________________
(३०८) भाभिणियोहियणाण अभिधानराजेन्द्रः।
प्राभिणियोहियणाण हादिवचनेन संगृह्यते, न पुनस्तदेकदेश एव तावग्रहादि- यतश्चाऽवगमनमवा(पा)यो भएयते, अतोऽनया व्युत्पत्त्या शम्नानां सगमेकरूपता प्राप्नोति, एकाभिधेयत्वाद् , सर्वमपि तदाभिनियोधिकमर्थस्यापायः अवग्रहाधारणाबहुपुरुचारितघटायेकशब्दवत् इत्याशङ्कयाह-'केबलमि' स्वपि सामाम्येनार्थावगमनस्य विद्यमानत्वात् । तथा, धरणं त्यादि केवलं-नबरम् अर्थविशेषं प्रत्यवग्रहादयः शब्दा भि- धारणा यती भरायते-अतोऽनया व्युत्पत्या तत्सर्वमप्याभिमाः । इनमुक्तं भवनि-अवग्रहशब्दोऽवग्रहलक्षणनार्थेन सर्व- नियोधिकमर्थधररणरूपत्वाद्धारणा. अवग्रहेहापायेष्वप्यधिमाभिनिवोधिकं संगृह्णाति, ईहाशब्दस्तु चेष्टालक्षणेन, अपा- शिष्टस्यार्थधरणस्य विद्यमानत्वादिति । संकरप्राप्तिश्चैवमवयस्त्ववगमनलक्षणेन, धारणा तु धरण लक्षणेनेत्यादि । ततो- ग्रहादीनां प्राक "केवलमत्थविसेस पह" (३६६) इत्यादिना ऽमुमवग्रहणादिलक्षणमर्थविशेषमात्रमपेच्याऽवग्रहादिशब्दा परिहतैवेति गाथापञ्चकार्थः । विशे० । नं० । श्रा० म० । भिन्नाः, तत्त्वतस्त्यभिधेयं सर्वेषामाभिनियोधिकशानमेव।
“ईह ति वा १, अपोहो त्ति या २, धीमंस त्ति वा ३, अथवा, पाह-ननु यदि सर्वमप्याभिनियोधिकमवग्रहादि- मम्गण त्ति वा ४. गवेसण त्ति वा ५, सराण त्ति वा ६, सह वचनेन संगृह्यने, तोवग्रहहापायधारणानां तद्भेदानां स- त्ति वा ७, मति त्ति वा ८, पत्र त्ति वा" सब्वमेयं वेषामपि संकरः प्राप्नोति, अनन्तरबषयमाणव्युत्पत्तितः आभिणियोहिय एतहिं एगटिरहिं भणितं ति । श्रा० चू०१ प्रत्येकमेषां सधैंपामध्यवग्रहादिरूपत्वाद् , इत्याशङ्कयाह- अ० १२ गाथा। (१-ईहायाः विचारो विस्तरतः 'हा' शब्द कवलमत्थविससमि' त्यादि, कवलं-नवरम् अर्थविशेष
ऽस्मिय भागेऽप्रे करिष्यते) (२-अपोहशब्दार्थविचारः प्रति अवग्रहादयो भिन्नाः । इदमुक्तं भवति-यद्ययाऽव
'अपोह' शब्ने प्रथमभागे विस्तरतः समुक्तः) (अत्र ग्रहणेहनावगमनधारणमात्रस्य सामान्यस्य प्रत्येकं सवपि
'भागम' शब्देऽस्मिन्नेव भागे (११) विषयसूच्य विस्तरः विद्यमानत्वादेकैकशोऽध्यवप्रहादिशब्देनोच्यन्तेऽवग्रहादयः, प्रतिपादितः । ततोऽवशिष्टः 'सह' शब्ने सप्तमे भागे ३३७ तथाऽप्यर्थविशेषमाश्रित्यैते भिन्ना एव, तथाहि-यथाभूत
पृष्ठादारभ्य दर्शयिष्यते) (३-विमर्शशब्दविचारः 'धीमस' मवग्रहे सामान्यमात्रार्थस्यावग्रहणं, न तथाभूतमेवेहायां.
