SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ (२६८) भाभिथिबोडियमाप अभिधानराजेन्द्र माभिणियोहियणाव भ्रान्तोऽयमनुभव इति दर्शयन्नाह (७) प्राभिनिचोधिकशानस्य अष्टाधिशति २८ भेदाः-- उप्पलदलसयवेहेब, दुधिभावत्तणेण पडिहाइ । एवं अट्ठावीसइविहस्स आभिणिवोहियनाणस्स । वं. समयं व सुकसक्कुलि-दसणे विसयाणमुवलद्धी ।।२६६॥ जणुग्गहस्स परूवणं करिस्सामि पडिवोहगदिटुंतेणं, 'क्वचित्प्रथममेवाऽपायः, क्यचित्तु धारणैव' इति य- मतगदिट्ठतेण य । से किं तं पडिबोहगदिट्टतेस्वया यंते, तत् 'प्रतिभाति' इत्यनन्तरमाथोक्लेन संबन्धः। | णं १, पडिवोहगदिळतेणं से जहानामए केइ पुरिसे केनैतत् प्रतिभाति ?, इत्याह-दुःखेन- विभाव्यते दुर्विभावो दुर्लक्षस्तश्रावस्तस्वं तेन दुर्विभावत्वेन-दुर्लक्षत्वेनाऽव कंचि पुरिसं सुत्तं पडिवोहिजा अमगा! अमुग! प्रहादिकालस्येति गम्यते । कस्मिन्निव इत्याह-उत्पलं त्ति, तत्थ चोयगे पनवमं एवं वयासी-किं एगपद्मं तस्य बलानि-पत्राणि तेषां शतं तस्य सूख्यादिना | समयपविठ्ठा पुग्गला गहणमागच्छति, दुसमयपघेधनं घेधस्तस्मिन्निव । इदमुक्तं भवति-यथा तरुणः-समथपुरुषः पनपत्रशतस्य सूच्यादिना बेधं कुर्वाण एवं मन्यते, विट्ठा पुग्गला गहणमागच्छंति, जाव दससमयपविठ्ठा मया एतानि युगपद्विद्धानि, अथ च प्रतिपत्रं तानि का पुग्गला गहणमागच्छति, संखिअसमयपविट्ठा पुग्गला लभदनेष भिद्यन्ते, न चाऽसौ तं कालमतिसौषम्यानेदे-गहमागच्छति, असंखिजममयपविता पुग्गला गमायबुद्धपते, पबमत्राप्यऽयग्रहादिकालस्यातिसूक्ष्मतया-दु- हणमागच्छति, एवं वदंतं चोयगं पण्णपए एवं वयासीबिभावनीयत्वेनाऽप्रतिभासः, न पुनरसत्त्वेन, ईहादयो बन्यत्र नो एगसमयपविट्ठा पुग्गला गहणमागच्छति, नो दुसकचित्तावत्स्फुटमेवानुभूयन्ते, यत्राऽपि स्वसंवेदनेन नाs मयपविट्ठा पुग्गला गहणमागच्छंति, जाव नो दससमनुभूयन्ते, तमाऽपि "ईहिजर नागहियं नजानाणीहिय" इत्यादि प्रागसकदाभिहितयुक्निकलापादवलेयाः । तस्मादु यपबिट्ठा पुग्गला गहणमागच्छंति, नो संखिअसमयपस्पलदलशतवेधोदाहरन भ्रान्त पवायं प्रथमत पवाऽपा- विट्ठा पुग्गला गहणमागच्छति, असंखिजसमयपविट्ठा यादिप्रतिभासः। अथोदाहरणान्तरेणाप्य ऽस्य भ्रान्ततामु पुग्गला गहणमागच्छंति, से तं पडिबोहगदिटुंऽतेणं । पदर्शयति-समयं वे ' त्यादि, वा' इति-अथवा, यथा शुष्क शाकुलीयशने समय-युगपदेव सन्द्रियविषयाणां-शब्द से किं तं मन्नगदिद्रुतेणं ?, मल्लगदिहतेणं-से जहानामए रूप-रस-गन्ध-स्पर्शानामपलब्धिः प्रतिभाति, तथैषोऽपि कह पुरिसे भाषागसीसाम्रो मल्लगं गहाय तत्थेगं उदगमाथम्सेनाऽपायाविप्रातभासः । एतदुक्तं भवति-यथा | बिंदु पक्खिविला से नहे, भले विपक्खित्ते से विनडे कस्यचित् शुष्का दी| शकुलिका भक्षयतः, तच्छम्दो- एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदू स्थानाच्छन्नविज्ञानमुपजायते, अत एव शुष्कत्वविशेषणं, जेणं तं मल्लगं राहिइति, होही से उदगविजेणं तंसि मृतपामतस्यां शम्नानुस्थानादिति । शब्दश्रवणसमकालमेव च दीर्घत्वात् तस्या दृष्टया तद्रपदर्शनं चाऽयमनुभवति, मल्लगंसि ठाहिति, होही से उदगविंद जेणं तं मल्लगं अत एव च दीर्घत्यविशेषणम् , अतिइस्वत्वे मुखप्रविष्टा भरिहिति, होही से उदगविंद जेणं तं मल्लगं पवाहेहिति, यास्तस्याः शब्दश्रवणसमकालं रूपदर्शनानुभवाभावादिति । एवामेव पक्खिप्पमाणेहिं पक्खिप्पमाणेहि अणंतेहिं पुरूपदर्शनसमकासं च तद्गन्धज्ञानमनुभवति, अत एव ग्गले जाहे तं वंजणं पूरियं होइ ताहे दुति करेइ, नो शाकुलीग्रहणं गन्धोत्कटत्वात्तस्याः, शुखण्डादिषु तु चेव यं जाणइ केवि एस सहाइ १, तभो ईई पविसई दीर्घष्यऽपि तथाविधगन्धाभावादिति गम्धाविहानसमकालं च तद्रसस्पर्शज्ञानेऽनुभवति । तदेवं पञ्चानामपी तमो जाणइ अमुगे एस सदाइ, तमो अवायं पविसइ, द्रियविषयाणामुपलब्धियुगपदेवास्य प्रतिभाति । नचेय स. तभी से उवगयं हवा, तभो णं धारणं पविसइ, तभी स्या इन्द्रियहानानां युगपदुरपादाऽयोगात तथा हि-ममसा णं धारेह संखिजं वा कालं असंखेज्जं वा कालं । से सह संयुक्तमेवोन्द्रियं स्वविषयहानमुत्पादयति, नाऽन्यथा, जहानामए केइ पुरिसे अवसं सई सुणिज्जा तेणं सदो अन्यमनस्कस्य रूपाविज्ञानानुपलम्भात् । न च सर्वेन्द्रियैः चि उग्महिए, नो चेव णं जाणइ के वेस सहाइ तमो सहममा युगपरसंयुज्यते, तस्यैकोपयोगरूपरथाद् , एकत्र ईहं पविसइ तो जाणइ अमुगे एस सद्दे, तभो णं ममातरि एककालेऽनेकैः संयुज्यमानत्यायोगात् । तस्माम्मनसोऽत्यम्ताशुसंचारित्वेन कालभेवस्य दुर्जयस्वायुग वायं पविसइ तमो से उवगयं हवा तो धारणं पविसइ, परसधैन्द्रियविषयोपलब्धिरस्य प्रतिभाति । परमार्थतस्त्व- तमोणं धारेइ संखिज्जं वा कालं असंखिजवा कालं । स्थापि कालभेदोऽस्त्येव ततो यथाऽसौ भ्रान्तोंपलक्ष्यते से जहानामए के पुरिसे अवसं रूवं पासिजा तेरा तथाऽवग्रहादिकालेऽपीति प्रकृतम् । दीर्घत्यधिशेषणं च एक रूव ति उग्गहिए नो चेव णं जाणइ के वेस रूवति शकुलिकाया गाथायामनुक्कमप्युपलक्षणस्वाद्विहितमिति परिभाषनीयम् । तदेवमयप्रहादीनां नैकादिवैकल्यं नाप्य- त' । तभो हेहं पविसह तभी जाणइ प्रमुगे एस रूचे ति क्रमाऽतिकमाविति स्थितम् । इति गाथार्थः । विशे। तमो अवायं पविसइ तमो से उवगयं हवा तमो धारणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy