________________
आभिणियोहियाण
"
गलदृष्या बंजणं तया पूरियंति पभूया ते पुग्गलदग्वा जाया-स्वं प्रमाणमानीताः ससिपपडिपोसमस्या जाया" इत्यादि, जया उपगरदियं पंज तथा पूरि येति कई उते जाते माहितं यदि श्रावृतं भरियं " व्यापितं तया पूरयंति भएइ, जया उभयसंबंधो बंजणं तया पूरियंति कहूं ?, उच्यते, दब्वेंदिवस | पुग्गाला अंगीभावमागता, पोग्गला दव्यदि अभिषि इत्यर्थः या पूरियंति इति भण्ण इति एवं च पदातिं भवति इति करोति अर्था हरूपेण ज्ञानेन तमर्थ गृह्णाति, किं च ?, नामजात्यादिकल्पनारद्दिनं, तथा चाह-" नो चेव णं जाणइ केवेस सद्दाइ मिरजानाति क एप शब्दादिर इति स्वरूपद्रव्यगुणक्रियाविशेष कल्पनारहितमनिर्देश्यं सामान्यमात्रं गृ द्वातीत्यर्थः । एवं रूपसामान्यमात्र कारख्यादस्प तस्माच पूर्वः सर्वोऽपि व्यञ्जनाप्रदः, एषा मकतेन व्यञ्जनाऽवग्रहस्य प्ररूपणा, हुंकारकरणं चार्थावग्रहबलप्रवर्तितम् तत ईहां प्रविशति किमिदं किमिदमिति विमर्श कर्तुमारभते ततद्दानन्तरं पश्मविशेपभाषाज्ञानाति अमुक एप शब्दादिरिति तत एवं रूपे ज्ञानपरिणामे प्रादुर्भवति सति सोऽपायं प्रविशति ततोऽपाषानन्तरमन्त
9
कालयायतं भर्षात सामीप्येनात्मनि शब्दादिज्ञानं परिणतं भवति, अविच्युतिरन्तर्मुहूर्त्तकालं यावत् प्रवर्तत इत्यर्थः ततो धारणां प्रविशति सा च धारणा वासनारूपा द्रष्टव्या, यत आह- "तत्तो मि” त्यादि, ततो धारणायां प्रवेशात् 'मि' तिवाक्यालंकार, संख्येयं वा अ संख्येयं वा कालं हृदि धारयन्ति, तत्र संख्येयवर्षायुषः संवेयं कालम् असंख्येय वर्षायुषस्तु असंख्येयं कालम् । अत्राद-सुतमङ्गीकृत्य पूर्वोः प्रकारः सर्वोऽपि घटते, जाप्रतस्तु शब्दसमनन्तरमेचा उपग्रहास्यतिरेकेवाय ज्ञानमुपजायते, तथा प्रतिप्राणि संवेदनात् निषेधार्थमाह - ' से जहानामए' इत्यादि, स यथानामकः कश्चित् जमपि पुरुषोऽप्यनं शब्दं यात्यमेव प्रथमं शब्द सृणोति, अव्यक्तं नाम - अनिर्देश्य स्वरूपं नामजात्यादिकल्पनारहितम् अनेनाऽवग्रह माह अर्थाग्रहश्व श्रोत्रेन्द्रियस्य संबन्धिव्यञ्जनाऽवग्रहमन्तरेण न भवति ततो
नवग्रहो ऽप्युक्तो वेदितव्यः, अत्राह - नन्वेवं क्रमोन कोऽप्युपलभ्यते, किंतु प्रथमत एव शब्दाऽपायज्ञानमुपजायते, सूत्रेऽपि चाव्यक्तमिति शब्दविशेष कृतम् ततोऽयमथ व्याधेयः क्रम् अनयधारितशा
"
Jain Education International
3
(३००) अभिधानराजेन्द्रः ।
विशेषं शब्दं शृणुयादिति इदं च व्याख्यानमुत्तरमपि संवादयतेसह सि उदितेनप्रमात्रा शब्द इत्यवगृहीतं, 'मी बेव से जागर केल सहाSSE' न पुनरेवं जानाति क एष शब्द:- शाङ्खः शार्ङ्ग इति वा?, शब्द इत्यत्राऽऽदिशब्दात् रसादित्यस्ययमेव त्याय इति यति तत प्रशांत इत्यादि सर्वसं मेय क्रम स्तुतवाह fe after वस्तु निश्चीयते तत्समीहा पूर्वकम् - नीहितस्य सम्यक् निश्चितत्वाऽयोगात्, न खलु प्रथमाशिक्षण सत्यधूमदर्शनेऽपि यायत्किम धूमः किं
