________________
(२९७) भाभिणियोहियणाण
अभिधानराजेन्द्रः।
श्राभिणियोहियणाण पाराभाववन्ति स्थानामि गृह्यन्ते, तेषु केवलस्यैव मनसो तदेवं निराकृतौ सयुक्तिकमुत्क्रमाऽतिक्रमौ । अथ यदुक्तम्मन्यमानेषु शम्दादिविषयेष्ववग्रहादयोऽयग्रहेहाशयधारणा 'एगाऽभावे वि वा न वत्थुस्स जं सम्भावाहिगमो तो भवन्तीति स्वयमभ्ययाः, तथाहि-स्वप्नादौ चित्तोत्प्रेक्षा- सवे' ति, तत्रापीयमेव युक्तिरिति दर्शयन्नाहमात्रेण श्रूयमाणे गीतादिशब्ने प्रथम सामान्यमात्रोत्प्रे
- एत्तो चिय ते सव्वे, भवंति भिन्ना य नेव समकालं । क्षायामवग्रहः, 'किमयं शब्दः, अशब्दो वा' इत्याशुत्प्रेक्षायां स्वीहा, शब्दनिश्चये पुनरपायः, तदनन्तरं तु धारणा । एवं
न वइक्कमी य तेसिं, न अन्नहा नेयसम्भावो ॥ २६७ ॥ देवतादिरूपे. कर्पूरादिगन्धे, मोदकादिरसे, कामिनीकुच- यत एव नाऽगृहीतमीयते, ' इत्याद्युक्तम् , एतस्मादेव कलशादिस्पर्श चोत्प्रेक्ष्यमाणे अवग्रहादयो मनसः केवल- च तेऽवग्रहादयः सर्वे चत्वारोऽप्येष्ट्रव्या भवन्ति, उक्तस्य भावनीयाः । इति गाथार्थः ।।
न्यायापैकवैकल्येऽपि मतिज्ञानं संपद्यते इत्यर्थः । पूर्व(५) आह नन्धेते अबग्रहादय उत्क्रमेण व्यतिक्रमेण वा मवगृहीतमीह्यत ' इत्याद्युक्तरेव च ते भिन्ना:-परस्परमकिमिति न भवन्ति । यद्वा-ईहादयस्नया छौ एको वा किं संकीर्णाः, उत्तरोत्तरापूर्वभिन्नवस्तुपर्यायग्रहणादिति । नानाऽभ्युपगम्यन्ते यावत्सर्वेऽप्यभ्युपगम्यन्त इत्याशङ्कयाह- गृहीतमीह्यत' इत्यादियुक्तरेव च न ते समकालम् , भिन्नाः
सिद्धास्तेऽवग्रहादयः समकालमपि नैव भवन्ति; युगपन्न उक्कमोऽइक्कमओ, एगाभावे वि वान वत्थुस्स।
जायन्त इत्यर्थः । पूर्वमवगृहीतमेवोत्तरकालमीयते, ज सम्भावाहिगमो, तो सब्वे नियमियकमा य ॥२६॥
ईहोत्तरकालमेव च निश्चीयते ' इत्याधुक्तकन्यायेनैवाबएषामवग्रहादीनामुत्क्रमेण-उत्क्रमतः, अतिक्रमेण-अतिक्र- प्रहादीनामुत्पत्तिकालस्य भिन्नत्वात् न युगपत्संभव इति मतः, 'अपिशब्नस्य भिन्नक्रमत्वादेकस्याप्यभावे वा यस्मान्न भावः । उनयुक्तरेव तेषां न व्यतिक्रमः, उपलक्षणत्यात् वस्तुनः सदावाधिगमः,तस्मात्सर्वे चत्वारोऽप्येष्टव्याः, तथा 'नाऽप्युक्रमः' इत्यपि द्रष्टव्यम् । एतच 'तेण कमोवग्गनियमितक्रमाश्च-सूत्रनिर्दिएपरिपाटयन्विताश्च भवन्त्यते
हाईउ ' इत्यनन्तरगाथाचरमपादेन सामर्थ्यादुक्तमपि प्रउपग्रहादयः' इति प्रक्रमालभ्यते । इत्यक्षरयोजना | भावा- स्तावात्पुनरपि साक्षादुनम् , इत्यदोषः । तदेवं ईडिजा र्थस्तून्यते-तत्र पश्चानुपूर्वीभवनमुत्क्रमः । अनानुपूर्वी- नागहियं ' इत्यादियुक्तर्यथोक्रधर्मका एवाऽवग्रहादयः, भवनं त्वतिक्रमः । कदाचिदवग्रहमतिक्रम्येहा तामप्यति- न विपर्ययधर्माण इति साधितम् । अथ शेयवशेनाऽप्येषां लापापायस्तमप्यतिवृत्य धारणेति । एवमनानुपूर्वी रूपोऽ- यथोक्तधर्मकत्वं सिसाधयिषुरिदमाह-'न अनहा नेयतिक्रम इत्यर्थः । एताभ्यामुत्क्रमव्यतिक्रमाभ्यां