________________
आभिडियोहियाण
भते । अतः प्रस्तुते सम्यक्त्वद्वारे एतन्मतेन सम्यग्रहप्रिराभिनियोधिकस्प पूर्वप्रतिपक्ष एव भवति नतु प्रतिपद्यमानकः सम्यक्त्वज्ञानयोर्युगपज्ञाभात् काले क्रियाया अभावात्. तदभावे च प्रतिपद्यमानकत्वायोगादिति नियमन तु सम्मनिबोधकस्य - प्रतिपन्नः प्रतिपद्यमान लभ्यते, क्रियायाः कार्यनिष्ठापाथ युगपद्वापस्य समर्थितत्वात् इत्यलमतिविस्तरेणेति । विश० ।
|
( ३११ ) अभिधानराजेन्द्रः ।
ज्ञानद्वारे मतिभृतावधिमनः पर्यायकेबल मेवात्यधा गम् । व्यवहारनयमतेन मतिसुतावधिमनः ज्ञानिनः श्राभिनिबोधिकस्य पूर्वप्रतिपन्ना भवन्ति, नतु प्रतिपधमानकाः, ज्ञानिनो मनिज्ञानप्रति पस्ययोगस्यैतन्मतेन प्रागुक्तत्वात् । केवलिनां तूमयाभावः तेषां क्षयोपशमिकज्ञानातीतत्वात् । मत्यज्ञानश्रुताऽज्ञानविभङ्गज्ञानवन्तस्तु प्रतिपद्यमानाः कदाचित् भवन्ति युक्रेदर्शितस्वात् नतु पूर्वविपना निश्वययमतेन तु तावधिज्ञानिनः पूर्वप्रतिपन्ना नियमतः सन्ति, प्रतिपद्यमानका अपि भजनीयाः, ज्ञानिनो ज्ञानप्रतिपत्तेः समर्थितत्वात् । मनःपर्यायज्ञानिनस्तु पूर्वप्रतिपन्ना एव भवम्ति न तु प्रतिपद्यमानका पूर्वसम्यक्त्वलाभकाले प्रति पनमतिज्ञानस्यैव पश्यादन्त्यावस्थायां मनः पर्यायज्ञानवद्भावात् । केवलिनां तूभयाभावः । एवं मत्याद्यज्ञानवतामप्युभयाभाव एव, ज्ञानिन एव ज्ञानप्रतिपत्तेः ।
दर्शनद्वारे चतुरचतुरधिनमेवात् दर्शनं तु तुर्यामीकृत्य पूर्वप्रतिपक्षा निय मतः प्राप्यन्ते, प्रतिपद्यमानकास्तु भजनीयाः, तदुपयोगं त्वाश्रित्य पूर्वप्रतिपद्मा एव नतु प्रतिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात् लब्ध्युत्पत्तेश्व दर्शनोपयोगे निषिद्धत्वात् "ओ, सागारोप तस्य उपचजेति "इति वचनादिति । केवलदर्शनिनां तुमयाभावः ।
संयतद्वारे संयतादयश्वाऽऽभिनिबोधकस्य पूर्वप्रतिपन्ना नियमालभ्यन्ते, प्रतिपद्यमाना श्रपि भजनया प्राप्यन्ते । ननु सम्भावस्थायामेव मतिज्ञानस्य प्रतिपक्ष या संपतः कथं प्रतिपद्यमान को वाप्यते ? सत्यं किं तु यो निविशुद्धिवशात्सम्यक्त्वं चारित्रं च युगपत्प्रतिपद्यते स तस्यामवस्थायां प्रतिपद्यमानस्य संयमस्य प्रतिपन्नत्वा
तोतेः प्रतिपद्यमानको भविश्यक "नस्थ चरितं सम्यदंसणं तु" । भजनामेव ग्रह मा
सम्म उपयोगद्वारे उपयोगो द्विधा पश्च ज्ञानानि श्रीणि माशागानि साकारोपयोगः चत्वारि दर्शनानि अनाकारोपयोगः तत्र साकारोपयोगे पूर्वप्रतिपक्षा निय मात् सन्ति प्रतिपद्यमानकास्तु भजनीयाः । अनाकारोपयोगे तु प्रतिपक्षा एव नतु प्रतिपद्यमानकाः, अनाकारो योगे लत्पत्तेः प्रतिषिद्धत्वादिति । आहारकद्वारेआहारकाः साकारोपयोगवद् । श्रनाहारकास्त्वान्तरालगतो प्रतिपन्नाः संभवन्ति प्रतिपद्यमानास्तु न भवन्त्येव ।
