________________
नाभिणियोहियणाण
अभिधानराजेन्द्रः।
भाभिणिबोहियणाव सिद्धिगती सिद्धः, इन्द्रियद्वारे-प्रतीन्द्रियः, कायद्वारे- कास्त्वमी न भवन्त्येव, पूर्वप्रतिपन्नमतिज्ञानानामेव क्षाअकायः, योगद्वारे-प्रयोगः, लेश्याद्वारे-अलेश्यः, बान- कोपशमश्रेणिप्रतिपत्तेः । इति गाथाद्वयार्थः । द्वारे-केवलज्ञानी, दर्शनद्वारे-केवलदर्शनी, तथा, संय- तदेवं संक्षेपतो गत्यादिद्वारेषु भाष्यकृता मतिमानस्य मपरीत-पर्याप्त-सूक्ष्म-संहि-भव्यद्वारेषु-यथासंख्यं नोसं
कृता सस्पदमरूपणा । अथ विनेयाऽनुग्रहार्थ किंचिद्विस्तयत-नोपरीत-नोपर्याप्त-नोसूक्ष्म-नोसंशि-मोभव्या इति । रतोऽप्यसौ विधीयते-तत्र मतिझानं किमस्ति, नवा ? । पते सर्वेऽपि सर्वशत्यान्मतिज्ञानशून्याः, छमस्थस्यैव त
यद्यस्ति, क?तदत्यादिस्थानेषु । तत्र नारकतिर्यड्नसंभवादिति भावः । तथा-परीत्त-भव्य-चरमद्वारेषु परी
रामरभेदाइतिश्चतुर्दा । तत्र चतुर्विधायामपि गतौ मतिचा-ऽभव्याऽचरमा अपि मिथ्याइष्ठित्वाम्मतिक्षानशून्याः ।
मानस्य पूर्वप्रतिपन्ना नियमात्सन्ति , प्रतिपद्यमानकास्तु तदेवमेते सर्वे सर्वदेव मतिज्ञानशून्या मन्तव्या उभया- भाज्या:-विवक्षितकाले कदाचिद्भवन्ति, कदाचित नेत्यर्थः । भावात् । इति गाथार्थः।
आभिनिबोधिकप्रतिपत्तिप्रथमसमये प्रतिपद्यमानका उच्य. अथ गत्यादिद्वारेष्वव पूर्वप्रतिपन्नप्रति
न्ते, द्वितीयादिसमयेषु तु पूर्वप्रतिपन्ना इत्यनयोविशेषः । पद्यमानकचिन्तां कुर्वनाह
इन्द्रियद्वारे-एकन्द्रियेष्भयाभावः । सैद्धान्तिकमतेन कावियला अविसुद्धलेसा, मणपज्जवणाणिणो अणाहारा । म्मिकग्रन्थिकास्तु-लब्धिपर्याप्तबादरपृश्यब्वनस्पतीन् कअसलि अणगारोव-ओगिणो पुचपडिवन्ना ॥४१२।। रणाऽपर्याप्तान् पूर्वप्रपन्नानिच्छन्ति, सास्वादनस्य तेषूत्पत्तेः । सेसा पुचपवमा, नियमा पडिवजमाणया भइया ।
विकलेन्द्रियास्तूभयमतेनाऽपि करणाऽपर्याप्ताः सास्वादन
मेघ पूर्वभवायातमङ्गीकृत्य पूर्वप्रतिपन्ना लभ्यन्ते, नतु प्रभयणा पुवपवमा, अकसायाऽवेयया होति ।। ४१३ ।।
तिपद्यमानकाः, पश्चेन्द्रियास्तु सामान्येन पूर्वप्रतिपन्ना विकला:-द्वित्रिचतुरिन्द्रियलक्षणा विकलेन्द्रियाः, तथा- नियमतः सन्ति, प्रतिपद्यमानकास्तु भजनीयाः । अविशुद्धलेश्याःभावलेश्यामङ्कीकृत्य कृष्ण-नील-कापोत-ले- कायद्वारे-पृथिव्यप्तेजोवायुवनस्पतित्रसकायभेदात्योढा का. श्यावृत्तयः, तथा-मनःपर्यायशानिनः, अनाहारकाः, अ- यः । तत्राचकायपञ्चके उभयाभावः । प्रसकाये तु पश्चेसंक्षिनः, अनाकारोपयुक्ताः; एते सर्वेऽपि मतिज्ञानस्य न्द्रियवद्वाच्यम् । योगद्वारे कायवाङ्मनोभेदात्रिधा योगः, यदि भवन्ति । तदा पूर्वप्रतिपत्रा एव, नतु प्रतिपद्यमान
स एष त्रिविधोऽपि समुदितो येषामस्ति तेषां पञ्चेन्द्रियकाः, तथा हि-इन्द्रियद्वारे केचिद्विकलेन्द्रिया ये सा
पद्वाच्यम् , मनोरहितवाग्योगिनां विकलेन्द्रियवत् , केवस्वादनसम्यक्त्वेन सह पूर्वभवादागच्छन्ति तेषां पूर्वप्रति
लकाययोगिनां त्वेकोन्द्रियवदिति । घेदद्वारे-स्त्रीपुनपुंसकपत्तिमझीकृत्य स्यान्मतिक्षानं, प्रतिपद्यमानकास्त्वस्य वि
