________________
आइच
॥
अ० १ उ० । ( 'दिसा' शब्दे चतुर्थभागे व्याख्या द्रष्टव्या ) मालगययादित्यगत-त्रि० सूप कान्तेनाद "चन अनिष्याणी" रविगते नक्षत्रे शुभप्रयोजने प्रारभ्यमाणेऽसुखम् । बृ० १ उ० * । आइचजस आदित्ययशम् पुं० ऋषभदेवराजे भरतात्मजे नृपभदे, श्र० चू० १ अ० । राया श्रचज० ॥३६३॥ आ० म० १ ० | स्था० । स च पुण्डरीकशिखरे सिद्धः । सी० १ कप श्रादित्ययशःप्रभृतयो भगवानेषवंशजा त्रिखण्डतामनुपार पर्यन्ते परमेश्वरी दीक्षामतिगृहा तत्प्रभावतः सकलकर्मक्षयं कृत्वा सिद्धिमगमन्निति । नं० ५६ सूत्र ।
66
आइपी - श्रादित्यपीठ- न० । गजपुरस्थे श्रेयांसेन कारिते आदितीर्थकरस्य रत्नमये पादपीठे, आ० म० ।
-
64
( ४ ) अभिधान राजेन्द्रः ।
तद्वव्यता यथा
६६
'सेजंसो चि तत्थ ठितो भयवं पडिलाभितो ताणि पयाणि पाहि मा अक्कमिस्सामि त्ति भत्तीए तत्थ रयणमयं पीढं करेइ तिसभं च पूएइ । पञ्चदिवसे विसेसेण पूइऊण भुजइ । लोगो पुच्छर । किमेयं सेजंसो भगइ "आइतित्थयर मरालं" ततो लोगेण वि जत्थ जत्थ भयवं ठितो तत्थ तत्थ पीढ़ कय । काले य आइचपीढं " जायं ॥ ( ३४५ गाथाटी० ) अक्षरगमनिका क्रियाध्याहारतः काय | यथा गजपुरं नगरमासीत्, तत्र श्रेयांसः सामयशसो राज्ञः पुत्रः, तेनेसुरसदानं भगवते कृतम्। तत्रत्रयोदशहिरण्यकोटी वसुधारा निपतिता । पढिमिति यत्र भगवता पारितं तत्र तत्पादयामी कचिदाक्रम कार्यदिति मकवा मयं पीठं कारितं गुरुपूजेति तदर्शनं कृतवान् । श्र०म० १ अ० ।
आइसमास आदित्यमास पुं० आदित्यस्यायमादित्यः । श्रादित्यचारनिष्पन्नत्वादुपचारतो वाऽऽदित्यः स वासी मासश्च कर्मधारय समासः । श्रादित्यचारनिष्यन्ने मासभेदे, स चैकस्य दक्षिणायनस्योत्तरायणस्य वा व्यशीत्यधिकशतदिनप्रमाणस्य षष्ठभागप्रमाणः । व्य० १ ० ४५ गाथा । आचे मासे एकतीसं राईदियाणं किंचि विसेसूणाई राई दिग्गे पते ( सूत्र ३१५ ) । आदित्यमासन कालादित्य राशि मुझे किचिि सेमृगाई' नि अहोरात्रान यूनानीति ०३१ स० । अइचो खलु मायो, ती अद्धं च ॥ ३७५॥ आदित्य संवत्सरसम्बन्धी खलु मासां भवति त्रिंशद्वात्रिं। दिवान एकस्य व रात्रिंदिवसस्यार्थम् । तचादि सूर्य वत्सरस्य परिमार्ग श्री शनानि पश्याधिकानि राषि दिवानि, द्वादशभिश्च मासैः संवत्सरस्ततस्त्रयाणां शतानां यह मासपरिमार्ग भवति । ज्यो० २ पाहु० । अइयवस्य-मदित्यवर्ग ०ि भास्वरे ० १२० २४ श्लोक |
35
Jain Education International
आइच मंचच्छर-मादिस्यसंवत्सर- पुं० प्रमाणमध्ये चतुर्थे संवत्सरविशेष, यावता कालेन डपि प्रावृ
आइञ्छ
