________________
(३०७) माभिणियोहियणाण अभिधानराजेन्द्रः।
आभिणियोहियणाण 'अवग्रह ' इति व्याख्यानानैश्चयिकोथीऽवग्रहो द्रष्टव्यः । | प्रक्षा विशिपक्षयोपशमजन्या प्रभृतवस्तुगनयथावस्थिनधस किम् ?, त्याह-सर्वजघन्यः कालविशेषः समया, तमेकं र्मालोचनरूपा मतिः । समिदमाभिनिबोधिकं कथंचित् समयं भवति, न परतः । ईहाऽ-पायो प्राकृनिर्णीतस्वरूपी किंचिड्रेनदर्शनेऽपि तस्वतः सर्वे मतिज्ञानमेघमित्यर्थः । 'मुत्तमंत्वि' ति-अन्तःशब्दो मध्यवचनः, ततश्च इति नियुक्तिश्लोकार्थः । विशे० । प्रा० म०१ १०१२ गाथा । जघन्यतः, उत्कृष्टतश्च मुहूर्तान्तभिन्नं मुहर्त ज्ञातव्यो
अत्रैव तद्वयाख्यानाय भाष्यम्भवतः, अन्तर्मुहतमित्यर्थः। तुश्चकारार्थः । चकारश्चानुक्कसमुचये । ततश्च व्यञ्जनाऽवग्रह-व्यावहारिकाऽव
होइ अपोहोऽवामो, सई धिई सब्वमेव मइपना । प्रहौ च प्रत्येकमन्तर्मुहूर्न भवत इति द्रष्टव्यम् । क्वचित्- ईहा सेसा सव्वं, इदमाभिणिबोहियं जाण ॥ ३६७ ।। " मुत्तमद्धं वि " ति-पाठः, तथाऽपि मुहूर्ताद्धशम्देना
अपोहस्तावत्किमुच्यत इत्याह-अपोहो भवति-अपायः न्तर्मुहर्तमेव मन्तव्यम् । तुशब्दोऽपि तथैव । कलने कालः |
योऽयमपोहः स मतिज्ञानतृतीयभेदोऽपायो निश्चय उच्यत न विचते संख्या पक्षमासर्वयनसंवत्सरादिका यस्या
इत्यर्थः । स्मृतिः पुनतिर्धारणोच्यते धारणाभेदत्यनासावसङ्ग्यः पल्योपमादिलक्षणः तं कालमसंख्य, तथा
ध्यवयवे समुदायोपचारादिति । मतिप्रशे-मतिप्रशाशब्दाभ्यां संख्यायत इति संख्यः-पक्षमासर्वयनादिमित इत्यर्थः । सर्वमपि मतिज्ञानमुच्यते 'ईहा सेस' ति शेषाऽभिधातं संख्यं, चशब्दावन्तर्मुहूतं च धारणा प्रागभिहितस्वरूपा न.नि त्वीहा-विमर्श-मार्गणा-गवेषणा-संशालक्षणानि सी. भवति-ज्ञातव्या । इदमुक्तं भवति-अविच्युतिस्मृतिवास- एयऽपि ईहा ईहाऽन्तर्भावीनि द्रव्यानीत्यर्थः । एवं भाभेदाद्वारणा विविधा । तत्राऽविच्युतिरूपा, स्मृतिरूपा विशेषतः कथंचिद्भेदसद्भावेऽपि सामान्यतः सर्वमिदमाच प्रत्येकमन्तर्मुहर्ने भवति । या तु तदर्थशानावरणक्षयो
भिनिबोधिकक्षानमेव जानीहि, यतः-ईहापोहादयः सर्वेपशमरूपा स्मृतिबीजरूपा वासनाख्या धारणा सा सं
ऽप्यमी श्राभिनिवोधिकमानस्यैव पर्यायाः, केषांचिद्वचनख्येयवर्षायुषां सत्वानां संख्येयं कालम् , असंख्येय- |
पर्यायत्वात् , केषांचित्त्वर्थपर्यायत्वादिति । वर्षायुषां तु-पल्पोपमादिजीविनामसंख्येयं कालं भवति ।।
एतदेव दर्शयति-- इति नियुक्किगाथार्थः। | অর্থনা মান্ধাবা হত্যাকানখলি
मइपन्नाभिनिबोहिय-बुद्धीओ होंति वयणपजाया। अत्थोग्गहो जहनो, समयं सेसोग्गहादओ वीसुं ।
जा उग्गहाइसरणा, ते सब्बे अत्थपज्जाया ।। ३६८ ।। अंतो मुहुत्तमेगं. तु वासना धारणं मोत्तुं ॥ ३३४ ॥
इह ये शब्दाः किल सर्व वस्तु-संपूर्ण प्रतिपादयन्ति ते
बचनरूपा वस्तुनः पर्याया वचनपर्याया उच्यन्ते । ये तु तअवग्रह इत्यस्य व्याख्यानमाऽवग्रह इति, अयमपि नि
