________________
(३१२) माभिणिवोहियणाप अभिधानराजेन्द्रः।
आभिणियोहियणाण स्य लोकस्य सप्त भागाः; सप्तरज्जव इत्यर्थः, उपरि-ऊर्ध्वम् । विमानानामन्यतरविमाने उत्कृष्ट प्रत्रिशत्सागरोपमलक्षइलिकागत्या विग्रहगतस्य निरन्तराऽपान्तरालस्पर्शिनो- णदेवायुरनुभूय पुनरप्रतिपतितमत्याविज्ञान एवं मनुजेषु नुत्तरविमानेषु गमने, तत आगमने वा । अधस्त्वनर्यय
उत्पन्नो देशोनां पूर्वकोटी प्रव्रज्यां विधाय तदैव विजयादिगत्या षष्टनरकपृथिवीगमने आगमने वा पञ्चचतुर्दशभागाः
पूछटमायुः संप्राप्य पुनरप्रतिपतितमत्यादिशाम एव मनुष्यो पञ्च रज्जबः प्राप्यन्ते । इवमुकं भवति-यदाऽत्राऽभिनि
भूत्वा पूर्वकोटी जीवित्वा सिध्यतीति । एवं विजयादिषु बोधिकहानी मृत्वा इलिकागत्यानुत्तरसुरेघूत्पद्यते, तेभ्यो
वारद्वयं गतस्यः अथ वा-अच्युतदेवलोके द्वाविंशतिसागरो. वाऽत्र मनुष्यो जायते, तदाऽस्य जीवप्रदेशो दण्डः सप्त
पमस्थितिकेषु देवेषु त्रीन् वारान् गतस्य तानि षट्पष्टिरज्जुप्रमाण क्षेत्रे भवति, अधस्त्वनयैव गत्या षष्टनरकथि
सागरीपमाणि अधिकानि भवन्ति । अधिकं चह नरभवव्यां गच्छतः, तत श्रागच्छतो वा पञ्चरज्जुप्रमाण
संबन्धिदेशोनं पूर्वकोटित्रयं चतुष्टयं वा द्रव्यम् । नानाजीक्षेत्रेऽसी लभ्यत इति । विराधितसम्यक्त्वो हि षष्ठपृथ्वीं
वानां तु सर्वाऽद्धं-सर्वकालं मतिज्ञानस्य स्थितिः। इति गाथा यावत् गृहीतेनाऽपि सम्यक्त्वेन सैद्धान्तिकमतेन कश्चि
(विशे०।)ऽर्थः। दुत्पद्यते, कार्मग्रन्थिकमतेन तु वैमानिकदेवेभ्योऽन्यत्र तिय, मनुष्यो वा तेनैव क्षायोपशमिकसम्यक्त्वनोत्पद्यते,
अथाऽन्तरद्वारमाश्रित्याहन गृहीतेन; सप्तमपृथिव्यां पुनरुभयमतेनाऽपि वान्तेनैव एगस्स जहनेणं, अंतरमंतो मुहुत्तमुक्कोसं । तेनोपजायते । श्राह भवत्येवं किंतु यः सप्तमपृथिव्या
पोग्गलपरिअट्टऽद्धं, देसूणं दोसबहुलस्स ॥ ४३७ ॥ गृहीतसम्यक्त्वोऽत्रागच्छति तस्याऽधः षट्चतुर्दश भामाः किमिति न लभ्यन्ते ? इति (विशे०।) ('सम्मत्त ' शब्दे
इह कश्चिज्जीवः सम्यक्त्वसहितं मतिक्षानमवाध्य-प्रतिसप्तमे भागे स्फुटीभविष्यति) (स्पर्शनाद्वाम् । क्षेत्रस्पर्शन
पस्य चान्तर्मुहूर्त मिथ्यात्वे स्थित्वा यदि पुनरपि सम्ययोर्विशेषश्च ‘फासणा' शब्दे पञ्चमभागे (४३१) गा
क्यसहितं तदेव प्राप्नोति । तदेतन्मतिज्ञानस्य जघन्यमथया दर्शयिष्यते)
म्तरमुहूर्तमन्तरं प्राप्तिविरहकालरूपं भवति । पाशातना
दिदोषबहुलस्य तु जीवस्य सम्यकत्वात् प्रतिपतितस्य एकस्याऽऽभिनियोधिकज्ञानिजीवस्य ये क्षेत्रस्पर्शने, ताभ्यां
देशोनपुगलपरावर्ताऽर्द्धरूपमुत्कृष्टमन्तरं भवति, एतावता सकाशानानाऽऽभिनिबोधिकजीवानां याः क्षेत्रस्य स्पर्शना
कालेन पुनरपि सम्यक्त्वाऽऽभिनियोधिकलाभात् इत्येकस्ता असंख्येयगुणाः नानाऽऽभिनियोधिकजीवानां सर्वेषा
जीयस्योतमन्तरम् । मसंख्येयत्वादिति भावः ।
अथ नानाजीवानां तदभिधिन्सुः, भायद्वारं च बिभणिषुराहकालद्वारमधिकृत्याह
जमसुम्नं तेहि तो, नानाजीवाणमंतरं नऽस्थि । एगस्स अणेगाण व, उवभोगतो मुहुत्ताश्रो ॥४३४॥
मइनाणी सेसाणं, जीवाणमणंतभागम्मि ।। ४३८ ।। द्विधा मसिज्ञानस्य कालश्चिन्तनीयः-उपयोगतो, लब्धि
यत्-यस्मात्तैः-श्राभिनिबोधिज्ञानिभिरशून्यं सर्वदेव नातश्च । तत्रैकजीवस्य तदुपयोगो जघन्यत उत्कृष्टतश्चाऽ
रकादिगतिचतुष्टयाऽन्वितं त्रिभुवनमिदं ततस्तस्मानानान्तर्मुहर्तमेव भवति, परत उपयोगान्तरगमनादिति । सर्व
जीवानाश्रिस्य नाऽस्ति मतिज्ञानस्याऽन्तरकालः । तथा मलोकवर्तिनामनेकाऽऽभिनिबोधिकजीवानामपीदमेवोपयोग
तिहानिनः शेषमानवतां जीवानामनन्ततमे भागे वर्तन्त, कालमानम् , केवलमिदमन्तर्मुहर्तमपि बृहत्तरमवसेयम् ।
शेषशानिनो हि केलिसहितत्वादनन्ताः, अभिनियोधिक__लब्धिमङ्गीकृत्य कालमानमाह
शानिनस्तु सर्वलोकेऽप्यसंख्याता एवेति भावः । इति लद्धी वि जहम्मेणं, एगस्सेवं परा इमा हाई । गाथाद्वयार्थः । अह सागरोवमाई, छावढि सातिरेगाई ।। ४३५ ॥ अथ भावद्वारम् , अल्पबहुत्वद्वारं चाऽभिधित्सुराहभाभिनियोधिकमानलब्धिरपि तदावरणक्षयोपशमरूपाss.
भावे खोवसमिए, मइनाणं नऽस्थि सेसमावेसुं । याप्तसम्यक्त्वस्यैकजीवस्य जघन्यत एवमिति-एवमव: अ- थोवा मइनाणविऊ, सेसा जीवा अणंतगुणा ॥४३६॥ न्तर्मुहुर्तमेवेत्यर्थः । परतो मिथ्यात्यगमनात्, केवला:- मतिज्ञानाचरणे हि कर्मण्युर्दाणे क्षीणे, अनुदीर्णे तूपशान्ते याप्तर्वा । परा तूतकृष्टा तल्लम्धिरेकजीवस्येयम्-अनन्तर- मतिमानमुपजायते, अतः क्षायोपशमिक एय भावे तवबच्यमाणा भवति । अथ संबोच्यते-सातिरेकाणि पक्ष- तते, न तु शेषेष्वौदयिकक्षायिकादिभावेष्विति मतिज्ञानेन टिसागरोपमाणि।
विदन्तीति मतिज्ञानविदः स्तोकाः शेषशानयुक्तास्तु सिरकेकथं पुनरेतानि भयन्ति, नानाजीवानां च कियान् ल- बल्यादयो जीवा अनन्तगुणा इति । एवमपि सावदरूपबहुत्वं ब्धिकालः ?, इत्याह
भवति । केवलमियमुच्यमाने भागाऽल्पबहुत्वद्वारयोरर्थतः
परमार्थतो न कश्चिद्विशेषो भेवो दर्शितो भवति । तेन तदो वारे विजयाइसु, गयस्स तिनचुए अहव ताई।
स्यैवाऽऽभिनियोधिकस्य पूर्वप्रतिपन्नप्रतिपद्यमानकानाश्रिअहेरगं नरभवियं, नाणाजीवाण सव्वऽद्धं ।। ४३६ ।।
त्याऽल्पबहुत्वं वक्तुमुचितं, पौनरुक्त्याऽभावादिति । इह कश्चित्साधुर्मत्यादिशानान्वितो देशोनां पूर्वकोटीं
पतदेवाहयावत्प्रवज्यां परिपाल्य विजयवैजयन्तजयन्ताऽपराजित
नेह स्थो विसेसो, भागप्परहण तेण तस्सेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org