर्तित-त्रि०। प्राभोगो-कामतिवारम् । दश०५०।
मम् तेन निर्वर्तितः । ज्ञानेन कृते क्रोधादी, यजानन् कोपमामोएउं-भाभोज्य-अध्य०। विज्ञायेत्यर्थे, पं०५० १४२० विपाकादि रुध्यति । मानिकक्रोधविशषे, स्था० ४ ठा.
१ उ०२४६ सूत्रटी। गाथा। माभोएमाण-प्राभोगयत-त्रि० । अवलोकयति, कल्प० १ भाभोगवउस-भाभोगवकुश-पुं० । प्राभोगः-साधूनामअधि०१क्षण २११ सूत्र ।
कृत्यमेतच्छरीरोपकरणविभूषणमिस्येवं ज्ञानम् , तत्प्रधानो भाभोग-प्राभोग-पुं० । प्राभोगनमाभोगः । उपयोगवि- बकुश आभोगवकुशः । बकुशभेदे, भ० २५ श०६ उ० ७५१
शेष, पाव.।प्राभोगे तह प्रणाभोगे " ॥४॥ श्राव० सूत्रटी०। ४०। “ लोकालोकावलोकनाभोगम् " ( १५ +) ।
श्राभोगिणी-पाभोगिनी-स्त्री० । विद्याभेदे, पृ.। "माभोपाभोगः-उपयोगा। षो० १५ यिय० । “अन्नाए भाभोग,
गिणी य" ME५२४॥ आभोगिनी नाम विद्या, सा भएयते-या नाए ससई करति सम्मायं ॥ ७५४५ जनेना'माता:
परिजपिता सती मानसं परिच्छेदमुत्पादयति । पृ०३ उ०। स्थितास्ततो रात्रावाभोगम् उपयोगं कुर्वतः तणीका | मि० चू०। संन्यथा उशाने,“प्राभोगणियत्तिए प्राम-प्राम-श्रव्य० । अभ्युपगमे, प्रा० । “माम अभ्यपगमे"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org