________________
माइधम्मिय अभिधानराजेन्द्रः।
प्राइमगणहर स्यैवंभूतगुणसम्पदा (दो) भावात् , अत श्रादित पार- एसो। मोहासुद्दो वि असुहो, तप्फला एवमेसो त्ति ॥१॥" भ्यास्य प्रवृत्तिः सत्प्रवृसिरव नैगमानुसारेण चित्रापि | श्रीहरिभद्रवचनानुमारण विपर्यासयुक्तत्वान्मिध्यारशां शुप्रस्थकप्रवृत्तिकल्पा । तदेतदधिकृत्याहुः-"कु रादिप्र- भपरिणामोऽपि फलतोऽशुभ एवेति कथमादिधार्मिकस्य वृत्तिरपि रूपनिर्माण प्रवृत्तिरव" तद्वदादिधार्मिकस्य धर्मे देशनायोग्यत्वमित्याशङ्कायामाह-'मध्यस्थन्यात्' इतिकात्स्न्यन तदामिनी न तदाधिनीति हार्दम् । तरवाषिरी- रागद्वेषरहितत्वात् पूर्वोक्नगुणयोगादेव माध्यस्थ्योपसंपत्तेधकं हृदयमस्य , ततः समन्तभद्रता , तन्मूलत्वात्सकल- रित्यर्थः । मध्यस्थस्यैव चागमेषु धर्माहत्वप्रतिपादनात्, चेष्टितस्य , एवमतोऽपि विनिर्गतं तत्तदर्शनानुसारतः सर्व- यतः-" रत्तो १ दुट्ठो र मूढो ३, पुग्धि वुम्गाहिश्रो ४ म मिह योज्यं सुप्तमण्डितप्रबोधदर्शनादि । न ह्यवं प्रवर्तमा- चत्तारि । एए धम्माऽणरिहा, धम्म अरिहो उ मज्झत्थो," नो नेष्टसाधक इति । भग्नोऽप्येतद्यनलिका पुनर्बन्धक इति ॥१॥त्ति श्रीहारिभद्रवचनं तु कदाग्रहग्रस्ताभिग्रहिकमातं प्रत्युपदेशसाफल्यम् । “नानिवृत्ताधिकारायां प्रकृतावे- श्रित्यति न विरोधः । इदमत्र हदयम्-यः खलु मिथ्याशाभूतः" इति कापिलाः । 'नाऽनवाप्तभवविपाक' इति च मपि केषांचित्स्वपक्षनिबद्धो दूरानुसन्धानामपि प्रवलमोहत्वे सौगताः । 'अपुनर्वन्धकास्त्येवंभूसा' इति जैनाः इति । सत्यपि कारणान्तरादुपजायमानो रागद्वेषमन्दतालक्षण उपध०१ अधि० । ल।
शमो भूयानपि दृश्यते स पापानुबन्धिपुण्यहेतुत्वात्पर्यन्तअथोक्लस्वरूपस्यादिधार्मिकस्य सद्धर्म
दारुण एवं, तत्फलमुखव्यामूदानां तेषां पुण्याभासकर्मोदेशनायोग्यत्वं दर्शयति
परमे नरकादिपातावश्यंभावादित्यसत्प्रवृत्तिरेवायम् । यश्च स धर्मदेशनायोग्यो , मध्यस्थत्वाजिनैर्मतः ।
गुणवत्पुरुषप्रशापनाईत्वेन जिज्ञासादिगुणयोगान्मोहापकर्ष
प्रयुक्तरागद्वेषशक्तिप्रतिघातलक्षण उमशमः; स तु सत्प्रवृत्तियोगदृष्टयुदयात्सार्थ, यद्गुणस्थानमादिमम् ।। १८॥ हेतुरयाग्रहनिवृत्तः सदर्थपक्षपातसारत्वादिति । नन्वेवमफि सः-पूर्वोक्नगुणसंम्पत्या प्रसिद्ध श्रादिधार्मिकः धर्मदेशना- स्वागमानुसारिण श्रादिधार्मिकस्योपपन्न माध्यस्थ्यं पर योग्यः-लोकोत्तरधर्मप्रज्ञापनाईः जिनैः-अईद्भिर्मतः-उप- तस्य विचित्राचारत्वेन भिन्नाचारस्थितानां तेषां स्वस्वमतदिष्टः । कालतश्चायं चरमावर्तवत्येवत्यनुक्तमपि श्रयम् । यत निष्ठानां कथं तदुपपद्यते । तदभावे च कथं देशनायोग्यत्वउक्तम् (हरिभद्रसूरिचिते) उपदेशपदे
