________________
प्रामिणिवोहियणाण अभिधानराजेन्द्र
माभिणिबोहियणाण भवन्स्येव, इति कथं न ते मानम् ?। यदि पुनस्ते किमपि चारयितुमुगकान्तम् । शानं च सम्यग्र व भवति अन गृह्णीयुः तदा तेषामनुत्थानमेव स्यात् , सर्वथा निर्वि- तस्तत संबन्ध्येव मतिज्ञानमिह विचार्यते, सम्यग्दृष्टिपयज्ञानस्य प्रसवाऽयोगात्, गगननलिनशानयत् । ततश्च | संबान्धनां च संशयादीनां मानता साध्यते इत्यलं विज्ञायतेऽनेनेति ज्ञानमिति व्युत्पत्त्यर्थात्संशयादीनामपि झा- स्तरेण । इति गाथार्थः । विश० । नता न विरुद्धयते । इति माथार्थः ।
(१०) सम्प्रति पुनद्रव्यादिभेदतचतुष्पकारतामाहअथ समस्तवस्तुरूपप्राधेय शानं, नैकदेशप्राहकम् इत्ये
तं समासो चउव्विहं पत्रतं, तं जहा-दव्यमो१,खतदाशङ्कय निराकुवंशाहअहवा न सव्वधम्माऽ-वभासया तो न नाणमिहूँ ते ।
तो२, कालो३, भावओ ४ तत्थ दवभो णं आभिनणु निनो वि तद्दे-समेत्तगाहि त्ति अन्नाणं ॥३१७॥
णियोहियनाणी पारसणं सब्वाई दम्बाई जाणइ, न
पासइ १। खत्तो णं आभिणिबोहियनाणी भाएसणं अथवा-अथ चेदेवं ग्रयात्परः । किम् ?, इत्याह-न सर्वधर्माऽवभासकाः- कान्येन गवादिवस्तुसमग्रा
सव्वं खत्तं जाणइ, न पासइ २ । कालो णं आभिहिणः, ततो न ज्ञानमिष्टं ते संशयादयः, संपूर्णध- णिबोहियनाणी पाएसेणं सब्बकालं जाणइ, न पासइ३। स्तुस्वरूपग्राहिण एव ज्ञानत्वात् । अत्रोत्तरमाइ-ननु
भावओ णं आभिणिवोहियनाणी आएसेणं सम्बे भावे भवता झानत्वेनाऽङ्गीकृतस्तहिं निर्णयोऽप्यशानमेव प्राप्नोति । कुतः ?, इत्याह-तस्य गवादिषस्तुन एकदशमात्र.
जाणइ, न पासइ ४ । (सूत्र-३६४) ग्राहीति कृत्वा तथा हि-गौरयं, घटोऽयं, पटोऽयमि 'तं समासो ' इत्यादि-तन्मतिज्ञान समासतः-संक्षेपेण च. त्यादिभिनिर्णयैरपि गोत्वघटत्वादिको वस्त्वेकदेश एव तुर्विधं प्रशतं. तद्यथा-द्रव्यतः१. क्षेत्रतः२. कालतो ३, भावगृह्यते, अतस्तेऽपि कथं झानरूपतां भजेयुः ? । अथ तश्च ४। तत्र व्यतो मिति वाक्यालङ्कारे, आभिनिबोधिदेशस्य देशिनमन्तरेण कदाचिदप्यभावात्तद्ग्रहणद्वारेण स- कहानी, 'आदमेणं' ति-श्रादेशः-प्रकारः, म च द्विधावमपि वस्तु निर्णयेन गृहीतम् इत्यतो शानमेवाऽसौ । सामान्यरूपो, विशेषरूपश्च । तदेह सामान्यरूपो प्रायः ततः तदेतत्संशयादिभ्यपि समान; तथा हि-'किमयं स्थाणुः । श्रादेशन द्रव्यजातिरूपंसामान्यादेशेन सर्वव्यापि धपुरुषो वा' इत्यादिरूपः संशयोऽपि स्थाणुत्वादिकं वस्त्वेकदेश मास्तिकायादीनि जानाति किंचिद्विशेषतोऽपि, यथा-धर्माजानाति, विपर्यासोऽपि विपर्ययवस्त्येकदेशमबबुद्धयते अन- |
स्तिकायो धर्मास्तिकायस्य प्रदेशः तथा-धर्मास्तिकायो ध्यवसायोऽपि सामान्यमात्ररूपं वस्त्वेकदेशमवगृह्णाति ।
गत्युपष्टम्भहेतुरमूर्ती लोकाऽऽकाशप्रमाणः इत्यादि, न पततश्च संशयादयोऽप्येकदेशपरिशानद्वारेण समग्रमपि वस्तु
श्यति सर्वात्मना धर्मास्तिकायादीन न पश्यति, घटाीजानन्त्येव, इति तेषामपि मानता केन वार्यत ? । अथ
