________________
(३०६) नाभिणियोहियणाण
अभिधानराजेन्द्रः।
आभिणियोहियणाण विशे० । (अस्याः गाथायाः व्याख्या' भाएस ' शब्दे- स्थितिलक्षणो मतिमानस्य वाच्यः, चस्तथैव ५। 'एकदा अस्मिन्नेव गागे गता)
प्रतिपद्य वियुक्त कियता कालेन पुनरपि प्रपद्यते' इत्येवम् क्षेत्रादिस्वरूपं विशेषतः प्राह
अन्तरं च तस्य वक्तव्यम् ६ । तथा ‘मतिमानिनः शेषशाखेतं लोगाऽलोग, कालं सबद्धमहव तिविहं ति ।
निनां कतिभाग वर्तन्ते' इत्येवं भागोऽस्य बक्तव्यः । तथापंचोदइयाईए, भावे जं नेयमेवइयं ।। ४०४ ॥
"कस्मिन् भावे मतिशानिनो वर्तन्ते ?' इत्येवं भावो भक्षेत्रमपि-लोकाऽलोकस्वरूपं सामान्यादेशेन कियत्पर्याय
रणनीयः ८ । तथा अल्पबहुत्वं बक्तव्यम् , भागद्वारादपि विशिष्ट सर्वमपि जानाति, न तु विशेषादेशेन सर्वपर्यायै
तल्लब्धमिति चेत् । नैवं, यतोऽत्र मतिज्ञानिनां स्वस्थान विशिएमिति । एवं कालमपि सर्वाऽद्धारूपम् अतीताs
एवं पूर्वप्रतिपन्नप्रतिपद्यमानकापेक्षयाऽल्पबष्टुत्वमभिधामीयं, नागतवर्तमानभेदतत्रिविधं था इत्येक एवार्थः । भाव
भागम्तु शेषज्ञानापेक्षया चिन्तनीय इति विशेषः । इति तस्तु सर्वभावानामनन्तभागं जानाति, औवयिकौपशमि
नियुक्किगाथाद्वयार्थः । विस्तरार्थ तु भाष्यकार एवं वक्ष्यति । कतायिकक्षायकीपशमिकपारिणामिकाम्या पश्च भावान सा.
अथ (१) सत्पथप्ररूपणता किमुच्यते ?, इस्याहमाम्येन जानाति न परतः। कुतः, इत्याह-यत्-यस्मा
संत ति विञ्जमाणं, एयस्स जा परूवणया । देतावदेव यमस्ति; नाऽन्यदिति । इह क्षेत्रकाली सा-1 गइआइएसु वत्थुसु, संतपयपरूवणा सा उ॥ ४०७।। माम्येन द्रव्यान्तर्गतावेव केवलं भेदेन रूढत्वात्पृथगुपादान- जीवस्स च जं संतं, जम्हा तं तेहि तेसु वा पयति । मवसेयमिति।
तो संतस्स पयाई, ताई तेसुं प्ररूवणया ॥ ४०८॥ आदेशस्य व्याख्यानान्तरमाह
गत्यादिद्वारेषु सत्त्वेन चिन्त्यमानत्वात्पदं सत् उच्यते । पाएसो ति व सुत्तं, सुभोवलद्धेसु तस्स मइनाणं ।
ततश्च सतो-विद्यमानस्य पदस्य या पक्ष्यमाणेषु गत्यादिपसरइ वम्भावणया, विणा वि सुत्ताणुसारेण ॥४०॥ द्वारेषु प्ररूपणता सा सत्पदनरूपणतोच्यते । अथवाअथवा-आदेशः-सूत्रमुच्यते, तेन-सूत्रादेशेन सूत्रोप
जीवस्य यत्सज्ज्ञानदर्शनादिकं तत्तैश्च कारणभूतैः, तेषु लब्धेष्यर्थेषु तस्य मतिशानिनः सर्वद्रव्यादिविषयं मति
वाऽधिकरणभूतेषु यस्मात् 'पर्यात' त्ति-पद्यते-अनुगम्यते; शानं प्रसरति । ननु श्रुतोपलब्धेष्वर्थेषु यज्शानं तच्छुतमेव
विचार्यते ततः-तस्मात्सतः पदानि सत्पदानि तानि गभवति, कथं मतिज्ञानम् ?, इत्याह-'तम्भावणये' त्यादि,
त्यादीनि द्वाराण्युच्यन्ते तैः, तेषु वा प्ररूपणता 'मस्यादेः' तद्भावनया-श्रुतोपयोगमन्तरेण तद्वासनामात्रत एव यद्
इति गम्यते, सत्पदग्ररूपणता । इति गाथाद्वयार्थः। द्रव्याविषु प्रवर्तते, तत्सूत्रादेशेन मतिज्ञानमिति भावः ।
___ तान्येव सत्पदानि गत्यादिद्वाराणि दर्शयतिपतच पूर्वमपि 'पुवं सुयपरिकम्मियमस्स जं संपयं गइइंदिए य काए, जोए वेए कसायलेसासु । सुयाईय' स्यादि प्रोक्लमेव । इति गाथाचतुण्यार्थः । सम्मत्त-नाण-दसण-संजय-उवभोग-श्राहारे॥४०६।। विशे० । भ०।
भासग-परित्त-पञ्ज-त्त-सुहम-सएणीय भविय-चरिमे य। (१३) तदेवं तस्वभेदपर्यायैर्मतिक्षानं व्याख्याय, विषय च द्रव्यादिकमस्य निरूप्य, साम्प्रतमिदमेव सत्पदग्ररूप
पुव्वपडिवत्रए वा, पडिवजंते य मग्गणया ।। ४१०।। मताविभिनवभिरनुयोगद्वारैर्विचारयितुमाह
एतेषु गत्यादिषु द्वारेषु मतिमानस्य पूर्वप्रतिपत्राः, प्रतिपद्यसंतपयपरूवखया १.
