________________
प्राइमभंतकहाण अभिधानराजेन्द्रः।
माईणग प्राइमझतकलाण-आदिमध्यान्तकल्याण-त्रिका प्रादिम-| एवादिमोक्षाः प्रधानभूतमोक्षस्य पुरुषार्थोचता माविशदध्यावसानषु सुन्दरे, धर्मप्रशंसामुपक्रम्योक्तम्-"सर्वागम
स्य प्रधानवाचित्वात् । सूत्र०१ श्रु०५०। परिशुद्धं , यदादिमध्यान्तकल्याणम्" । षो०३ विव०।
आइय-आचित-त्रि० । प्रा-चि-क-प्राणोते, (व्यास,) प्राइमुहुत्त-आदिमुहूर्त-न० । प्रथमे मुहूर्ते, स०।
ज्ञा०१ श्रु०६०। गुम्फिते, प्रथिते, "तुलापलशतं तातत्प्रमाणं यथा
सां, विंशत्याभार आचित" इत्युक्तेर्भारात्मके द्विसहस्रपल
मान, "आचितं दश भाराः स्यात् , शाकटो भार प्राचितः" अम्भितरो आइमुहुत्ते छएणउइअंगुलच्छाए पसत्ते ।
इत्युक्ने दशभारमाने , न० । शाकटभार, पुं०। परिमाणवा(सूत्र-६६+)
चकत्वात्तन्मितेऽपि । संगृहीते, छन्ने च । वाच०। अभ्यन्तराद्-अभ्यन्तरमण्डलमाश्रित्येत्यर्थः, आदिमुहर्तः
आइयण-आदान-ना ग्रहण, प्रश्न०३ आश्रद्वार। वाच। पलवस्यकुलच्छायः प्रज्ञप्तः । अयमत्र भावार्थ:-सर्वाभ्यन्तरमण्डले यत्र दिने सूर्यश्चरति तस्य दिनस्य प्रथमो मुहूर्तों
पाइयत्तिय-श्रादियात्रिक-पुं० । पादौ यात्राऽस्येति सार्थद्वादशाङ्गलमानं शङ्कमाश्रित्य पावत्यकलच्छायो भवति ।। वाहादीनामारक्षके, पृ.। तथा हि-तहिनमष्टादशमुहर्तप्रमाणं भवतीति मुहूर्तोऽष्टाद
तस्याष्टौ भेदा यथाशभागो दिनस्य भवति , ततश्च छायागणितप्रक्रियया छदे- पुराणसावगसम्म-द्दिहि, अहाभद्द दाणसद्धे य । नाष्टादशलक्षणेन द्वादशाङ्गुलः शङ्कगुण्यत इति ततो द्वे शते अणभिग्गहिए मिच्छ,अभिग्गहे अन्नतिथी य ॥६२३।। घोडपोत्तरे भवतः- २१६, तयोरर्धी-कृतयोरष्टोत्तरं शतं भ- वृ० १ उ० । ( अस्याः व्याख्या 'सत्थवाह' शब्बे सप्तमवति-१०८, ततश्च शाप्रमाणे द्वादशापनीते षमवतिः-६६
भाग वक्ष्यत) (एतस्याशीतभकाः सार्थवाहवत् ते च अकुलानि लभ्यन्ते इति । स०६६ सम० ।
'विहार' शब्दे षष्ठ भागे ३२ अधिकाराई द्रष्टव्याः) माइमूल-आदिमूल-न० । प्रधानकारणे भावमूलभेदे , आ
| आइ (दि) यावण-श्रादापन-न० । ग्राहणे,"श्रादियाति" चा।
श्रादापयन्ति-ग्राहयन्ति । सूत्र०२ श्रु०१०। यथा मोक्षस्याऽऽदिमूलं विनयः, संसारस्य विषय इति । तत्र मातस्यादिमूलं शानदर्शनचारित्रतपः औपचारिकरूपः |
आइराय-श्रादिराज-पुं० । ऋषभदेवे, स्था०६ ठा०३ उ० । पञ्चधा विनयस्तन्मूलत्वान्मांक्षावाप्तेस्तथाचाह
(अस्य वृत्तम् ' उसह' शब्देऽस्मिन्नेव भागे वक्ष्यते ।) “विणया णाणं णाणाउ, दंशणं दंशणाहि चरण तु।
पाइल-आविल-त्रि० । श्रा-विल । भेदने, क० । अस्वच्छ, चरणाहितो मोक्खो , मोक्ख सुक्ख अणावाहं ॥१॥"