•
9
आभिणियोहिपणाच
या मशकपतिरिति विसृश्य घूमतकरसन कालीकरसोध्यतादिधर्मदर्शनात् सम्पर्म धूमत्वेन विनि बिनोति तावत्स घूमो निधितो भवति अनिवर्तितश इतया तस्य सम्पदनिश्चितत्वात् श् यो वस्तु विशेषनिश्चयः स इंदापूर्वकः, शब्दोऽयमिति च निश्चयो वस्तुविशेषनिश्चयो, रूपादिव्यवच्छेदात् ततोपश्यमितः पूर्वमीया भवितव्यम् ईदा च प्रथमतः सामान्यरूपेणावगृहीते भवति, नाऽनवगृहीते, न खलु सर्वथा निरालम्बनमीनं क्वापि भवदुपलभ्यते नचाउपलभ्यमानं पिणं शक्नुमः सर्वस्या अपि ज्ञान प्रतिपत्तेः प्रमाणमूलत्वादन्यथाचितियसले तस्माद् ईडायाः प्रागोऽपि नियमाप्रति सव्यः अमुमेवार्थे भाष्यकारोऽपि द्रढयति-" ईहिज्जर नाऽगहियं नजर नामीद्दियं न थाग्नायं । धारिज्जइ तं वत्थं, तेरा कमोडधम्मद्दाई उ " ||२६६॥ अथशब्दोऽयमिति ज्ञानात् पूर्व प्रयर्तमानोऽनिर्देश्यसामान्यमात्र ग्रहणरूप ना ऽन्यः, अत एवोक्तं सूत्रकृता-'अव्यक्तं शब्दं शृणुयात्' इति, स हि परमार्थतः शब्द एव ततः प्रज्ञापकस्तं शब्दमनूय तद्विशेषणमाचष्टे - अपकमिति तं शब्द खति किमुक्कं भवति शब्द शृणोति कि तु • सामान्य मात्रमनिर्देश्यं गृह्णाति इत्यर्थः, यदपि चोक्तम्-तेन प्रात्यमित्र शब्द इति प्रतिपाद यति प्रज्ञापकः सूत्रकारो, न पुनस्तेन प्रमात्रा शब्द इति अवगृह्यते शब्द इति ज्ञानस्याऽपायरूपत्वात् तथा हिशब्दोऽयमिति किमुकं भवति ? - न शब्दाऽभावो न च रूपादिः, किं तु शब्द एवाऽयमिति ततो विशेषनिश्चयरूपत्वादयमवगमो ऽपायरूप एव नाऽवग्रहरूपः अथ च अयग्रतिपादनार्थमिदमुच्यमानं वर्त्तते ततः शब्द इति प्रज्ञापकः सूत्रकारो वदति, न पुनस्तेन प्रमात्रा शब्द इत्यतं तथा चाद सूत्रकृत्-"नो व समित्यादि न पुनरेवं जानाति क एक शब्दादिरर्थ इति, शब्दादिरूपतया तमर्थ न जानातीति भावार्थः । अनिर्देश्यसामान्यमात्रप्रतिभासात्मक हस्य, अर्थऽपग्रह श्रोत्रेन्द्रियादिना
"
पूर्वकपूर्व जनायोऽपि यः, तदेवं सर्ववाध्यवडापूर्वमाज्ञानमुपजायते केवलमभ्यासद शामापन्नस्य शीघ्रं शीघ्रतरमवग्रहादयः प्रवर्तन्ते इति कासोया स्पष्टं न संबेधइति स्थितम् । ततो प्रविशति इद केचिदार्थ मन्यन्ते तदयु संशयो हि नामाज्ञानमिति ज्ञानरूपा हा ततः सा कथमज्ञानरूपा भवितुमईति ? नन्वीहाऽपि किमयं शाङ्कः, किं वा शार्ङ्ग ?, इत्येवं रूपतया प्रवर्त्तते, संशयोऽपि चैवमेव, ततः कोऽनयोः प्रतिविशेषः ?, उच्यते-इह यत् ज्ञानं दिविशेषानामालभ्यते नासविशेषकि तु सर्वात्मना शयानमिव वर्तते कुसीभूतं तिष्ठतीत्यर्थः, तदसद्भूतविशेषाऽपर्युदासपरिकुण्ठितं संपज्ञानमुपते यन्पुनः नाविशेषयिष हेतूपपत्तिव्यापारपरतया सद्भूतार्थविशेषोपादानाभिमुखम
For Private & Personal Use Only
www.jainelibrary.org