मित्यत्राह- योगे' त्यादि-यद्यस्माद्धेतोः, तस्येति शेषः, घणमिच्छत्तो कालो, पत्थ अकाला उ होइ णायब्यो । 'योगदृष्टयुदयात् '-योगदृष्टिप्रादुर्भावात् । 'आदिम' 'गुणकालो उ अपुणबंधग,-पभिई धीरेहिं णिद्दिट्टो ॥१॥ स्थानं ' 'सार्थम् '-अन्वर्थ भवति । अयं भावः-मिथ्याणिच्छयो पुण एसो , विन्ने गठिभेअकालम्मि । दृष्टयोऽपि परमार्थगवेषणपराः सन्तः पक्षपातं परित्यज्याद्वेएयम्मि बिहिसयपा-लगाउ आरोग्गमेयाओ ॥२॥” । पादिगुणस्थाः खेदादिदोषपरिहाराचदा संवेगतारतम्यमाप्नुएतदवृत्तिर्यथा-घन-मिथ्यात्वं यत्र स तथा कालोऽचरमा- वन्ति । तदा मार्गाभिमुख्यात्तेषामिथुरसकल्क(क)गुडकल्पा चर्त लक्षणः'अत्र' वचनौषधप्रयोगे 'अकालस्तु' अनवरसर मित्रा तारा बला दीमा चेति चतस्रा योगदृष्टय उल्लसन्ति, एव भवति-विशेयश्चरमावर्तलक्षणस्तु तथाभब्यस्वपरि- भगवत्पतञ्जलिभदन्तभास्करादीनां तदभ्युपगमात् । (ध.) पाकतो बीजाधानबीजोड्रेदबीजपोषणादिषु स्यादपि काल मिथ्यादृष्टीनामपि माध्यस्थ्यादिगुणमूलकमित्रादिदृष्टियागेन इति । अत एवाह-'कालस्तु' अवसरः पुनरपुनर्बन्धकप्रभृ- तस्य गुणस्थानकत्वसिद्धस्तथा प्रवृत्तरनाभिहिकस्य सेतिस्तत्रादिशब्दान्मागाभिमुखमार्गपतितौ गृह्यते । तत्र मा. भवादनाभिप्रहिकत्वमेव तस्य देशनायोग्यत्वे शोभननिषर्ग:-चेतसोऽवक्रगमनं भुजङ्गनलिकाऽऽयामतुल्यो विशि- न्धनमित्यापन्नम्। 'इत्थं चानाभोगतोऽपि मार्गगमनमेवएगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषो हेतु
पजवन्धन्यायनेत्यध्यात्मचिन्तका' इति ललितविस्तरावस्वरूपफलशुद्धपभिमुख इत्यर्थः, तत्र पतितो भव्यवि
चनानुसारेण यद्यनाभोगवान् मिथ्यादृष्टिरपि मिथ्यात्वशेषो मार्गपतित इत्युच्यते । तदादिभावापन्नश्च मार्गा
मन्दतोद्भूतमाध्यस्थ्यतत्वजिज्ञासादिगुणयोगान्मार्गमेवानुभिमुख इति । एतौ चरमयथाप्रवृत्तकरणभामभाजावेव
सरति तर्हि तद्विशेषगुणयोगादनाभिग्रहिके तु सुतरां धर्मशेयौ । अपुनर्बन्धकोऽपुनर्बन्धककालः प्रभृतिर्यस्य स तथा,
देशनायोग्यत्वमिति भावः । ध०१ अधि०१८ लाक। धीरनिर्दिष्टा व्यवहारत इति ॥ १ ॥ निश्चयतस्तु कालो प्र- | प्राइभ-आदिब्रह्मन-न० । सकलजगदुत्पत्तिकारणे ब्रह्मणि, थिभेदकाल एव, यस्मिन् काल पूर्वकरणानिवृत्तिकरणा
कल्प०१ अधि०६क्षण । भ्यां प्रन्थिभित्रो भवति तस्मिन्नेवेत्यर्थः । यतोऽस्मिन् विधिनाऽवस्थाचितकृत्यकरणलक्षणेन सदा-सर्वकालं या पा
आइबंभणि-आदिब्रह्मध्वनि-स्त्री० । आदिब्रह्मणः शब्दे, लना-वचनौषधस्य तया कृत्वाऽऽरोग्यं संसारव्याधि
"आदिब्रह्मध्वनिः किं वा, वीरवेदध्यनिर्वभौ " कल्प० १ रोधलक्षणम् , एतस्माद्-वचनौषधप्रयोगाद्भवति । अपुनर्व
अधि०६ क्षण। न्धकप्रभृतिषु वचनप्रयागः क्रियमाणोऽपि न तथा सयो- प्राइम-आदिम-त्रिका आदी भवः । श्रादि-डिमच । श्रादिभवे. धविधायकोऽनाभोगबहुलत्वात्तत्तत्कालस्य । भिन्नग्रन्ध्या- वाच०।"पश्चादाद्यन्तामाादमः ॥ ६।३।७॥ इति सूत्रण दयस्तु व्यावृत्तमोहत्येनातिनिपुणवुद्धितया तेषु तेषु कृत्येषु इमर
इमप्रत्यये टिलोपः । प्रथमे , श्राव०५०। प्रवक। कर्म०। वर्तमानास्तत्कर्मव्याधिसमुच्छेदका जायन्त इति । ध०१ प्राइमगरणहर-आदिमगसाधर-पुं० । प्रथमगणधरे, प्रव०१ अधिः। ननु "गलमच्छभवविमोग-विसनभोईए जारिसो द्वार।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org