मानकाः, तदुभयम् , उभयाभावश्च इत्येतचतुष्टयं चिन्त्यते ।
तत्र येषु स्थानेषु मतिशानिनो न प्रतिपद्यमानकाः, नाऽपि दबपमाणं च २ क्खेत्त३ फुसणा य ४।
पूर्वप्रतिपन्नाः, किंतु उभयाभावः, तान्यपोद्धत्य दर्शयतिकालो य ५ अंतरं ६ भा
एगिदियजाईओ, सम्मा मिच्छो य जो य सम्वन्नू । ग७ भाव अप्पाबहुं चेव ॥ ४०६ ॥
अपरित्ता य अभव्या, ऽचरिमा(य)एए सया सुष्मा४१२ सच तत्पदं च सत्पदं तस्य प्ररूपणं सत्पदत्ररूपणं
इह सर्वेष्वपि गत्यादिद्वारेषु यायान् कोऽप्येकेन्द्रियजागत्यादि द्वारेषु विचारणं तद्भावः सत्पदम्ररूपणता
तीयः-एकेन्द्रियप्रकारः; एकेन्द्रियभेद इत्यर्थः । एष सर्वो'कस्मिन् गत्याविद्वारे इदं सद्' इत्येवं सतो-विद्य- उपि मतिज्ञानेन शून्यः, न तत्र मतिज्ञानस्य प्रतिपद्यमामका, मानस्याऽभिनियोधिकहानस्यगत्यादिद्वारेषुः प्ररूपणा क- नापि पूर्व प्रतिपन्नः संभवतीत्यर्थः । " उभयाभायो एगि
व्यस्यर्थः १ । तथा द्रव्यप्रमाणमिति । ' मतिकानि दिपसु सम्मत्तलद्धीए " इति वचनादिति । कः पुनरेकेजीवद्रव्याणामेकस्मिन्समये कियन्तो मतिज्ञानं प्रतिपद्य- न्द्रियजातीयः ?, इति चेत् । उच्यते-इन्द्रियद्वारे-तावदेम्ते, सधै घा कियन्तस्ते ?, इत्येवं प्रमाणं वक्तव्यमि-- केन्द्रिय एव, कायद्वारे-पृथिव्यप्तेजोवायुवनस्पतयः । सूत्यर्थः । चशब्दः समुचये २ । तथा-क्षेत्रमिति ‘कियति
क्ष्मद्वारे तु-सूचम इत्यादि। तथा-सम्यग्मिथ्यारपिरपि क्षत्रे तत्संभवति ?' इत्येवं मतिज्ञानस्य क्षेत्रं वक्तव्यम् ३। सम्यक्त्वद्वारे मतिज्ञानशून्यः । " सम्मामिच्छविट्ठी गं तथा-'कियत्क्षेत्रं मतिशानिनः स्पृशन्ति' इत्येवं स्पर्शना भंते ! किं नाणी, अन्नाणी?। गोयमा! नो नाणी, अराणावक्तव्या । यत्राऽवगाढस्तत्क्षत्रं पार्श्वतोऽपि च स्पर्शना, णी" इत्यादिवचनादिति । यश्च काऽपि द्वारे सर्वशः इत्येवं क्षेत्रस्पर्शनयोधिशेषः, चः समुश्चये ४। तथा-कालः केवली संभवति, सोऽपि तमळून्य एयः तद्यथा-गतिद्वारे
७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org