________________
प्राइम० अभिधामराजेन्द्रः।
- माइधम्मिय पवयणपीलुवघातो, पिसिया ताइ मजया इत्ति ॥ टी०। (पाश्चपीढ' शब्देऽस्मिन्नव भाग विशेषो गतः) चोदेह का मइलणा, भएणति परिसहियाणं जे सेवे। इन प्रादीप्त-त्रि० । ईषद्दास, शा०१ श्रु०१०। सा होति मइलणा तु, जो पुण सुपरिट्रिो चरणे ॥ आइत्ता-श्रादाता-त्रि० । गृहीतरि, स्था०७ ठा०३ उ० । तण्हा तु सलाहती, धणति गुणेहि य एसु जुत्तो ति: आइत्तु-श्रादाय-अव्य० । गृहीत्वेत्यर्थे, आचा० १ श्रु० ४ मुट्ठकरे तप्पहितं, जो पुण करणे अजुत्तो-उ ।
श्र.१ उ० १२७ सूत्र। तं दद्वं संदेहो, उप्पञ्जति किएणु एस सच्छंटो।।
अाइद्ध-पाविद्ध-त्रि० । श्रा-व्यध-न। प्रेरित, दर्श०४ तत्त्व।
ताडिते, विद्ध, छिद्रिते, क्षिप्ते च । वाच । पाऊणं उवएसो, एरिसओ देसिओ समए ।।
आदिग्ध-त्रि० । व्याप्ते, झा० १ श्रु०१०। आह जिणकप्पियाण वि,आइमं किंचि अस्थि अहण स्थि
आइदाण-आदान-न० । ग्रहणे, प्रश्न *। भएणति णत्थि किं पुण, आयरियजिणकप्पिताऽऽइमं ।।
आइधम्मिय-आदिध (धार्मिक-पुं०। एतत्संझया प्रआहारउवहिंदेहे, मिरविक्खो'णवरि णिजरापही।
सिद्धे अपुनर्बन्धकापरपाये प्रथमारब्धस्थूलधर्माचार, संघयणविरियजुत्तो, आइमं आयरति कप्पं । पं० भा०
ध० । (धर्मसंग्रहे गृहस्थधर्मानुक्त्वैत लक्षणादि प्रतिपादि
तम् ।) इयागि पाइराण-मणाइराणकप्पा समं चव जंति । गाहा
अथ पूर्वोक्तगुणवत एव संक्षाविशेषविधि, तदवस्थाआहार चउक-श्राहारी चउब्विहाँ जत्थाइराणा तस्थ
विशेषविधि चाऽऽहनऽस्थि दोसो । जहा-सिंधूर-पोग्गलं । उत्तरावहे-वियर्ड । स आदिधार्मिकश्चित्र-स्तत्तत्तन्त्रानुसारतः। तंबाल-दमिलमु (द्रविड़षु)। फासुओ वत्थादि । श्राइराण- इह तु खागमापेक्षं, लक्षणं परिगृह्यते ॥ १७॥ मणाइराणे । एवं खत्त, काल यि । श्रोमायरियाए सब्वाई
सः-पूर्वोक्तगुणैरुत्तरोत्तरगुणवृद्धियोग्यतावान् श्राविधार्मिश्राइगगाई । उवगरण जहा-सिंधूए-अलाउ । पोंडवद्धणे दु
कः-प्रथमवारब्धस्थूलधर्माचारत्वेनादिधार्मिकसंझया प्रकृला । सुग्टाए-कालकंबलीश्रो । महारट्ठाण-जलपूरगा ।
सिद्धः, स च तानि तानि तन्त्राणि-शास्त्राणि तदनुसारतपवमा जत्था55इसम्माणि तत्थ कप्पो । इयरथा कारण
चित्री-विचित्राचारो भवति । भिन्नाचारस्थितानामप्यन्त:कापन्ति । गाहा--'अाइराण चउ' भाइराण पुण 'चउ
शुद्धिमतामपुनर्बन्धकत्वाऽविरोधात्, अपुनर्बन्धकस्य हिना. घग्गा ति असा य पवयणपीला भवद । विपरिणा
नास्वरूपत्वात् तत्तत्तन्त्रोक्ताऽपि माक्षार्था क्रिया घटते। तदुक्तं मंगा-अगाइरहं पुण वियडाइ अणुयाइसु मइलणा। एए वि
योगविन्दौ-"अपुर्वन्धकस्यैवं, सम्यग्नीत्योपपद्यते । तत्तत्तयडमला मिहत्था वियति अप्पणा अणिबित्ता। तहा पो
न्त्रोक्लमखिल-मवस्थाभेदसंश्रयाद् ॥२५२॥” इति (अस्य ब्यामाले जत्थ गा चित्तं तत्थ भणइ लोगो-एएसि नहुपढियम्मि
ख्या अणुट्ठाण' शब्द प्रथमभागे ३७७ पृष्ठ गता)। इह तु हत्थे वारति मा पाग्गलं स्वाह । अहिसगा य हो। सब्ब
प्रक्रमे स्वागमापेक्ष-स्वागमानुसारि 'लक्षणं'-व्यञ्जकं प्रक्रमामासि कय । असमादियाणं एसा पीला। गाहा-का ?