देकदेशमभिदधति तेऽथैकदेशप्रतिपादकाः पर्याया अर्थपर्या श्चय-व्यवहारभेदतो द्विधा, ततो व्यवहारार्थाऽवग्रहव्यबच्छेदार्थमाइ-' जहन्न' इति-अतिस्तोककालत्येन जघन्यो
उच्यन्ते, तत्र मनिप्रशाभिनिबोधिकबुद्धयो बचनपर्याया नैश्चयिकोऽवग्रहो; नेतर इत्यर्थः, अयमेकसमयं भवति ।
भवन्ति । मति -प्रज्ञा-भिनिबोधिक बुद्धिलक्षणाश्चत्वारः शेषास्त्वेका बासनारूपां धारणां मुक्त्वा ये अयग्रहादयो
शब्दाः आभिनिबोधिकज्ञानस्य झानपञ्चकाद्यभेदलक्षणस्य, व्याजनाऽवग्रहा व्यावहारिकार्थाऽवग्रहापायाऽविच्युति
घचनपर्याया द्रष्टव्या इत्यर्थः, संपूर्णस्याऽपि तस्यामीभिः स्मृतिरूपा मतिभदास्ते सर्वेऽपि विष्वक-पृथक् एकमेवा
प्रतिपाद्यमानस्यात् । येऽत्यवग्रहेहादिकाः संहाविशेषास्ते
सर्वेऽप्यर्थपर्यायाः, तदेकदेशप्रतिपादकत्वात् । ततश्चानहान्तर्मुहतं भवन्ति । वासनाधारणायास्तु नियुक्निगाथोक्ल
पोहादयः श्राभिनिबोधिकाज्ञानस्यैवार्थपर्यायाः। मतिप्रमेव कालमानमवगन्तव्यम् इत्यभिप्रायः । इति गाथार्थः ।
शाशब्दी तु तस्यैव वचनपर्यायौ अतः सर्वमेवेदं सामान्यविशे०।
नाऽभिनिबोधिकशानमेवेति स्थितम् । अथ घा-सर्वेषामपि (१२) अथ नानादेशजविनयाऽनुग्रहार्थ तत्पर्यायान् (श्रा- वस्तूनामभिलापवाचकाः शब्दाः वचनरूपापना वचनभिनिबोधिकशानपर्यायान् ) आभिधित्सुगह
पर्यायाः, ये तु तेषामेव वाचकशब्दानामभिधेयार्थस्यास्मईहा अपोह वीमंसा, मग्गणा य गवेसणा ।
भूता भेदा; यथा कनकस्य कटककेयूरादयः ते सर्वेऽपयर्थ
पर्यायाः भरायन्ते । ततश्च प्रस्तुतस्याभिनियोधिकज्ञानस्य सम्मा सई मई पामा, सव्वं आभिनिवोहियं ।। ३६६ ॥ मनिप्रशायग्रहेहादयः सर्वेऽपि वाचका वनयो घचनह' चेष्टायाम् . हनमीहा-सनामन्वयिनां, व्यतिरेकिणां
पर्याया एव, नदभिधेयास्वाभिनिबोधिकस्यात्मभूता भेदा यार्थानां पर्यालोचना । अपोहनमपोहो निश्चयः। विमर्षणं
अर्थपर्याया इत्ययसेयमिति । इह पूर्व मतिमहादिशब्दानां विमर्पः, अपायात्पूर्वः ईहायाश्चोत्तरः 'प्रायः शिरःकराड्य
सर्वमप्याभिनियोधिकशानं वाच्यम् , अवग्रहेहादिशब्दाना नादयः पुरुषधर्मा इह घटन्ते, इति संप्रत्ययः । तथा
तु तंदकंदशा एवाऽभिधेया इति दर्शितम् । मार्गणमम्बयधर्मान्वेषणं मार्गणा। चशब्दः समुच्चयार्थाः ।
अथाऽवग्रहहादिभिरपि शब्दरम्बार्थवशात्सर्वमप्याभिमिगयेषणं व्यतिरेकधालांचनं गवेषणा । तथां-संझानं संज्ञा
बाधिकमभिधीयते इति दर्शयतिप्रयग्रहोत्तरकालभाबी मतिविशेष एव । स्मरणं स्मृतिः ।
सव्वं वाऽऽभिनिबोहिय-मिहोग्गहाइवयणसंगहियं । पूर्वानुभूनाथांलम्बनः प्रत्ययः । मननं मतिः कश्चिदर्थ- केवलमस्थि विसेसं, पइ भित्रा उग्गहा ईया ।। ३६६ ।। परिच्छित्सायपि सूरमधर्मालोचनरूपा बुद्धिः । तथा प्रज्ञानं | 'बा' इति अथवा, इह सर्वमाभिनियोधिकमानमयग्रहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org