भेदात् त्रिविधेऽपि वदे पञ्चेन्द्रिययत् भावनीयम् । कषायकलेन्द्रियाः सर्वेऽपि न भवन्त्येव, तथाविधविशुद्धधभा
द्वारे तु चतुलनन्ताऽनुबन्धिषु सावादनमङ्गीकृत्य पूर्ववात् । तथा-लेश्याद्वारे-अविशुद्धलेश्या अपि पूर्वप्रति
प्रतिपन्नो लभ्यते; न प्रतिपद्यमानकः, शेषेषु द्वादशसु कपन्नाः केचिद्भवन्ति, न तु प्रतिपद्यमानकाः, विशुद्धभा- पायेषु पञ्चेन्द्रियवदेव । लेश्याद्वारे-भावलेश्यामङ्गीकृत्य वलेश्यानामेव तत्प्रतिपत्तेः शानद्वारे-मनःपर्यायज्ञानिनः
कृष्णादिकासु तिसृष्वप्रशस्तलेश्यासु पूर्वप्रतिपन्नाः संभवसर्वेऽपि पूर्वप्रतिपन्नाः भवन्त्येव, न तु प्रतिपद्यमानकाः,
न्ति. न वितरे, प्रशस्ते तु लैश्यात्रये पञ्चेन्द्रियवदेव । सम्यक्त्वसहचरितप्राप्तमतिज्ञानस्यैव पश्चादप्रमत्तसंयता
सम्यक्त्वद्वारे-निश्चयव्यवहारनयाभ्यां विचारः । तत्र वस्थायां मनःपर्यायशानोत्पत्तेः सम्यक्त्वसहचरितचारि
व्यवहारनयो मन्यते-मिथ्यादृष्टिरक्षानी च सम्यक्त्वज्ञाअलाभे तु मतिसहचरितं मनःपर्यायक्षानं नोत्पद्यत एव, अत
नयोः प्रतिपद्यमानको भवति, न तु सम्यक्त्यश्चानसहितः । पव बचना, अन्यथा अवधिज्ञानीव मन:पर्यायशाम्यपि
निश्चयनयस्तु ब्रूते--सम्यग्दृष्टिानी च सम्यक्त्वज्ञान निश्चयनयमतेन प्रतिपद्यमानकः स्यादिति । श्राहारक
प्रतिपद्यते, न तु मिथ्या दृष्टिः, अज्ञानी च । विशे०। ( यत्तत् द्वारे अनाहारकाः केचिद्देवादयः पूर्वभावाद् गृहीतसम्य
'कजकारणभाव' शब्ने तृतीयभागे (४१४) इत्यादिगाथाकवा मनुष्यादिषूत्पद्यमानाः मतेः पूर्वप्रतिपन्ना भवन्ति, नतु प्रतिपद्यमानकाः, तथाविधविशुद्धयभावात् । संक्षा
भिः दर्शयिष्यते) द्वारे असंझिनो विकलेन्द्रियवद्भाबनीयाः । उपयोगद्वारे तस्मात्-'इय न श्रवणादिकाले नाणं' (४१७) इत्यनेन अनाकारोपयोगिनः केचित्पूर्वप्रतिपन्ना भवन्ति, नतु प्र- यदि सर्वेष्वपि धर्मश्रवणादिसमयेषु मतिज्ञानं निषिभ्यते, तिपद्यमानकाः, मतिज्ञानस्य लब्धित्वात्तदुत्पत्तश्चानाका- तदा सिद्धसाध्यता । अथ चरमक्रियासमयेऽपि तन्निरोपयोगे प्रतिषिद्धत्वादिति । उक्तशेषास्तु-गतिवारे नार- वार्यते, तदयुक्तम् , तत्र तस्य प्रसाधितत्वादिति । तस्मिकादयः, इन्द्रियद्वारे तु-पञ्चन्द्रियाः, कायद्वारे तु प्रस- श्च धर्मश्रवणादिक्रिया चरमसमये सम्यक्त्वं ज्ञानं च कायिकाः, इत्येवमादयो जातिमध्य पूर्वप्रतिपत्रा निय- प्रतिपद्यमानं प्रविपन्नमेति । अतः सम्यग्दृष्टिनिी च मतः सन्ति, प्रतिपद्यमानकास्तु भजनीया:-कदाचिद्भ- सम्यक्त्याने प्रतिपद्यते । इति निश्चयनयमततात्पर्यम् । वन्ति, कदाचिनेति । अतिव्याप्तिनिषेधार्थमाह-भयणा व्यवहारनयस्तु ब्रूते-तस्मिश्चरमसमये सम्यक्त्वज्ञानयोपुष्वपयना' इत्यादि, कषायद्वारे अकषायाः, घेदद्वारे रद्यायसी प्रतिपद्यमानकः, प्रतिपद्यमानं चाप्रतिपत्रमेव । स्ववेदकाः, भजनया पूर्वप्रतिपन्नया एव भवन्ति, छमस्थाः अता मिथ्या दृष्टिः, अज्ञानी च सम्यक्त्वज्ञाने प्रतिपद्यते । पूर्वप्रतिपन्नाः मतेर्भवन्ति, नतु केवलिनः, प्रतिपद्यमान- उत्तरत्र क्रियानिष्ठासमये तु सम्यक्त्वज्ञाने युगपदेव ल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org