दादिधार्मिकस्य 'परिगृह्यत'-आधीयते। यो ह्यन्यः शिष्टमालगा प्रवचने उच्यते सूत्रार्थ:-प्रतिषेधमाचरित सा म
बोधिसत्वनिवृत्तप्रकृत्यधिकारादिशब्दरभिधीयते स एवाइलणा । करणजुत्तेसु पुण एवं नो भवाइ । अहो मुदछु पयं ।
स्माभिरादिधार्मिकापुनबन्धकादिशम्दैरिति भावः । लक्षणसाद अकरणजुत्तो पुण संसो भव। किमस अप्पच्छ
मित्यत्रैकवचनं जात्यपेक्ष, तल्लक्षणसंपादनविधिश्चायमुक्तो न्दग्ण करइ १, उवएसो परिसा । एवं संसो भवइ । पाह
ललितविस्तरायाम्-" परिहर्त्तव्योऽकल्याणमित्रयोगः। से. जिगणकप्पे किंचि आइराहमत्थि। गाहा-'आहारोयहि ।'
वितव्यानि कल्याणमित्राणि । न ललनीयोचितस्थितिः, । उच्यते-आहारावहिदहसु सो भयवं निरवेक्खा, न केवलं
अपेक्षितव्यो लोकमार्गः, । माननीया गुरुसंहतिः भनिजरा, मोक्खो चलविरियसंघयणजुत्ता आइरहं कप्पमेव
वितव्यमेतत्तन्त्रण, प्रवर्तितव्यं दानादौ, । कर्त्तव्योदार पूजा आयरत् । सह वि पाइराहे जिणकप्पियपाउग्गं तं पाया।
भगवताम् । निरूपणीयः साधुविशेषः । श्रोतव्यं विधिना पस पाइराहकप्पा । पं० चू० ५ कल्प।
धर्मशास्त्रम् । भावनीयं महायनन । प्रवर्तितव्यम्-विधानतः । आइत्महय-पाकीर्णहय-पुं० । प्राकीगा-गुणव्याप्तः स चा- अवलम्बनीयं धैर्यम् । पयालोचनीया आयतिः। अवलोकसो यश्च आकर्णिहयः । क० स० । जात्य ऽश्वविशेष, स च
नीयो मृत्युः। भवितव्यं परलोकप्रधानेन । सेवितव्यो गुरुजीवनयादिगुणोपतः । " अाइराणहय व निरुवलय" यथा
जनः । कर्तव्यं योगपटदर्शनम् । स्थापनीयं तद्रूपादि चेतसि । जान्याऽश्वो मूत्रपुरीयाद्यनुलिप्तगात्रः । जी० ३ प्रति०४
निरूपयितव्या धारणा । परिहर्तव्यो विक्षेपमार्गः। यतितव्यं
योगसिद्धौ । कारयितव्या भगवत्प्रतिमाः । लेखनीयं भुवनेअधिक।
श्वरवचनम् । कर्तव्यो मङ्गल जापः। प्रतिपत्तव्यं चतुःशरणम् । आइतित्थयर-ग्रादितीर्थकर-पुं०। ऋषभदेवस्वामिनि, "भ- ।
गर्हितव्यानि दुष्कृतानि । अनुमोदनीयं कुशलम् । पूजनीया गवश्रा उसहसामिस्स आइतित्थयरस्स"। नं०४३ सूत्र।
मन्त्रदेवताः । श्रोतव्यानि सञ्चष्टितानि । भावनीयमौदार्यम् । आइतित्थयरमंडल-आदितीर्थकरमण्डल-न० । श्रेयांसन वर्तितव्यमुत्तमझाने ते)न । एवंभूतस्य येह प्रवृत्तिःसा सर्वैव कारित प्रादितीर्थकरम्य पीठ, आमश्र. ३५५ गाथ- साध्वी । मार्गानुसारी हायं नियमादपुनर्बन्धकादिः । तद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org