33
Jain Education International
अभिषिपोहियाच भाषकद्वारे भाष्यकार एवाह
भासासलडियो लभई, भासमाणो अभासमायो मा । पुब्वपडिवमओ वा, उभयं पि अलद्धिए नऽस्थि ॥ ४२७ ॥ भाषालब्ध्या सह वर्त्तते इति भाषा सलब्धिकः- भाषालधिमद्भिवतीत्यर्थः, तदा भाषमाणोऽभाषमाणो वा लभसे प्रतिपद्यते कम्मितिज्ञानं पूर्वविषयो वा भवति-भाषालब्धि मनुष्यादिजीत्यपेक्षया पूर्वप्रतिपनि यमाम प्रतिपद्यमानकोऽपि भजनयेति तात्पर्यम् अलधकेभाये पुनरुपमपि नास्ति सो
एव, तस्य च प्रागुक्लव दुभयाभाव एवेत्यर्थः । इति गाथार्थः । पपरीताः प्रत्येकशरीरिणः, परीक्षीकृतसंसारा या स्तोकावशेषभवा इत्यर्थः । एते मयेऽपि पूर्वप्रतिपा नियमापन्ते प्रतिपद्यमानास्तु भजनीयाः अपरीतास्तु साधारणशरीरि पार्क पुलपरामपरिवर्ति संसारा या; मिध्यादृष्टित्वादुभयेऽप्युभयविकलाः । पर्यासकद्वारे - पपर्याप्तिभिः पर्याप्ताः परीतवद्वाच्यास्तदपर्याप्तास्तु प्रतिपक्ष एव नतिरे सूक्ष्मद्वारे सूपमा उभयवि कलाः । बादरास्तु पर्याप्तकवद्वाच्याः । संशिद्वारे दीर्घकालिकोपदेशेन संझिनो गृह्यन्ते, ते च बादरवद्भावनीयाः । अनितु अपदिति भपद्वारे भवसिद्धिका से शिवदू । अभयसिद्धिकास्तू पशून्याः । चरमद्वारे परमी भयो भविष्यति येषां ते मेदोपचाराचरमा मध्यमादिति तदेवं कृता गत्यादिद्वारेषु वृत्ती च सत्पदप्ररूपणता ।
अथ (२) द्रव्यप्रमाणमाह
1
महाभिणित्रोहियनाणि - जीवदव्त्रपमाणमिगसमए । पडिवजेजं तु न वा, पडिवंजे जहनओ एग्गो ||४२८ ॥ पलिश्रवमासं खभागउकोसओ पवजेजा । पृथ्वपदमा दोसु वि, पलिया संखेजईभागो ॥ ४२६ ॥ क्रिमिद्दाऽस्मिन् लोके श्राभिनिवोधिकज्ञानपरिणामापनजी द्रव्याणां प्रमाणमेकस्मिन् विवक्षितसमये शि पृष्ठे सत्याह-प्रतिपयेरन् नयेति । इदमुकं भवति यदि प्रतिपद्यमानानां प्रमाणं पृच्छसि तदा प्रतिपद्यमान कास्तस्य विवक्षितसमये प्राप्यन्ते न वा । तत्र प्रतिपद्यमानप्रतिपक्षे जघन्यत एकः प्रतिपद्येत, उत्कृष्टस्तु सर्वसो क्षेत्र पस्योपमासंस्वभागः प्रतिपद्येन । अथ पूर्वप्रतिपक्षानां तेषां प्रमाणमिच्छसि ज्ञातुं तईि पूर्वप्रतिपद्या द्वयोरपि पक्षयोर्जयो क्षेत्रमा ख्येयभाग प्रदेशराशिप्रमाणाः प्राप्यन्ते, केवलं जधन्यपदादुत्कृष्टं विशेषाऽधिकम् । इति गाथाद्वयार्थः । अथ (३) क्षेत्रद्वारमधिकृत्याहखेतं हवेज चोदस-भागा सत्तोवरिं हे पंच | इलियाई विगह गयस्स गमखेऽहाऽऽगमये । ४३० | नानाजीचानपेश्य सर्वेऽप्याभिनिबोधिज्ञानिनः पिडिता लोकसंख्येयमागमेव उपाप्नुवन्ति । जीवस्तु क्षे भवेत् इत्याह- सप्तचतुर्दश भागाः चतुर्दशीकृत
For Private & Personal Use Only
-
www.jainelibrary.org