________________
( ३ )
अभिधानराजेन्द्रः ।
आइक्वित्तए
64
आइक्खित्तए - श्राख्यातुम् - अन्य० । कथयितुमित्यर्थे, बृ० ३ उ० २३ सूत्र । आइगर- आदिकर - त्रि० । आदि करोति श्रहेत्वादावपि टः । स्त्रियां ङीप्, । प्रथमकारके, प्राकृसत्ताकर्त्तरि, वाच०।" तें काले तेयं समयं समये भगवं महावीरे हरे" (सूत्र - १०x) ओ० "ते सच्चे पावायादिगरा धम्मार्थ" (सू ४१)। सूत्र०२ ०२ अ० शादी-प्रथमतः तथ चारादिप्रत्यात्मकं कर्म करोति तदर्थप्रणायकत्वेन प्रणयतीत्येवं शीलः भ० १ ० १ ०५ सूत्र आदि-भुतधर्मस्य प्रथमा प्रवृत्तिस्तत्करणशीलः । रा० । स्वस्वतीर्थापेक्षया धर्मस्यति । कल्प०१ अधि०२ क्षण १५ सूत्र | जी०। तत्करणहेतुर्वा । ०२ अधि०६१ लोक । श्रुतधर्मस्य प्रथमप्रवृत्तिकारके तीर्थकरे च । आव० ५ ० १ गाथा । स० । 'नमोत्यु सं अरिहंताणं भगवंताएं आदिगराणं विरथगरा " । रा० । दाउदी करवशीला आदिकरा अनादावपि भवे तदा तदा तत्तत्कर्माण्वादिसम्बन्धयोग्यतया विश्वस्यात्मादिगामिनो जन्मादिप्रपञ्चस्येति हृदयम्, अन्यथा अधिकृतप्रपञ्चाऽसंभवः, प्रस्तुतयोग्यता वैकल्ये प्रकान्तसंबन्धाऽसिदे - निप्रदोषव्याघातात्, मुक्रानामपि जन्मादि प्रपञ्चस्वा55 पत्तेः । प्रस्तुतयोग्यता ऽभावेऽपि प्रक्रान्तसम्बन्धाऽविरोधादिति परिभावनीयमेतत् । न च तत्तत्कर्मास्वादेरेव तत्स्यभावतयाऽऽत्मनस्तथा सम्बन्धसिद्धिः, द्विष्ठत्वेन अस्योभयोस्तथास्वभावापेक्षितत्वात्, अन्यथा कल्पनाविरोधात्, न्यायानुपपत्तेः न हि कर्माण्यदिस्तथाकल्पनायामप्यलोकाकाशन सम्बन्धः, तस्य तत्संबन्धखभावत्वायोगात् तत्स्वभावे चाऽऽलोकाकाशे विरुध्यते कर्मारवादेस्तत्स्वभावता कति भ्यायानुपपत्तिः, तत्स्वभावता की कर चास्यास्मद्भ्युपगतापत्तिः, न चैवं स्वभावमात्रवादसिद्धि, तदन्यापतित्वेन साध्याः फलहेतुत्वात् स्वभावस्य च तदन्तत्वात् । निलोडितमेतद् इति आदिकरत्वसिद्धिः ॥ ३॥ ल० | " यद्यप्येषा द्वादशाङ्गी न कदाचिन्नासीन्न कदाचि भवति न कदाचिन्न भविष्यति । अभूष, भवति च भविष्यति च " इति वचनात् नित्या द्वादशी तथा व्यर्थापेक्षा नित्यत्वं शब्दापेक्षया तु स्वस्वतीर्थे धुतधर्माकिरत्वमविरुद्धम् ० २ ० ६० ठोक
गुण- आदिगुण - पुं० । श्रादौ गुणः सप्तमीतत्पुरुषः । सहभाविनि गुणे, आव० ४ ० १२७३ गाथा । (सिद्धानामादिगुणा एकत्रिंशत् ते च ' सिद्धाइगुण' शब्दे सप्तमभागे द्रष्टव्याः )
"
आइग्घ- आ प्राधा० । श्रडू, घ्रा भ्वा० पर० अनिट् । गन्धोपादाने, तृप्तौ च । वाच०|“ श्राघ्रेराइग्घः” ॥ ६ ॥ ४ ॥ १३ ॥ इति प्राकृतसूत्रेाऽऽजिकल्पिक इग्धाऽऽदेशः । आइग्घर । श्रग्घाश्रइ । जिघ्रतीत्यर्थः । प्रा० । आइच- आदित्य पुं० कृष्णराज्ययकाशान्तर स्थलो कान्तिकसंज्ञकार्चिर्मालिविमानस्थे लोकान्तिकदेवविशेषे, शा० १ श्रु० ४ ० ७७ सूत्र । स्था० ॥ भ० | ग्रैवेयकविमानविशेषे, निवासिनि वैमानिकदेवविशेषे च प्र० ५६७ द्वार । समयावलिकादीनामादौ भवे, बहुलवचनात् त्यप्रत्ययः । सू०