तावदव- सम्भावो' त्ति-शेयस्याप्यवग्रहादिग्राह्यस्य शब्द-रूपाप्रहादिभिर्वस्तुस्वरूपं नाऽवगम्यते । तथैषां मध्ये एक- देर्नान्यथा खभावोऽस्ति, येनाऽवग्रहादयस्तग्राहका; यथोस्याऽप्यन्यतरस्याऽभाव वैकल्येन वस्तुस्वभावावबोध इत्य- करूपतां परित्यज्याऽन्यथा भवेयुरित्यर्थः । इदमुक्तं भवतिसकृदुक्क्रप्रायमेव । ततः सर्वेऽप्यमी एष्टव्याः, नत्वकः, द्वौ शेयस्याऽपि शब्दादेः स स्वभावो नास्ति य एतैरवप्रहादिप्रयो वेत्यर्थः । तथा-" उग्गहो ईदाऽवामी य धारणा भिरेकादियिकलैरभिन्नैः समकालभाविभिरुत्क्रमातिक्रमएव होम्ति चत्तारि" इत्यस्यां गावायां यथैवकारेण पूर्व- वद्भिश्चावगम्येत । किंतु-शब्दादिशेयस्वभावोऽपि तथैवमेतेषां नियमितः क्रमः, तथैवैते नियमितकमा भवन्ति, व्यवस्थितो यथाऽमीभिः सर्वैर्भिन्नः, असमकालैः, उत्कनोत्कमाऽतिक्रमाभ्यामिति भावः । इति गाथार्थः । मातिक्रमरहितैश्च संपूर्णो यथावस्थितश्चावगम्यते, अतो
अथोत्कमाऽतिक्रमयोरेकादिवैकल्ये चाऽवग्रहादीनां वस्त्व- शेयवशेनाप्येते यथोक्ररूपा एच भवन्ति । तदेवम्-उकधिगमाऽभावे युक्तिमाह
मो अतिकमओ एगाऽभावे विवा' इत्याधिगाथोक्तं ईहिजइ नाऽगहियं, नजइ नाणीहियं न याऽनायं ।
प्रसङ्गतोऽन्यदपि भिन्नत्वम् , असमकालत्वं च समर्थितम् ,
इति गाथार्थः। धारिआइ जं वत्, तेण कमोऽवग्गहाई उ ।। २६६॥
अत्र परः प्राहयस्मादवग्रहेणागृहीतं वस्तु नेह्यते-न तत्रेहा प्रवर्तते, ईहा- अब्भत्थेऽवामो च्चिय, कत्थइ लक्खिजई इमो पुरिसो। या विचाररूपत्वाद् अगृहीते व वस्तुनि निरास्पदत्वेन वि. चाराऽयोगादिति भावः । तदनन कारणेनादौ अवग्रहं नि
अन्नत्थ धारण चिय, पुरोवलद्धे इमं तंति ।। २६८॥ दिश्य पश्चादीहा निर्दिया । न चाऽनीहितम्-अविचारितं शा
स्वभ्यस्तेऽनवरतं दृष्टपूर्वे, विकल्पिते, भाषिते च विषये यते-अपायविषयतां याति, अपायस्य निश्चयरूपत्वात् ,
पुनः कचित्कदाचिदवलोकिते अपग्रहाद्वयमतिक्रम्य प्रनिश्चयस्य च विचारपूर्वकत्वादिति हृदयम् । एतदभि
थमतोऽप्यपाय एवं लक्ष्यते-अनुभूयते निर्विवादमशेषैरपि प्रायवता चापायस्यादौ ईहा निर्दिति । न चाशातम्
जन्तुभिः, यथाऽसौ 'पुरुष' इति । अन्यत्र पुनः कचिअपायेनाऽनिश्चितं धार्यते-धारणाविषयीभवति वस्तु- त्पूर्वोपलब्धे सुनिश्चिते दृढवासने विषयेऽवग्रहहापायानधारसाया अर्थावधारणरूपत्वादयधारणस्य च निश्चय
निलय स्मृतिरूपा धारणेव लक्ष्यते, यथा 'इदं तद्वस्तु मन्तरेणाऽयोगादित्यभिप्रायः । ततश्च धारणादायपायः । यदम्माभिः पूर्वमुपलब्धम्' इति तत्कथम् ?, उच्यते-उत्कततः किम् ?, इत्याह-तेनाऽवग्रहादिरेव क्रमो न्याय्यः, माऽतिक्रमाभ्याम् , एकादिवैकल्ये च न वस्तुसद्भावानोकमातिक्रमो, यथोकन्यायेन वस्त्ववगमाऽभावप्रसङ्गात् । अधिगमः १-इदं च कथमभिधीयते "ईहिज्जर नागहियं " इति गाथार्थः ।
| इत्यादीतिप्रेरकाभिप्रायः । इति गाथार्थः ।
७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org