________________
( ३०३ ) अभिधानराजेन्द्र |
अभिब्रिोहियणाण
“
जम्हा तम्मि समचे पुनरग्सुअनिस्लियं भणियं ।। ३०६ ।। तस्माद्-अनादिसाम्य निःसृतस्य निःस् तेऽन्तर्भावं कृत्वा केवलं श्रुतनिःसृतमेव मतिज्ञानमप्रार्थिशतिभेदामुचितं न तु परोनीन मेनाऽश्रुतनितमिति कुतः इत्याह'जम्दा इत्यादि से किसे सुनिस्ि यतः-' " इत्येवमागमे तस्मिन् श्रुतनिःसृते समाप्ते-निष्ठां नीते सति पुनः पश्वात् से किं तं अस्सुयनिस्सियं " इत्यादिना प्रथेनाऽनिः भवितम्। अयमभिप्रायः निः समयभिधाय परवाने वा तनिः मुक्रम्। अतः कर्य तत्र प्रप्यते तस्मात्समाभिभूतःवाशिमेाइति अतो न इति नदेवम्- "वडवइरित्ताभावा " इत्यादिगाथा मूलटीकाऽभिप्रायेण व्याख्याताः । अन्ये त्वन्यथाऽपि व्याख्यानयति तदा त्वगिम्मीत्याच विद्मः इति गाथार्थः । विशे० । शा० । द्वा० । अनं०
एते चावप्रहादयोऽष्टाविंशतिभेदाः प्रत्येकं बह्नादिभिः सेतरे: सपा द्वादशसंख्यैमेनिया - यदपले तदा पद्दधिकं मेदानां शत (३३६) भवति । तत्र ब्रह्रादयः शब्दमधिकृत्य भाव्यन्ते । शङ्खपटहादिनानाशब्दसमूह पृथकं यदा अवगृह्णाति तदा
ग्रहः यदा त्वेकमेव कंचिन्मयात सदा अ वग्रह तथा शङ्करादिनानाशब्दसमूहमध्ये एक शब्दमनकैः पर्यायैः स्निग्धगाम्भीर्यादिभिर्विशिष्टं यथापस्थितं या अवगृह्णाति तदा स बहुविध पदा त्वेकमनेकं वा शब्दमेकपर्य्यायविशिष्टमवगृह्णाति तदा सोऽविधायः यदा तु अधिरेव जानाति तदा स faraग्रहः, यदा तु चिरेण तदा श्रक्षिप्राऽवग्रहः तमेव शब्द स्वरूपेण यदा जानाति न लिङ्गपरिग्रहात् तदा श्रनिथिनामपिरिस्तो निधिनाग्रहः, अथवा परधर्मैर्विमिश्रितं यद् ग्रहणं तम्मिश्रितावग्रहः यत्पुनः परधर्मैरविमिश्रितस्य ग्रह तदमिश्रिताग्रहः । तथा निश्चितमवगृह्णतो निश्चितावग्रहः, संदिग्ध
गृह्णतः संदिग्धावग्रहः सर्वदैव बह्रादिरूपेणावगृहतो भूयाऽपग्रहः कदाचिदेव पुनर्वद्धादिरूपेावनः अ वग्रहः, एष बहुविधादरूपोऽपग्रहो विशेषसामायामय श्वयिकस्याग्रहस्य सफल विशेषनिरपेक्षनिर्देश्यसामान्यमात्राहि एकसामयिक बहुविधादविशेषग्राहकन्यासंभवाद, यादीनां चानस्तरो उपायानं कारोपमापति
46
'नावाससमूह चहुं परं मुग मिश्रजातीयं । बहुविमग एकेक मिराई ३५ ॥ विप्पमचिरेण तं त्रिय, सरूबओ जमनिस्सियमलिंगं । निच्छ्रियमसंसयं जं. धुवमश्चंतं न उ कयाई ।। ३०६ ॥ तो चिडवलं सादे निस्सिए विसेोऽयं । परध मिस्सं मिस्सियमचिमिस्सि ३० यदा पुनरालोकस्य मन्द मन्दतर- मन्दतमस्पष्ट-स्पष्टतरविषयस्था उत्पत्यमहस्वसंनिकर्षादिये