शब्दे पष्ठभागे करिष्यते) (४-मार्गणाशनार्थनिरूपणम् किं तु-विशिष्ट, विशिष्टतर, विशितम, चाऽपायधारणयोः;
हटान्तश्व 'मग्गणा' शब्दे षष्ठभागे, तथा-अस्यैकार्थिकानि यथाभूता चेहायां मतिचेष्टा न तथाभूतान्यत्र, किं तु- 'मग्गण' शब्दे तस्मिन्नेव भागे दर्शयिष्यन्ते ). ५-गवेषणाविशिष्ठा, विशिष्टतराचाऽपायधारणयोः अविशिष्टतराचा- विषयो विशेषः ‘गवेषणा' शब्दे तृतीयभागे करिष्यते) उवग्रहऽर्थावगमनमध्यपायात् विशिएं धारणायाम् अ
(६-संज्ञासर्वस्वविचारः 'सराणा शब्द ७ भागे दर्शयिष्यते) विशिष्टविशिष्टतरं चेहावग्रहयो, अर्थधारणमप्यवाहे
(७-स्मृतिस्वरूपम् 'सह' शब्द सप्तमे भाग विस्तरतो बयते) हापायेभ्यः सर्वप्रकृष्टं धारणायाम् , इत्येवमयग्रहणादि
(मतिस्वरूपं विस्तरतः 'मह' शब्दे षष्ठभागे पचयते) मात्र सर्वेषां सामान्य सत्यप्यर्थविशेष ग्राह्यमाश्रित्य
(८-प्रशाशब्दार्थविचारः 'परगा' शब्दे पञ्चमे भागे करिष्यते) भिन्ना एवावग्रहादयः । स चार्थविशेषाऽमीणं प्राह्यः
तदयं तत्वभेदपर्यायराभिनियोधिकहानं व्याख्याय, प्राग्विस्तरेण दर्शित एव, इत्येवं वा उत्तरार्द्धमिदं ब्या
साम्प्रतं तद्विषयनिरूपणार्थमाहस्यायते-इदमेव च व्याख्यानं वृद्धसम्मतं लक्ष्यते, युक्रया तु प्राक्रनमपि घटते । इत्यलं विस्तरेणेति ।
तं पुण चउब्विहं नेयं, मेयो तेण तदवउत्ती। कथं पुनरवग्रहादिवचनेन सर्वमप्याभिनियोधिकं संगृह्य- आदेसेणं सम्बं, दवाई चउब्विहं मुणइ ।। ४०२ ॥ ते, इत्याह
तत्पुनराभिनिवाधिकझानं चतुर्विध-चतुर्भेदम् । नन्ववउम्गहणमोग्गहो ति य, अविसिट्टमवग्गहो तयं सव्यं । ग्रहादिभेदन भेदकथन प्रागस्य कृतमव किमिह पुनर्राप ईहा जं मइचट्ठा, मइवावारो तयं सव्वं ॥ ४००॥ भेदोपन्यासः ? । सत्यम् , झयमेवह द्रव्यादिभेदेन चतु अयग्रहणं तावदवग्रह उच्यते इति कृत्वा विशिष्ट तत्सर्व
भदं, ज्ञानस्य तु तद्भेदादेव भेदोऽवाऽभिधीयते, सूत्रे मगि हादिभेदभिन्नमाभिनिबोधिक ज्ञानमयग्रह एव । इदमुक्नं
तथैवोक्लत्वात् । तथा च नन्दिसूत्र-" तं समासतो भवति-अवग्रहणमवग्रह इति व्युत्पत्तिमाश्रित्य सर्वमप्या
चउब्विहं पन्नत्तं, तं जहा-दवार, खत्तो २, कालभिनिवाधिकमानमवग्रहो भवति, यथावग्रहः कमप्यर्थ
श्रो ३, भावो ४ । तदब्बो णं आर्भािगबोहियनागा मवगृह्णाति, एवमीहाऽपि कमप्यर्थमवगृहात्येय, एवमपाय
आदेसणं सम्बदव्याई जाणइ न पासइ (सूत्र-३६)" इत्यादि। धारगणे अपि इति। सर्वमध्याभिनिवोधिकज्ञानं सामान्ये
झयभदादपि तत्कथं चतुर्विधमित्याह-'ज तदुवउत्तो' इत्या. नावग्रहः । तथा यत्स्यस्माद्-ईडचेष्टायाम् , हनमोहेत्रि
दि. यत्-यस्मात्कारणात्तेनाभिनिवोधिक ज्ञानेन सधै व्यादि ग्युत्पतेः ईहापि मतेश्चेष्टा मतिचेष्टा वर्त्तने तस्मात्सर्वमपि
मुणतांति संबन्धः । कथंभूतम् ?, इत्याह-चतुर्विध-चतुर्मेद तदाभिनिबोधिकमविशिष्टं मतिव्यापार हत्यर्थः, अवन
द्रव्य-क्षेत्रकाल-भावभेदभिन्नमित्यर्थः । कथंभूतः सन् । मुणति
इत्याह-तस्मिन्-श्राभिनिवोधिकज्ञाने उपयुक्तस्तदुपयुक्तः । हापायधारणानामपि सामान्येन मतिचेष्टारुपत्यादिति
केन?, इत्याह-आदेशेनेति । भाषः । तथा
कोऽयमावेश इत्याहअवगमणमवानो ति य, अत्थावगमो तयं हवइ सव्यं । आएमो ति पगारो, ओहादेमेण सम्बदब्वाई। धरणं च धारणं ति य. तं सव्वं धरणमत्थस्स ॥४०१॥ धम्मत्थियाइयाई, जाणइन उ सम्वदेणं ॥ ४०३ ।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org