________________
पाइञ्छ भाभिधानराजेन्द्रः।
प्राइम कर्ष-पुं० । भावे घञ् । आकर्षणे, विलेखने च । वाच। दिगुणोपेतः । स्था० ४ ठा० ३ उ० । जवादिगुणयुक्त अश्वे, माइड-मातिष्ठ-न० । अति-स्था-क-षत्वम् । प्रतिष्ठस्तस्य शा०१ श्रु० १७ अ० । स्था० । विक्षिप्ते च । वाच। .. भावः अण् । अतिक्रम्य स्थिती, उत्कर्षे, याच०।
प्राचीर्म-त्रि० आचर्यत इति । कल्पनीये, नि०चू०१ उ०। श्रादिष्ट-न । श्रा-दिश् । भावे, प्राशायाम् , उपदेशे च । प्रासेविते, दर्श०१ तत्त्व । पाइसं णाम जं साहहिं पायकर्मणिः । उपदिष्ट, व्याकरणप्रसिद्ध स्थानिजाते वर्णे | रियं विणा वि ओमादिकारणेहिं गएहह । नि०चू. १५ उ०। च । त्रि० । यथा इकः स्थाने यण् आदिश्यते इति | प्राचीर्णम्-आसवितं. तश्च नामदि पोढा, तद् व्यतिरिक्रं इको यणादि इत्युच्यते । प्राप्त, उच्छिष्ट, अनु- द्रव्याऽऽचीर्ण सिंहादेस्तृणादिपरिहारण पिशितभक्षणम् . शिष्ट, त्रि० । वाच । चोदिते, त्रि०। सूत्र० १७०४०१ क्षेत्राऽऽचीर्ण वाल्हीकेषु सक्रवः । कोकणेषु पेयाः। कालाचीर्ण उ। प्रादेश, भ० १२ श०१० उ०। विशेषरूपेण निर्दिए, त्रि। त्विदम्-"सरसीचंदणपंको, अग्घइ सरसा य गंधकासादी। यथाऽयं देवदत्तोऽयं यज्ञदत्त इति । वृ०४ उ० । प्राविष्टे, पाडलिसिरीसमल्लिय, पेयाई काले निदाहम्मि ॥१॥" भावाअधिष्ठिते, त्रि० । स्था० ५ ठा०२ उ० ।।
चीर्ण तुमानादिपञ्चक, तत्प्रतिपादकश्चाचारग्रन्थः । "प्राइम माइदि-आदिष्टि-स्त्री० धारणायाम् , स्था०७ ठा० ३ उ०। जं पुण अणुमायं।" प्राचा०१ श्रु०१०१ उ० । अनुज्ञाते, आइडि-आत्मईि-स्त्री०। प्रात्मन ऋद्धिः षष्ठीतत्पुरुषः। स्व- नि० चू०१५ उ० । (प्राचीर्णलक्षणादि 'जीयब्ववहार' शब्दे ।
चतुर्थभागे वक्ष्यंत) कीयशक्ती, प्रात्मलम्धौ च । भ० १० श०३ उ०। आइडिय-आत्मर्द्धिक-पुंगात्मान एव ऋद्धिर्यस्य ६ बहु
आइमजणमणुस्स-पाकीर्णजनमनुष्य-त्रि० । मनुष्यजने
नाकीर्णः-संकीर्ण इति मनुष्यजनाकीर्णेति वाच्य राजदन्तास्वकीयशक्तिसम्पन्न, स्वकीयलब्धिसम्पन्ने च । भ०।
दि (३।१।१४६ । हैम०) दर्शनात्परनिपातः । मनुष्यजनसं. आइडीए णं भंते! देवे जाव चत्तारि पंच देवावा
कुल, बा०१ श्रु० १० । औ०। संतराई वीइकते, तेण परं परिड्डीए ?, हंता गोयमा !
