________________
(३०) भाभिणियोहियणाण
अभिधानराजेन्द्रः।
माभिणियोहियणाण सद्भविशपत्यागाभिमुखं च तदोहा, माहच (विशss- तमर्थ न जानातीति भावः, तत ईहां प्रविशतीत्याधिप्रावश्यक) भाष्यकृत्
ग्वत् , एवं स्वप्नमधिकृत्य नोइन्द्रियस्याऽर्थाऽयग्रहालयःप्र"जमणेगस्थालंबण-मपज्जुदासपरिकुंठियं चितं ।
सिपादिताः । अनेन चल्लेिखनाऽभ्यत्राऽपि विषये बेदितव्याः, सेय व सध्यप्पयो, तं संसयरूपमन्त्राणं ॥ १३ ॥
तदेवं मल्लकारान्तन व्यजनावग्रहप्ररूपणां कुर्वता प्रसतं चिय सपत्थहेऊ. वय त्ति वावारतप्परममोहं ।
अतोऽयाविंशतिसंख्या अपि मतिज्ञानस्य भेदाः सप्रपत्रभूगाऽभूयविससा, वाणवायाभिमुहमीहा ॥ १८४॥"
मुक्ताः, संप्रति मल्लकाष्टान्तमुपसंहरति-"सेतं मलगनिद
तेणं" एवं मलकरयान्तेन व्यजनायग्रहस्य प्ररूपणा । नं० । इह यदि वस्तु सुबोधं भवति-विशिष्टश्च मतिमानावरपक्षयोपशमो वर्तते. ततोऽन्तमुहर्तकालेन नियमात्तद्वस्तु
(७) मतान्तरेणाधाविति २८ भेदत्वम्-"उग्गहरहमानो निश्चिनोति, यदि पुनर्वस्तु दुर्योधन स तथाविधो
य" इत्यादिगाथायाम् 'प्राभिनिवोधिकहानस्य 'चवारि विशिरो मतियानायरणक्षयोपशमस्तत इहोपयोगादच्युतः
भेदवस्तनि समासत इन्युनं, ताकि व्यासनो बहुभेदमप्यापुनरप्यन्तर्मुहर्तकालमीहते, एश्मीहोगगाविच्छदेन प्रभूता
भिनियोधिकशानं भवति ?. 'इन्याशय सदबहुविधत्वभ्यन्तर्मुहामि यावदीहते तत ईहानन्तरं जानाति-अमुक
दर्शनात् 'समासेन ' इति विशेषणस्य सफलत्वमाहएषोऽर्थः शब्द इति, इदं च ज्ञानमया (पा)यरूपं, ततोऽस्मिन् सोइंदियाइभेएण. छबिहा ऽवग्गहादभोऽभिहिया । साने प्रादुर्भवति 'रणमि' ति वाक्यालङ्कारे, अपाय प्रविशति
ते होंति चउबीसं, चतुम्विहं वंजणोग्गहरा ॥३०॥ ततः ' से ' तस्योपगतम्-अविष्युत्या सामीप्येनात्मनि परिणतं भवति, ततो धारणां वासनारूपां प्रविशति, सं
अट्ठावीसइभेयं, एयं सुयनिस्सियं समासेणं । ख्ययमसंख्येयं वा कालम् । एवमनेन क्रमप्रकारेण एतेन केइत्तु वंजणोग्गह-वज्जे छोदणमेयम्मि ।। ३०१॥ पूर्वदर्शितेनाभिलापेन शेषेष्वपि चक्षुरादिष्विन्द्रियेषु अथ- अस्सुयनिस्सियमेवं, अट्ठावीसइविहं ति भासंति । ग्रहात्यो बाख्याः, नवरमभिलारविषये-" भब्यतं सई सु
जमवग्गहो दुमेधो-ऽवग्गहसाममभोग्गहियो ॥३०२।। ज्जा" इत्यस्य स्थाने “अव्वतं रूपं पासेज्जा" इति बक्रव्यम् , उपलक्षणमेतत् तेन सर्वत्राऽपि शचस्थाने रूपमिति
श्रोन्द्रियादीनां पञ्चानामिन्द्रियाणां मनःषष्ठानां यो भेवक्तव्य, तपथा-'तेयं रूवि सि उग्गहिए नो वेव णं जाणा
दस्तेनाऽवग्रहादयः प्रत्येकं षविधाश्चन्यारोऽप्यभिहिताः । केवेस कविति ततो इहं पविसइ, ततो जाणा अमगे एस
ततस्तैः पदभिश्चत्वारो गुणिताश्चतुर्विशतिर्भवन्ति । भको त्ति, ततो अवार्य पविसह" इत्यादि तदयस्थमेव, नवर
न्यच्च-स्पर्शनरसनप्राणधोत्रेन्द्रियचतुएयभेदात् व्यम्जनामिह व्यजनावग्रहो न व्याख्येयः, अप्राप्यकारित्वाद च.
