________________
( ३०४ ) अभिधानराजेन्द्रः ।
श्रभिषियोयिपाल
स्वरूपतो जानाति । कोऽर्थः ? इत्याह-आलि पताकादिलिङ्गाऽनिमित्यर्थः इदमेषदेवकुलमंत्र तथाविधपताकादर्शनाद
1
गति
स्वरूप एव मतिमनिःसुतं 'मुखति इति-उपइति तमेवाजानामोनिः मुतीयते तथा नियमसंसर्पतिमतं निश्वितं मु. निश्विर्ततादित्यमेतन्मया परं न जाने तथा या स्याद् अन्यथा वा इत्येषं संदेहानुविद्धं तु जानन निश्चितं मुखि चुपमित्यादि अत्यन्तं नतु कदाचिदिति । इव भवति पद बहाल सर्वदेव तथाऽवबुध्यमानो भवं मुगणतीत्युच्यते । यस्तु कदाचिद् बह्नादिरूपेण, कदाच्चिस्वत्रहादिरूपेण सोऽभुवं मुगति । इति गाथाद्वयार्थः ।
इतरशब्दं व्याविल्यासुराह
तो चिपक साहिजा निस्सिए सेवा परधम्मेहि त्रिभिस्सं, निस्सियम विशिस्सियं इयरं । ३१० ।
एतस्मादेव-उस्कादिसमूहात्यनिपक्षमे तद्विपर्ययमबहुविधाऽक्षिप्र - निसृताऽनिश्रिताऽध्र्वपद्मकलक्षणं साधयेत् स्वयमेव ब्रूयात् मेधावी । स च लाघवा यहादिविचार एवं साधितः तदेवं व्याख्याता द्वादशापि बहादयो भेदाः । अथवा निसृने सप्रतिपक्षेऽपि व्याख्यानान्तरलक्षणो विशेषो वक्तव्यः । कः ? इत्याहपरधर्म:- अश्यादिवस्तुपरैर्विमिश्रं युक्तं गवादिवस्तु गृहालस्य नितं भवति गामश्यादिगणी विष योपलब्धिः, तन्निसृतमित्यर्थः । इतरसु यत्परधर्मैर्विमिश्रं वस्तु किं तु यथास्तमेवोपल धिरूपमनिसृतं गवादिकं वस्तु गवादिरूपेणैव गृह्णतो येयमविपर्ययोपलब्धिस्तद निसृतमित्यर्थः ।
अत्राह - ननु बहुबहुविधपरिज्ञानादीनि विशेषणानि रूपशार्थमा यायादिषु भवन्तु व्यञ्जनावनिश्वार्थावग्रहयोस्तु कथं तत्संभवः ?; तथाहि - ' सामरणमणिसं सरुवनामाइकष्णारहियं' इत्यादिवचनानिश्चयार्थाऽवग्रहे शब्दादिविशेषमात्रमपि नास्ति तथा दिपरिभवज्ञान संभवः ? अथ व्याख्यानात् व्यवहारार्थामोह्यते तस्मिथ विशेषग्राहिन्या बहुपरिज्ञाना दिविशेषसाम्पद्यन्त एव भवत्येवं तथाप्याविशनिभेदमध्य संगृहीतस्य व्यञ्जनावग्रहस्य कथमेतद् विशे संभवः ? तत्र हि सामान्यार्थग्रहणमात्र मपाकृतं बह्नादिपरिज्ञानं तु दूरोत्सारितमेवति । सत्यमेतत्, किं तु व्यञ्जनावग्रहादयः कारणमपायादीनां तानन्तरेलापायाद्यभावात् । ततश्चापायादिगतं बादिपरिज्ञा नं तत्कारणभूतेषु नादिष्यपि योग्यताऽभ्यु पगन्तव्यम् । न हि सर्वथाऽविशिष्ट त्कारणात् विशिष्टं कार्यमुत्तुमईति को शास्त्रिफलादिग्रसप्रसङ्गात् इति प्रागयुक्रायम्यल गाथार्थः ।
ननु कथनेकस्यापि मतिज्ञानमेश इत्याशङ्कय