अाइमट्ठाण-आकीर्णस्थान-न० । हिरण्यादिवस्तुव्याप्ते आइडीए णं तं चेव०, (जाव) एवं असुरकुमा रे वि, ण
स्थान, “आइमादीणि वजए ठाणे ।" (+ ४२४ गाथा) वरं असुरकुमारावासंतराई सेसं तं चेव , एवं एएणं क
भिक्षार्थ प्रविष्टः साधुः पाकीर्णादिस्थानं परिवर्जयेत् । यत्र मेणंजाव थपियकुमारेऽवि, एवं बाणमंतरजोइसिए वेमा- हिरण्यादिविक्षिप्तमास्त तदाकीर्णस्थानं तच्च साधुना वर्जहिए.जाव तेण परं परिडिए । (सूत्र ४४१+)
नीयम् । श्रोघ। 'आइहीए णं' ति-आत्मा -स्वकीयशक्त्या । अथवा- आइपणायज्झयण-आकीर्णज्ञाताध्ययन-न०। शातानस्य आत्मनः एव ऋद्धिः यस्याऽसौ आरमर्दिकः । देवे' त्ति- सप्तदशऽध्ययन, श्रा० चू० ४ श्र० । श्राव० । स० । सामान्यः, ' देवावासंतराई' ति-देवाऽऽचासविशेषान् । आइपमणाइमकप्प-प्राचीणोऽनाचीर्णकल्प-पुं०। प्रासे'वीरकते' ति-व्यतिक्रान्तः ललितवान् । कांचद्-व्यतिव- वितऽनासेविते श्राचारे, पं० भा०। जतीति पाठः । भ० १२०३ उ०। (अधिकम् ‘इहि' शब्द)
तद्वर्णनं यथाऽस्मिन्नेव भाय वदगते।
प्राइममणाइमे, कप्पं तु गुरूवदेसेणं ॥ आइणाह-आदिनाथ-पुं०। ऋषभदेवे, प्रा०म०१० ।
आहारचउके करण, फासणे खेत्तकालउवगरणे । (वृत्तम्-'उसह 'शब्देऽ-स्मिन्नेव भागे बच्यते) आइणियंठ-आदिनिर्ग्रन्थ-पुं० प्रथमनिग्रन्थ पुलाके, प्रतिक
आइएणे पाइएणं, तबिवरीए अणाइएणं ।। "हिट्ठाणट्टिो वि, पाचयणिगणिट्टयाइ अधरे उ।
आहारचउकं खलु, असणादीयं तु होति णायव्वं । कडजोगि जं मिसेवइ, अाइणियंठु ब्व सो पुज्जो ॥१॥" करणं आयरणं तु, तस्स तु जं जत्थ आइएणं ।। अस्यार्थ:-अधरे-श्रात्यन्तिके कार्य समुत्पञ्चे कृतयोगी- पिसितं सिंधूविसए, वातिं पुण उत्तरावहाऽऽइएणं । कृताभ्यासः श्रादिनिग्रन्थः-पुलाकः अधस्तनस्थानस्थितस्यैव तंबोलं दमि(वि)ले(डे)सु, एमादी खेत्तमाइगणं ॥ पुशलम्बनेऽपि वैक्रियाधिकारित्वं न तु तत्करणप्रयोज्या- काले दुभिक्खादिसु, व (प) लंबमादीतु सव्वमाइएणं । धस्तनस्थानस्थितिरिति परमार्थः । प्रति०८ श्लोक। पाइएण-आकीर्ण-त्रि० । व्याप्ते (युक्त) रा०। प्राकीणे, स
उवगरणे आइएणं, वोच्छामि अतो समासेणं ॥ माकुले, वृ०१ उ० । संकीर्णे , औ० । संकुले, प्राचा० २
सिंधू आयलियाई, काला कप्पा सुरढविसयम्मि । श्रु०१चू०१ श्र.३ उ०१७ सूत्र । "श्रादयणणामाणविव
दुग्गुल्ल दिपुंडबद्धण, महरढेसुं च जलपूरा ।। जणा य" । श्राकीर्णवमानवर्जना च विहारचर्या प्रशस्ता । एवं जत्थाऽऽइएणं, तहियं तु कप्पतीति आयरिउं । दश०२चून आकीर्यते-व्याप्यते विनयादिगुणैरिति । जात्ये इतरत्थ कारणम्मि, फासणगहणं च परिभोगो।। अश्वविशेष च । स च जवविनयादिगुणैर्युतः । स्था० ४ ठा० ३ उ० "प्राइसवरतुरयसुसंपउत्ते" भ०७श०८ उ० जास्यवर
आइएणे चउवग्गो, ण य पीलाकारो पवयणस्स । तुरंग, जी०३ प्रति०४ अधिः । “कसं व दट्टमारने पावगं
ण य मइलणा पवयणे, पाइएणं आयरे कप्पं ॥ परिवजए" उत्त०१०। पुरुषविशषे च। सच विनया
आहार उवहिसेजा, सेहा चउवग्गो होति णायव्यो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org