डादय ऋतवः परिपूर्ण श्रावृत्ता भवन्ति तावान् कालविशेष आदित्यसंवत्सरः । उच" कृषि उऊ परियट्टा बसो संघच्रो आरो" तत्र यद्यपि लोके पष्टपोराजमा प्रावृडादिक ऋतु: प्रसिद्धः; तथापि परमार्थतः स एकषष्ट्रयहोरात्रप्रमाणो वेदितव्यः तथैवात्तरकालमव्यभिचारदर्शनात् अत एवास्मिन् संवत्सरे श्री शतानि षट्षष्यधिकानि रात्रंदिवानां भवन्ति । चं० प्र० १० पाहु० २० पाहु० पाहु० । तत्र व्यशीत्यधिकशततमोऽहोरात्रः प्रथमस्य परमासस्य पर्यवसानम् । पद्यधिकशतोऽहोरात्र द्वितीयस्य षण्मासस्य पर्यवसानम् । एष एवं प्रमाण श्रादित्यसंवत्सरः । चं० प्र० १ पाहु० । ( एतस्य वक्तव्यता 'अहोरत' शब्दे प्रथमभागे गता । ) ( 'संवच्छर' शब्द सप्तमभागे च वदयते । ) ( अयमेव लक्षणप्रधानतया लक्षण संवत्सरान्ततोऽपि।)
तल्लक्षणं यथा
9
पुढविदगाणं च रसं पुप्फफलागं च देह भाइयो । अप्पे विवासेनि सम्मं निप्पए सस्सं ॥ ४ ॥
पृथिव्या उदकस्य तथा पुष्याणां फलानां च रसमादित्यसंवत् ददाति तथा अल्पेनापि स्तोकेनापि वर्षे दृष्टया सस्यं निष्पद्यते, अन्तर्भूतरायर्थत्वात् सस्यं निष्पादयति । किमुक्रं भवति पस्मिन् संवत्सरे पृथिवी तथाविधावकसंपफांदतीय सरसा भवति । उदकमपि परिणामसुन्दररोप परिणमत पुष्पाणां च मधूकादिधनां फलानां
चुतफलादीनां रसः प्रचुर संमयति तोि धान्यं सर्वत्र सम्यक् निष्पद्यते तम्-आदित्य संवत्सरं पूर्वर्षयः उपदिशन्ति । सू० प्र० १० पाहु० २० पाहु० पाहु० । स्था० । आइजि - आदिजिण - पुं० । ऋषभदेवें, हेम० । वाच० । "म समाज, जस्सीसे सोहर | कप्याकप्यविवारं पचवावे भविस्सामि ॥ १ ॥ " ल० प्र० ॥
।
आइ (दे) अ-आदेय वि० आ-दा-यत् । ग्राह्ये, जं० २ वक्ष० । उपादेये, उत्त० १ ० ।
आइ ( दे ) जमाण - आदर्शमाण - त्रि० । श्रद्रीक्रियमाण
आचा० १ श्रु० ५ ० ३ उ० ।
"स
आइ (दे ) जवक आदेयवाक्य- त्रि० । श्राह्मवाक्ये, सुद्धसुत्त उवहारावके, धम्मं च जे विन्दति तत्थ तत्थ आज० ॥ २७४॥ नद्गुणसम्पन्नां भव
33
-
ति । सूत्र० १ श्रु० १४ श्र० ।
।
बाह (दे) अवयव आदेयवचन त्रि० सकलजनग्राह्यवाक्ये, दशा० १ ० । उत्त० । स्था० । आइ (दे ) जवयण्या - आदेयवचनता - स्त्री० । सकलजनग्राह्यवाक्यताया ग्राह्यवचनतारूपे वचन सम्पद्भेदे, उत्त० १
अ० । स्था० ॥
आइञ्छ कृष धा० । तुदा० प्रा० प०। भ्वा० पर० अनिट्च । आकर्षणे, विलेखन च । वाच० । “कृषः कह-साअड्डाञ्चाखच्छायञ्छाइञ्छाः ॥ ८ । ४ । १८७ ॥ इति वा कृषेरइच्छादेशः । श्रइन्छ । पक्ष-करिसइ । कृपते कर्षति वा । प्रा० ।
33
For Private & Personal Use Only
www.jainelibrary.org