स्तु योग्यदेशावस्थितान् पश्यत्यपि, अथ था-'आदेश' गृह्यते संशयादिभिर्वस्त्वेकदेशः, केवलं संशयेन संदिग्धः;
इति-सूत्रादेशस्तस्मात्सूत्रादेशात्सर्व द्रव्याणि धर्मास्तिकाविपर्यासेन विपर्यस्तः, अनवध्यवसायेन त्वविशिष्ट इति,
यादीनि जानाति, न तु साक्षात्सर्वाणि पश्यति, ननु यन्मूचेत् । ननु प्रतिविहितमध्यदः किं विस्मरसि ?, यतः-झाय
प्रादेशतोहानमुपजायते तत् श्रुतशानं भवति। तस्य शम्दार्थनेऽनेनेति हान-मतिरूपं ज्ञानं मतिज्ञानम्' इत्येवं सामान्ये
परिज्ञानरूपत्यात् । अथ च मतिज्ञानमभिधीयमानं वर्तते, नैव सम्यग्दृष्टिसंबन्धि मतियानमिह विचार्यते । तस्य च
तत्कथमादेश इति सूत्रादेशो व्याख्यातः १. तदयुक्तम् , संशयादिरूपस्य, निर्णयरूपस्य वा सम्यग्दृष्टिसंबन्धिनो
सम्यम्यस्तुतत्वापरिज्ञानाद् , इह हि श्रुतभावितमतेः श्रुमानता न विरुध्यते, 'ज्ञायतेऽनेनेति ज्ञानम्' इत्यस्याऽ
तोपलब्धेष्वप्यर्थेषु सूत्रानुसारमात्रेण येऽवग्रहापायादयो थस्य सर्वरोगपद्यमानत्वादिति । ननु यदि संशयादयोऽ
बुद्धिविशेषाः प्रादुःष्यन्ति ते मतिज्ञानमेव, न श्रुतहानं, पि मतिहानं, तर्हि चतुर्भद्रत्वमतिक्रम्य सप्तमेदवं तस्य
सूत्रानुसारनिरपेक्षत्वात् , आह च भाष्यकृत्-“श्रादेसो प्रसज्यते, इति चेत् । नैतदेवं, यतोऽनध्यवसायस्तावत्
त्ति व सुत्तं, सुश्रोवल सु तस्स मानाणं । पसरह तसामान्यमात्रप्राहित्येनाऽवग्रहे अन्तर्भवति संशयोऽपि पू.
ज्मावणया, विणा वि सुत्ताणुसारेणं ॥ ४०५॥१, एवं क्षेत्रा
दिष्वपि नवरं तान् सर्वथा न पश्यति, नत्र क्षेत्रं लोकावोक्तस्वरूपेहाप्रकारत्वात् , तत्कारणवाच्च तस्यामेवान्तविंशति, यप संशयस्य पूर्वमीहान्यमपाकृतं तदपि
लोकारमकमर, कालः सर्वाऽद्धारूपः, अतीतानागतवर्तमाव्यवहारिजनानुवृत्या, नतु सर्वथेप्ति, विपर्यासस्तु निश्च
नरूपो वा ३, भावाश्च पञ्चसंख्याः औदयिकादयः, तथा यरूपत्वात्साक्षादपाय एव, इति कुतश्चतुर्भेदाऽसिक्रमः ।
चाह भाष्यकृत्इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा सम्यगृष्टिबन्धिनः
"पाएसो त्ति पगारो, ओहादे सेण सध्यदव्या। संशयादयो मतिज्ञानादतिरिच्यमानाः काऽन्तर्भवेयुः? ।
धम्मस्थिकाइयाई, जाणर न उ सबभायेण ॥ ४०३ ॥ अमान इति चेत् । नैवं "सम्महिट्ठीणं भंते ! किं नाणी,
खेतं लोगालोग, कालं सव्यऽद्धमहव तिविहं च। प्रमाणी', गोयमा! नाणी, ना अन्नाणी" इत्याचागम- |
पंचोदयाईए, भावे ज नेवमेवयं ॥ ४०४॥४। नं०। धचनात्सम्यग्दृष्टः सदैव शानियादिति, भवत्येवं, तथा
(११) अथ तेषामेव कालनिरूपणार्थमाह नियुक्तिकार:ऽपि सम्यग्रसिंबध्येव मतिज्ञानमिह विचार्यत इति
उग्गहो एकं समयं, ईहाऽवाया मुहत्तमेत्तं तु । कुतो लभ्यते । इति चेद उच्यते-सानपञ्चकमेवेह वि- कालमसंखं संख, च धारणा होइनायव्वा ।। ३३३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org