Jain Education International
आभिणिबोहियाए
निटिभेदानां कारणम् श्रन्येषामपि बहुतरभेदानां सहेतुकं भयोपसंहारगर्भमाद
3
एवं की तरह किंचिमेतविसेसे- भिजमा पुगोऽयंतं ॥ ३११ ॥ एवं तावद्वाह्याभ्यन्तरनिमित्तवैचित्र्यान्मति बहुत्वमुक्रम् । तत्र वा निमित्तं मतिज्ञानस्य कारणम् आलोकविषयादिकम् । तस्य च स्पष्टाऽव्यक्तमध्यमाला महत्त्वसंनिकर्षविप्रकर्षभेदाद्वैविध्यम् ? । श्रभ्यन्तरनिमित्तं पुनरावरणक्षयोपशमापयोगोपकरन्द्रियाणि । अस्यापि बैं
मध्यभेदात् ततस्माद बाह्याभ्यन्तरनिमिरापेचयाम्मतिज्ञानस्य यथाक्रमेत्यमिगस्तम्यम् । एतदेव व मतिज्ञानं यथानिमित्तद्वयस्य किंचिन्मात्रमेयमानं पुनरनन्तमपि भवतीति प्रतिपत व्यम्, सामान्येन मतिज्ञानमात्रवतां जीवानामनन्तत्वात्, तेषां च क्षयोपशमादिभेदेन मतेत्रित्वादिति भावः । इति गाथार्थः ।
(१)
महादयो ज्ञानमेव न भवन्ति स्पष्टार्थनिर्भासाद्यभावात् संशयादिवत् कथममी मतिज्ञानभेदाः ?, इत्याशङ्कयैतेषां ज्ञानत्वसाधनायाऽऽद्दइह संस्यादभावाभोऽवग्गहादयो नाणं | अणुमा मिवाहन से समाइसम्भाषी तेसुं ॥ २१२ ॥ "हायो ज्ञानमिति प्रति संशवादिष्यनन्तर्भावादि " ति हेतुः आशियात् विपर्ययानच्य सायपरिग्रह अनुमानवदिति शम्भः संश इह याचनन्तथादिभिः पुजलमिवाभवत् सूत्रस्य सूचकत्वाद ' श्रात्मधर्मत्वे सति संशयाद्यनन्तभावात्' इति सविशेषणो हेतुर्दष्टव्यः । अत्राह परः- मनु सविशेषतायनेकान्तिकता मा भूतनियति तदेवाह न संशया इत्यादिन तदीयं यथः कुतः इत्याह-संयादिस्नेष्यग्रहादि तेषां संपत्ति संशयाद्यनन्तचाद् इत्यसि हेतुरिति मायः इति गाथार्थः ।
कथं पुनस्तेषु संपादिसाय
For Private & Personal Use Only
9
+
ननु संदिदे संसय विजया संमोह चेहाऽचि । बच्चासो वा निस्सिय मत्रग्गहोऽज्झत्रसियं तु ॥ ३१३|| ननु " खिष्णमचिरेण " ( ३०६ ) इत्यादिगाथायां यदुक्तम्''-"को संदिग्धं मुति इति, तत्र संदिग्धे शायमाने संशयस्तावद्र्धक्क एव यत्र च संशयस्तत्र संदिहानस्य कदाचि द्विषयेोऽपिस्याद् इत्येवं संदिग्धे संशयविपर्ययौ ताबदनियारिताषे । श्रथ वा किमनेनोत्तरभेदरूपे संदिग्धे दूपणप्रदानेन ? हन्त ! येयं मूलभेदरूपा ईहा साऽपि संशय एव निश्वयत्वे तस्याऽपायत्यप्रसङ्गादिति । श्रथ वा" परधस्मे हि विमिस्सं निस्सिय ( ३१० ) मित्यत्र यतिमुक्रं तदपि गवादिकमश्वाविरूपेण पर्या एव । न हि नृत्यविपर्यासो भवति, किं त्वन्यस्यास्य
११
www.jainelibrary.org