________________
(२६६ ) अभिधान राजेन्द्रः ।
अभिषिमोहियणाण
पचिस तो गं धारेह संखिज्जं वा कालं अखि वा कालं । से जहानामए केह पुरिसे अव्वतं गंध अग्याइज्जा तेगं गंधे चि उग्गहिए नो चेत्र जाह के वेस गंधेत्ति तो ईहं पविसर तो जागर अमुकेएस गंधे तो अवायं पविसद तभी से उपमयं हवs तम्रो धारणं पविसह तो गं घारेइ संखिज्जं वा कालं खिवा कार्ल से जहानामए के पुरिसे अन्वतं रसं श्रासाइजा तेणं रसो ति उग्गहिए नो चेत्र यं जावर केवेस रसे च तभी ईहें पविस तो जाय अमु एस रसे तभी अवायं पविसद तयो से उपग हव तो धारणं पविसह, तओ णं धारेइ संखिअं वा कालं असंखिया फाल से जहानामए के पुरिसे श्रव्वतं फासं पडि संवेइजा ते फासे चि उग्गहिए नो चैव खं जागड़ के वेस फासे चि तो ईहं पविसर त जागर अमुगे एस फासे तो अवायं पविस तो से उगवं इव तभी धारणं पविसह तथो गं धारेह संधिजं वा कालं असंखिखं वा कालं से जहानाम केह पुरिसे अव्वतं सुमिणं पासिजा तेषं सुमियो त्ति उग्गहिए नो देव जागर बेस सुमिये सितम्रो ई पचिस तो जाणइ अमुगे एस सुमिणे तथो श्रवायं पविसइ तो से उवयं वह तम्रो धारणं पविसर तो गं धारे संखि वा कालं असंखिजं वा कालं । सेत्तं मन्नगदिते । (सूत्र - ३५ )
'एवं अट्ठावीसे' इत्यादि । एवम् उक्लेन प्रकारेण श्रष्टाविंशतिविधस्य कथमष्टाविंशविधतेति, उच्यते चतुर्द्धा व्यञ्जनावग्रहः, षोढा श्रर्थावग्रहः, षोढा ईहा, षड्विधोऽपायः, पोढा धारवेत्याद्याविंशतिविध विधस्याभिनिबोधिकज्ञानस्य संबन्धी यो व्यञ्जनावग्रहः तस्य स्पष्टतरस्वरूपपरिज्ञानाय प्ररूपणां करिष्यामि । कथम् इत्याह-प्रतियोधकान्तेन मन्नान्शेन च । रात्र प्रतिबोधयतीति प्रतिषोधका स एवम् प्रतिबोधान् तेन मरा
अ
तो मलकान्तरनेन च से किं तमित्यादि अथ केयं प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणेति शेषः । प्राचार्यः माह प्रतिबोधकशतेनेयं यवनायकपणा, स यथानामको यथासंभवनामधेयः कोऽपि पुरुषः, सर्वत्राध्येका माधिकभाषा लक्षणानुसरणखात तच्च प्रागेवानेकशः उक्तं च कञ्चिदनिर्दिष्टनामानं यथासंभवनाम पुरुष सन्तं प्रतिबोधयेत् कथमित्याहअमुक अमुक इति, तत्र एवमुक्ते सति 'चोदको 'ज्ञानारकम कथितमपि सूत्रार्थमनयगच्छन् प्रश् चोदयतीति चोदकः यथावस्थितं सूत्रार्थ प्रज्ञापयतीति प्रज्ञाको गुरुः तम् एवं वदयमान प्रकारेण अवादीत्
Jain Education International
श्रभिषिवाहियणाण
भूतकालनिर्देशो ऽनादिनानागम इति स्थापनार्थ वदनप्रकारमेव दर्शयति- किमेक समयप्रविष्टाः पुद्गला मह समागच्छति प्राह्यतामुपगच्छन्ति किं वा सिमयप्रविष्ठा, इत्यादि सुगमम् एवं वदन्तं चोदर्के प्रति प्रज्ञापकः अचादीत् उक्तवान् मो एकसमयप्रविष्टा इत्यादि, प्रकटार्थ यावन्नो संख्येयसमयप्रविष्टाः पुद्गला ग्रहणमाग