Jain Education International
आइथ
प्र० २० पाहु० १०५ सूत्र । भ० । सूर्ये, आव० ४ ० । सूर्यस्यादित्यसंज्ञा यथा
सेकेणणं भंते! एवं बुच्चइ- सूरे आइचे १, सूरे आइ गोमा ! सूरादिया गं समयाइ वा आवलियाइ वा ब्जाव उस्सप्पिणी वा अवसप्पिणी वा से तेयं गोवमा ! ० जाव आइचे सूरे आईचे सूरे । (सूत्र०४५५)
अथादित्यसदस्याम्यनिधानापाद सेकेणमित्यादि 'सुराइव 'ति-सूरः- आदि-प्रथमो येषां ते सूरादिकाके, इत्याह-'समपार व चि समया:- घडोरात्रादिकालभेदानां निर्विभागा- अंशाः, तथाहि -सूर्योदयमवधिं कृत्वा अहोरात्रारम्भकः समयो गण्यते आवलिकामुहूर्त्तादयश्च' से तेणमि' त्यादि, अथ तेनार्थेन सूरः- आदित्य इत्युच्यते इति श्रादौ अहोरात्रसमयादीनां भघः श्रादित्यः इति व्युत्पत्तेः त्यप्रत्ययश्वाऽऽर्थत्वादिति । २०१२ २०६
उ० | सू० प्र० । चं० प्र० ।
श्रादित्यस्यास्तित्वम्
9
गाइयो उ स अत्थमे ॥ ७ ॥ सर्वशून्यवादिनो क्रियावादिनः सर्याध्यक्षामादित्योद्रमनादिकामेव क्रियां तावन्निरुधन्तीति दर्शयति-श्रादित्यो हि सर्वजनप्रतीतो जगत्प्रदीपकल्पां दिवसादिकालविभागकारी स एव तावन्न विद्यते कुतस्तस्योद्गमनमस्तमयनं वा ? यश्च जाज्वल्यमानं तेजामण्डलं दृश्यते तद् भ्रान्तमतीनां द्विचन्द्रा. दिप्रतिमासमृगतृष्ण का कल्पं वर्त्तत । (सूत्र०) प्रचैतन्मतस्प निराकरणम्-तथाहि श्रापानानादिप्रतीतः समस्तान्धकारक्षयकारी कमलाकरोद्घाटनपटी यानादित्योङ्गमः प्रस्वयं भन्नुपरते तरिका व देशांदेशान्तरापाण्यायत्र देवादी प्रतीतानुमीयत इति सूत्र० १० १२ अ० सूर्याधिष्ठिते गगने दिवानिशं बम्भ्रम्यमाणे लोप्रकाशक तेजोमण्डले, "अग्नी प्रस्तातिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्टि-वृ॑ष्टरन्नं ततः प्रजाः " ॥ १ ॥ इति । मनुना अग्निदुतद्रव्याणां हविराज्यादीनां परमाणुमात्रतयाऽवस्थितानां दग्धशेषाणां सूर्यरश्मिकर्षणेन सूर्यलोकप्रावृदितुत्वमुक्तम् तच मपरत्व एव सम्भवति । पाच० अर्क आदित्यस्यापत्यम् एयः यलोपः श्रादित्यापत्ये, पुं० स्त्री० । वाच० । आइशा य होई बोधव्वो " ॥ १५ ॥ ( भाष्यगा० ) । श्रादित्यास्यायमा दिव्यः पत्युत्तरपदयमादित्यदितेरिति व्याऽपत्यक आदित्यस्याऽयम् आदित्यः ("अनिमिया दित्यदित्यादित्ययमपत्युत्तरपदात् उपः" ॥६।१।१५॥ एभ्यः प्राजर्द बर्जे अपत्यार्थे यः अलोऽपवादः तद्विषये च यः स्यात् । इति यः *) "व्यञ्जनात्पञ्चमान्त स्था थाः सरूपे वा १।३।४७॥ इति पाक्षिक एकस्य यकारस्य लोपः । श्रादित्यचारनिष्पन्नत्वादुपचारतो मासोऽप्याऽदित्यः (०) सम्बन्धिनि तचारनिष्यमासादी स बैंकस्प दक्षिणायनस्योत्तरायस्य वा व्यशीत्यधिकदिशतप्रमाणस्य षष्ठभागमानः । यदि वा आदित्यचारनिष्यन्नत्वादुपचारतो मासोऽय्यादित्यः । व्य०९ उ० । “जस्स जश्र श्राइवो, उपइसा भवइ तत्र पुव्वदिसा ॥ (४७४) । श्राचा० १ ० १
"
6
33
For Private & Personal Use Only
www.jainelibrary.org