Jain Education International
आभिणियोयिणाच
नतः क्षयोपशमय
चिन्त्यते तदा तदनन्तभेदं प्रतिगतय०३५ डी० । श्रा० म० । कर्म० ।
(८) समितिज्ञानस्योपविषान्तरे बहुतरभेदमध्येतद्भयतीति दर्शया
तारतम्यभेदत
जं बहु-बहुविहखिप्पा - निस्सियनिच्छिगधुवेभर विभिन्ना । पुरुग्गहादओ तो तं नीससियमेयं ॥ ३०७ ॥
से
यत् यस्माद्बहुविधक्षिप्रानिधि तरे: परीकशो विभिक्षा भाजः पुनरप्या द इष्यते । ततस्तदेवाष्टाविंशतिविधाभिनियोधिकज्ञानमेतेादशभिः प्रत्येकं भिद्यमानत्वात् पत्रिध कत्रिशत ३३६ भेदं भवति । इदमुक्कं भवति श्रनन्तरवश्यमासन्यायेन संक्षेपतः प्रागभिहितयुक्पा चोद शिवगृह्णाति कब्धिस्वयम् अपरस्तु बहुविधम् अ
स्वविधम् एवं यावदन्यो म अपरत्यभुव मवगृह्णातीति । एवमीहाउं - पाय धारणास्वपि सप्रभेदासु प्रत्येकममी द्वादश १२ मेदा योजनीयाः । नयरमीहते. निश्चि नोति, धारयति इत्याद्यभिलापः कार्यः । ततश्वाष्ठानिशतौ द्वादभिर्गुणितायां पत्रिंशदधिकानि त्रीणि शतानि ३३६ मेदानां भवतीति गाथार्थः ।
अथ शब्दलक्षणं चिपचमाश्रित्य तावद वहादीनामर्थ व्या ख्यातुमाह
नाणासह बहुं हिंग मिश्रजातीयं । बहुविमग़भेयं, एकं निद्धमहुराई ।। ३०८ ॥ खिप्पमचिरेण तं चिय, सरूवा जं प्रणिस्सियमलिंगं । निष्यिमसंस जं, मन उ कयाइ ॥ ३०६ ॥ इद्द श्रवणयांग्यदेशस्थे सूर्यसमुदाये युगपद्वाद्यमाने कोऽपि श्रोता तस्य सूर्यसंघातस्य संबन्धिनं पडदाशङ्खमेरि भासकादिनानाशब्दसमूहमा कतिं सन्तं क्षयोपशमविशेपाद बहुमवग्रहादिना मुर्गा-जानासि फोर्थ है, इ पृथग्-भिन्नजातीयम् एतावन्तोऽत्र भैरिशब्दाः, एतावभाणकशब्दाः, एतावन्तस्तु शङ्ख-पटहादिशब्दाः इत्येवं प्रथमेश मिश्रजातीयस्पेन तं नानाशब्दसमूहं चन वर्क । अम्पस्वल्पक्षपोगराम या समानदेशो य मुखति सामान्येन नानात्पशब्दोऽयमित्यादिमात्रक मेव जानाति इति प्रतिपक्षः यमुताधायामदेव साणा प्रतिपक्षभावना सर्वत्रावयोव्या अभ्यस्तु क्षयापशमचियादब मुगति कोऽयं वाहअनेकदा एकैकं शमेर्यादिशब्द जिनस्वयमधुरयनमध्यमपुरुषाचा
3
For Private & Personal Use Only
पेतं जानातीत्यर्थः। अन्वस्तु अधिनियमाद स्वाधर्मान्वितमेव पृथग्मिन्नजातीयं नानाशब्दसमूहं जानाति । अन्यस्तु क्षिप्रम् । कोऽर्थः ?, इत्याह-अचिरेण शीघ्रमेव परिच्छिनत्तिः नतु चिरेण विमृश्येत्यर्थः । अन्यस्तुअक्षि-विरविमर्शिमं जानाति तथा" तं विय सरूप जे अतिरियमि" ति समेय नानाशसमूह कोणकोऽप्य(अ) गीति संवन्धः । यं किम् इत्यादयं
www.jainelibrary.org