3
·
निवरमयं प्रतिषेधः स्फुटमतिमासरूपायमल विज्ञानानामधिकृत्य वेदितव्यो वाचता पुनः प्रथमसमयादप्यारभ्य किंचित्किञ्चिदव्यक्तं ग्रहणमागच्छन्तीति प्रतिपत्तव्यम् 'जं वंजणोग्गहमिति भणियं विभाग अवसं इतिवचनप्रमाण्यात् असंवे ज्जे 'त्यादि श्रादित आरभ्य प्रतिप्रसमयप्रवेशनेनासंख्येयान् समयान् यावत् ये प्रविष्टाः ते असंख्येबसमाविष्टाः पुद्गला प्रखमागच्छन्ति अर्थान रूपविज्ञानानामुपपद्यन्ते असंपेपसमवप्राऐषु तेषु चरमसमधे प्रविष्टाः पुङ्गला अर्थावग्रहविज्ञानमुपजनयन्तीत्यर्थः । अर्थाषाविज्ञानाचा सर्वोऽपि - नावग्रहः । एषा प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रस्य प्ररूपणा व्यञ्जनावग्रहस्य च कालो जघन्यतः आवलिका उसपभागः, उत्कर्षतः संयेयापलिका, ता अपि संख्येया आवलिकाः श्रनपानपृथक्त्वकालमाना वेदितव्याः, यत उक्तम्- ' वंजणवग्गहकालो, आवलियासंखभागातुलो उ । थोवा उक्कोला पुण, श्राणापाणू पसंति ॥ १ ॥ 'सत्तमि त्यादि, निगमनम् सेयं प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा ॥ से किं तमित्यादि, अथ केयं मल्लकदृप्रान्तेन व्यञ्जनावग्रहस्य प्ररूपणा ?, सूरिराइस: अनिर्दिरूपो यथानामकः कश्चित् पुरुषः श्रापाकशिरसः- आपाकः प्रतीतः तस्य शिरसो मल्लकंशरावं गृहीत्वा इदं हि किल रूक्षं भवति ततोऽस्योपादानं, तंत्र महनके एकमुदकवि प्रक्षिपेत् स नः सव तद्भावपरिणतिमापन इत्यर्थः, ततो द्वितीयं प्रेक्षिपेत् सोsपि विनष्टः, एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु भविष्यति स उदकबिन्दुर्यस्तत् मल्लक " राहिर' इति देश्योऽयं शब्द आतां नेष्यति, शेषं सुगमे, यायदेवमित्यादि पथमेव उदकविन्दुभिरिव निरन्तरं प्रक्षयमा प्रय मारतैः शब्दरूपतापरिणः पुद्गलयंदा तद्नं पूरितं भवति तदा हुं करोति हुंकारं मुखति तदा तान् पुलान् निश्कपतया परिष्निति इति भावार्थः । अत्र व्यञ्जनशब्देन उपकरणेन्द्रियं शब्दादिपरिणतं वा द्रव्यं तयोः संबन्धोयते, तेन न कश्चिद्विरोधः । आह च भाष्यकृत् -" तोपण मल्लगं पिव, वंजणमापूरियं ति जं भणियं । तं दव्यमिदियं वा, तस्संबंधो व न विरोहो ||२०|| तया पनमुपकर वेन्द्रियमधिक्रियते पूरितमिति कोऽपरिपूर्ण यातमित्यर्थः पा व्यञ्जनं इयमभिगृहाते तदा तिमिति प्रभुतीकृतं स्प प्रमाणमानीतं स्पयो समयकृतमित्यर्थः यदा तु स्प जनं द्वयोरपि संबधो गृह्यते तदा पूरितमिति किमुक्कं भवति तावत् संबन्धोऽभूत् यावति सति ते शब्दादिपुला मागच्छति सा चूर्तित्-यदा पु
-
For Private & Personal Use Only
"
"
www.jainelibrary.org