कालुष्ययुक्त, सूत्र. १ श्रु०६अ। अस्वच्छस्य हि जलादेः "विनयफल शुश्रूषा, शुश्रूषायाः फलं श्रुतशानम् ।
सम्यग्दृष्टिप्रसारभेदनात्तथात्वम् । भेदके, त्रि०। वाच०। ज्ञानस्य फलं विरतिः, विरतेः फलं चाश्रवनिरोधः ॥२॥ आइल-आदिम-त्रि। आये, श्रा० २८ गाथा । स० । संबरफलं तपोबल-मथ तपसो निर्जराफलं रष्टम् ।
सू०प्र०। तस्मात् क्रियानिवृत्तिः, क्रियानिवृत्तरयोगित्वम् ॥३॥
| पाइलचन्द-आदिमचन्द्र-पुं० । उत्तरोत्तरद्वीपसमुद्रचन्द्रायोगनिरोधाद् भवस-न्ततिक्षयः संततिक्षयान्मोक्षः।
पेक्षया पूर्वपूर्वद्वीपसमुद्रचन्द्रे, सू० प्र० । तस्मात्कल्याणानां, सर्वेषां भाजनं विनयः ॥ ४॥"
तस्य तथात्वम्इत्यादि । संसारस्य त्वादिमूलं विषयकषायाः। प्राचा० १
धातइसंडपभितिसु, उद्दिट्ठा तिगुणेत्ता भवे चंदा । धु०२ १०१ उ०।
आदिलचंदसहिता, अणंतराणंतरे खेत्ते ॥ ३३ ॥ प्राइमोक्ख-आदिमोच-पुं० । आदिः-संसारस्तस्मान्मोक्षः
आदिमोक्षः । संसारविमुक्ती, सूत्र० । धर्मकारणानां शरीरं सू०प्र० १६ पाहु. १०० सूत्र । तावदादिभूतं तस्य मोक्षः-तद्विमुक्तिर्यावज्जीवमित्यर्थः। शरी- (अस्याः व्याख्या 'जोइसिय' शब्दे ४ भागे वक्ष्यते) रपरित्यागे च । “वियड ण जीविजय आदिमोक्खं (२२+)"
आइल्लसूर-आदिमसूर्य-पुं० । उत्तरोत्तरद्वीपसमुद्रसूर्यायावज्जीवम् । सूत्र०१७०७ अ०। श्रादौ-प्रथमं मोक्षोऽ
पेक्षया पूर्वपूर्वद्वीपसमुद्रसूर्ये सू० प्र०१८ पाहु०। ( अस्य स्येति । मोक्षाद्यते साधौ, आदि-प्रधान मोक्षास्येति । मोक्ष
तथात्वमत्रैव 'आइल्लचंद' शब्दे गतम् ।) कताने साधौ च । सूत्र।
आई (ती) (दी) ण-आजिन-न० । मूषकादिचर्मनिष्पने इत्थीयो जे ण सेवंति, प्राइमोक्खा हि ते जणा॥8+II
वस्त्रे, प्राचा०२ श्रु० २ १०६ उ० । द्वीपविशेष, समुद्रये महासत्वाः कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारणतया
विशेषे च । पुं०। जी०३ प्रति०४ अधिक। त्रियः सुगतिमार्गलाः-संसारवीथीभूताः सर्वाऽविनयरा
आदीन-न० । आ-समन्ताद्दीनम् । अत्यन्तदीनतायाम् , जधान्यः कपटजालशताकुला-महामोहनशक्लयो 'न सेवन्ते'न तत्प्रसङ्गमभिलषन्ति त एवंभूता जनाः-इतरजनातीताः
सूत्र०१ श्रु०५०१ उ०। साधव पादौ-प्रथमं मोक्षोऽशेषद्वन्द्वोपरमरूपो येषां ते प्रा- | आईणग-आजिनक-न । चर्ममये वस्त्रविशेषे, रा. । सब दिमोक्षाः । हुरवधारणे आदिमोक्षा एव तेऽवगन्तव्याः । इद- स्वभावादतिकोमलं भवति । मा० १श्रु० १ ० । परिमुक्कं भवति-मर्वाविनयास्पदभूतः श्रीप्रसङ्गो यैः परित्यक्त्रस्त कर्मितकर्मणि, कर्म०२ कर्म०। ०। मा. म. । नि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org