ज्यग्रहणम्-व्यञ्जनावग्रहश्चतुर्विधो भवति । एवमेतत् पः, घाखेन्द्रियादिषु तु व्याख्येयः, एवं तु प्राणेन्द्रियविषये
श्रुतनि सथितमाभिनिवोधिकहानं सर्वमप्याविंशतिथि"अम्वतं गंध अग्बाइज्जा" इत्यादि, वक्तव्यं जिलेन्द्रिय
धं संपवते । एतदपि भेदाऽभिधामं वक्ष्यमाणबहुतरभेविषये-“अवतं रसं आसाएजा" इत्यादि, स्पर्शनन्द्रिय
दकलापापेक्षयाऽद्याऽपि समासेन-संक्षेपेण द्रव्यम् । विषये-"अव्यक्तं फासं परिसंवेदेजा" इत्यादि, यथा च शब्द
अन्ये खेतानाविंशतिभेदानन्यथा पूरयन्ति, तम्मतमुपइति निश्चित तदुत्तरकालमुतरधर्मजिज्ञासायां किं शा?
दर्शयति-'केह नु' इत्यादि, केचित्पुनराचार्या एतस्मिन्नव
श्रुतनि (भि)ते मतिज्ञानभेदसमुदये, व्यअनायग्रहमेश्चतुएकिं वा शार: ? , इत्येवंरूपा ईहा प्रपर्वते तथा कामिति
यबजे "उप्पत्तिया, वेणया, कम्मिया, पारिणामिया" इत्यानिश्चित सदुसरकालमुत्तरधर्मजिज्ञासायां किमयं स्थाणुः ?
दिना अन्यत्र, प्रागत्रापि च प्रतिपादितस्वरूपमश्रुतनिःकिं वा पुरुष ? इत्यादिरूपा (सा) प्रवर्तते । एवं प्राणेन्द्रि
स(धि)तमौत्पत्तिस्यादिबुचितपयं क्षिपस्या-मीलयित्या यादिष्यपि समानगन्धादीनि वस्तूमि ईहाऽऽलम्बनानि वेदितव्यानि, पाहच (विशेषावश्यक) भाष्यरुत्
एवमष्टाविंशतिविधं सर्वमपि मतिज्ञानमिति भाषन्ते । अयं
हि तेषामभिप्रायः-मतिझानस्य संपूर्णस्येह भेदाः प्रति"सेसेसु विरूवाइसु विसएसु हाँति सवलक्खाई।
पाययितुं प्रकान्ताः । यदि च-अश्रुननिःस(भि) बुद्धिपाय पचासत्र-तणेण ईहाइवत्थूणि ॥२२॥
चतुएयं न गण्यते तदा श्रुतनिःस(भि)तरूपस्य मतिज्ञानथाणुपुरिसाइकुछ-पलादिसंभियकरिशमसाद ।
देशस्यैवैतेऽष्टाविंशतिभेदाः प्रोक्का भवन्ति । न तु सर्वसप्पुष्पलनालाइव, समाणरूवा विसया ॥ २६३ ॥"
स्याऽपिः यदा तूकन्यायेन श्रुतनिःस(भि)समथुतमिःस•से जहानामए' इत्यादि, स यथानामकः कोऽपि पुरुषो- (थितं च मील्यते तदा सर्वस्याऽपि तस्य भेदाः सिद्धा उच्यतं स्वप्नं प्रतिसंवेदयेत् , अल्पतं नाम-सकलविशेष- भवन्ति । ननु साधूक्तं तः, केवलमेवं सति व्यानाऽवग्रहविकसमनिश्यमिति यावत् स्वप्नमिति प्रज्ञापकः-सूत्रकारो चतुण्यं कक्रियताम् ?, न तदपि विक्रीयमाणं खलखण्डवति, स तु प्रतिपत्ता स्वप्नादिव्यक्तिधिकलं किश्चिन- मात्रेण क्रीतम् , किंत्विदमपि मतिज्ञामान्तर्गतमेव ततोनिर्देश्यमेव तदानीं गृहाति, तथा अनेन प्रतिपत्ता "सु- ऽस्मानिष्काश्यमानं बराकमिदं काऽवस्थिति बमातु?, विणो ति उग्गहिए" इति स्वप्नमिति अवगृहीतम् , इत्याशङ्कयाह-'जमयग्गहो' इत्यादि. यत्-यस्माइयजनाअत्राऽपि स्वप्न इति प्रज्ञापकोयदति, स तु प्रति- र्थाऽवग्रहभेदतो योऽयमवग्रहो द्विमेवः प्रागुक्तः सोऽवपत्सा अशेषविशेषवियुक्तमेघाऽयगृहीतवान् , तथा बाह- प्रहसामाम्येन गृहीतोऽवग्रहसामान्येऽन्तर्भावितः, भर्यात न पुनरेवं जानाति-क एष स्वप्न इति ?, स्वप्न इत्यपि च विशेषाणां सामान्येऽन्तर्भायः, यधा सेनायां गजादीनां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org