________________
(३१३) भाभिणियोहियणाण अभिधानराजेन्द्रः।
भाभीरीचंचग पडिवअमाणपडिवनगाणमप्पाबहं जुत्तं ।। ४४०॥ । बोधिकम् । अभिनिबोधशब्दस्य विनयादिपाठाऽभ्युपगमात् गताथैव ।
"विनयादिभ्यः" ॥७।२।१६६॥ इत्यनेन स्वार्थे इकल्प्रत्ययः । — अथ यदेव युक्तं तदेवाह
"निवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानि" इति षच. थोवा पवजमाणा, असंखगुणिया पवनयजहन्ना । नादत्र नपुंसकता, यथा विनय एव पैनयिकमित्यत्र । अथउकोसए पवना, होति विसेसाऽहिया तत्तो ।। ४४१ ॥
वा-अभिनिबुध्यते अस्मादस्मिन्वेति अभिनिबोधः-तदाबरप्राभिनियोधिकस्य "जहन्नणं, एको वा, दो वा, तिन्नि वा,
गकर्मक्षयोपशमस्तेन निवृत्तमाभिनियोधिकम् , तश्च तज्ज्ञानं
च आभिनियोधिकज्ञानम् , इन्द्रियमनोनिमित्तो योग्यप्रदेशाउकोसमं असंखेज्जा" इत्येवं प्रनिषद्यमानकाः प्रोच्यन्ते ते सर्वस्तोकाः । तेभ्यो जघन्यपदवर्तिनः पूर्वप्रतिपन्नास्ते
उपस्थितवस्तुविषयः स्फुटप्रतिभासोः बोधविशेष इत्यर्थः, असेल्यातगुणाः, चिरकालसंकलितत्वात् प्रतिपद्यमानकानां
स चासौ साकारोपयोगश्च श्राभिनियोधिकमानसाकारोतु विवक्षिकसमयमात्रभावादिति । उत्कृष्पदवर्तिनस्तु
पयोगः। साकारोपयोगविशेषे, प्रशा० २६ पद ३१२ सूत्रटी। पूर्वप्रतिपन्नास्तेभ्योऽगि विशेषाधिका इति ।
पाभिसेक पाभिषेक्य-त्रिका अभिषेकमहति प्राभिषेक्यम् । प्रकारान्तरमप्यल्पबहुत्वे दर्शयति--
अभिषेकाऽहे, औ० । “प्राभिसक्कं हत्थिरयणं पडिकपेहि" अहवा मइनाणीणं, सेसयनाणीहि नाणरहिएहिं । (सूत्र-२६)। औ०।। कजं सहो भएहि य, अहवा गच्चाइभेएणं ॥ ४४२ ।। आभीर-आभीर-पुं० । श्रा-समन्ताद् भियं राति । रा-क । अधवा मतिज्ञानिनां शेषशानिभिः सहाऽलाबहुत्वं प्रथमं वाचः । शूद्रजातिभेदे, सत्र.१ श्रु० अ०२ गाथाटी। बाच्यम् , यथा-"मइनाखी सेसाणं जीवाणमणतभागम्मि" "श्रामीराणं अहिवाई" (४६२ गाथाटी०)। प्रा०म०१०॥ इति । ततो द्वितीयस्थाने-" नाणरहिएहिं" ति, शानानि गोगे. सङ्कीर्णजातिभेदे. स हि अल्पभीतिहृतोरप्यधिक व्याख्यानादिह मतिज्ञानादन्यानि गृह्यन्ते, सैरहिताः-वि- विभेतीति तस्य तथा तदिदं गृहाण । उद्भटः स च संकीयुक्ताः पूर्वप्रतिपद्यमानकमतिक्षानिन एवं केवला इत्यर्थः, तैः खवर्णः । “ब्राह्मणादुग्रकन्याया-मावृत्तो नाम जायते । भासहितं मतिशानिनामलाबहुत्वं स्वस्थान एव; वक्तव्यम् । भीरोऽम्बष्टकम्याया-मायोगव्यां तु धीखणः॥१॥" इति यथा-"थोवा पबजमाणा, असंखगुणिया पवरणयज- मनुक्तः । " श्रीकोकणादधोभागे, तापीतः पश्चिमे तटे । इना" इत्यादि ततम्तृतीयस्थाने उभयैः शेषशानिभिः समु- आभीरदेशो देवेशि, विन्ध्यशैले व्यवस्थितः" ॥१॥ इति । दितैः सहारूपयहुत्वं तेषां कर्तब्यम् । तद्यथा-" सव्वथोवा देशभेदे, तद्देशवासिनि, तद्देशराज च । वं०व० । “एकादश मणपजवनाणी, श्रोहिनाणी असंखेजगुणा, मइनाणी, कलाधारि-कविकुलमानसहारि। इदमाभीरमवेहि, जगणसुयनापी य दोवि सटाणे तुल्ला, मज्झिल्लेहितो विसेसा- मन्त्यमनुधेहि" ॥ १॥ इत्युक्तलक्षणे ५ मात्रावृत्तभेदे च । हिया, केवलनाणी अणंतगुणा" एवं पूर्वप्रतिपन्नप्रतिपद्य. चाच०॥ मानकविभागेनाऽप्यरूपबहुत्वमिह स्वधियाऽभ्यूह्यमिति । अथवा-गस्यादिभेदेन तत्कार्यम् , यथा-सर्वस्तीका मति
आभीरदेस-भाभीरदेश-पुं०1 देशभेदे, कल्प० । आभीरशानिनो मनुष्याः, नारका असंख्यातगुणाः, ततस्तियश्चः,
देशे अचलपुरासने कना-वेन्नानद्यामध्ये ब्रह्मद्वीपे पञ्चशतं ततो देवा इति । एवं संभवतः सर्वत्र वाच्यमिति ।
तापसानामभूत् । कल्प०२ अधि०८ क्षण । ('जोग: अथोपसंहरनाह
पिंड' शब्दे चतुर्थभागे १६४१ पृष्ठे ॥ 'बंभदीचिया' शब्दे लक्खणविहाणविसया-ऽणुओगदारेहि वनिया बुद्धी ।
पञ्चमभागे चात्र विशेषवृत्तं वक्ष्यते) तयणंतरमुद्दिई, सुअनाणमो परूविस्सं ॥ ४४३ ॥
आभीरविसय-भाभीरविषय-पुं० । देशभेदे, "आभीरविसये लक्षपम्-माभिनिबोधिकशब्दव्युत्पत्तिः, विधान-भेदोऽच
कराहावमाणाम णई तस्स कूले बंभद्दीवो तत्थ पञ्च, प्रहादिः, विषयो द्रव्यक्षेत्रादिः, अनुयोगद्वारारिख सम्पदप्र
तावसा परिवसंति। नि० चू०१३ उ०। पिं० ५०३ गाथा। रूपणतादीनि, पतैः सर्वैरपि यथोक्लकमेस्थाभिनिबोधिक
श्रा० म०। प्रा०चू०। " एवं सो भगवं विहरंतो ततो मानलक्षणा बर्षिता व्याख्याता चुद्धिः । ततस्तदनन्तरो
आभीरविसयं गो" प्रा. चू०१०। आव० १५० हिष्टं श्रुनशानं प्ररूपयिष्ये इति गाथापञ्चकार्थः । तदेवमा
६३४ गाथा। भिनिवाधिकज्ञानं समाप्तमिति । विशे० । श्रा०म० । । आभीरसाह-आभीरसाधु-पुं० । आभीरपुत्रे स्वनामख्याते प्रामिणबोहियनापलद्धि-आमिनिबोधिकज्ञानलब्धि- साधौ, उत्त० २ अ० । (तत्कथा 'अरणाण' शम्य प्रथमभागे स्त्री० । प्राभिनियोधिकज्ञानम्-मनिशानम् तस्य लब्धिः- ४८८ पृष्ठ गता।) योग्यता । अभिनियोधिक ज्ञानयोग्यतायाम् , "श्राभिणियो
आभीरीवंचग-आभीरीवश्चक-त्रि० । भाभीया वचनहियवाणखद्धी जाय खवोपसमिश्रा" (सूत्र-२७४) । स्थ
कारके वणिजि, उत्तः। तत्कथा यथा-"काऽपि प्रामे स्वावरखकर्मक्षयोपशमसाध्यत्वात् क्षायोपशमिकी | अनु० ।।
कोऽपि यणिक हे क्रयविक्रयं करोति । अम्या एका भाभिणिबोहियनाणमागरोवनोग-आभिनिबोधिकज्ञानसा
भाभीरी तागता । तया भणितम्-भोः रूपककारोपयोग-पुं० । अर्थाभिमुखो नियतः-प्रतिनियतस्वरूपा।
इयस्य मे रुतं देहि । तनोक्नम्-श्वर्पयामि । अर्पितं तया बोधो-बोधविशेषः अभिनियोधः अभिनिबोध एवाभिनि- | सपकद्रयम् । तेन गिजा एकम्यैव रूपकम्य इतं पापाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org