________________
(२) अभिधानराजेन्द्रः ।
आइ
,
रातिविशेषः खके याने स द्रव्यादिः द्रव्यस्य दध्यादेर्य श्राद्यः परिणतिविशेषः क्षीरस्य विनाशकालसमकालीन एवमन्यस्यापि परमाराचादेर्द्रव्यस्य 'जो' यः परिणतिविशेषः प्रथममुत्पद्यते स सर्वोऽपि द्रव्यादिवमेव भवति मनु च कथं क्षीरविनाशसमये एव दभ्युत्पादः । तथाहि उत्पादविनाशी भावाभावरूपी वस्तुधर्मी वर्तते न च धर्मा धर्मिणमन्तरेण भवितुमर्हति अत एकश्मिथप तद्धर्मोदधिशीरयोः सत्तांमानोत्येतस्य रष्टेष्टाधितमिति ने दोषः । यस्य हि वादिनः क्षणमात्रं यस्तु त स्वायं दोषो यस्य तु पूर्वोत्तरसानुगतमन्यपि द्रव्यमस्ति तस्यायं दोष एव न भवति । तथादि-तरपरिणाम इव्यमेकमित्र से पंकेन परेण विनश्यत्यनन्तधर्मात्मकत्वाद्वस्तुन इति । यत्किचिदेतत् । तदेवं द्रव्यस्य विवक्षितपरिणामेनापरिणमतो य श्राद्यः समयः स द्रव्यादिरिति स्थितं द्रव्यस्य प्राधान्येन विवक्षितत्वादिति । सांप्रतं भावादिमधि कृत्याहआगम गोश्रागमत्रो, भावादी तं दुहा उवदिसंति । गोत्रागमओ भावो, पंचविहो होड़ गायव्वो ।। १३५ ।। आगम पुण आदी, गणिपिडगं होह वारसंगं तु । गंथसिलोगो पदपा - दक्खराई च तत्थादी ।। १३६ ।। ‘आगम’ इत्यादि, भावः-अन्तःकरणस्य परिणतिविशेषस्तं बुद्धाः - तीर्थकर - गणधरादयो व्यपदिशन्ति प्रतिपादयन्ति । तद्यथा श्रागमतो, नाश्रागमतश्च । तत्र नोश्रागमतः प्रधानपुरुषार्थतयाचिन्त्यमानत्वात्पञ्चविधः पञ्चप्रकारो यति । तथा प्राणातिपातविरमगादीनां पञ्चानामपि महाव्रतानामाद्यः प्रतिपत्तिसमय इति । तथा-' आगमश्रो ' इत्यादि, आगममाश्रित्य पुनरादिरेवं द्रष्टव्यः । तद्यथा-यदेतस्वपिट सर्वस्वमाधा
आइक्लिय
पर्याये प्रथमम् आषी भवति | आह (दिं) अंतियमरण- प्रात्यन्तिकमरल न० अमात्यन्ति तम्मरणं चेति कर्मधारयः भ० १२ श० ६ उ० ४१ सूत्र । तृतीये मरविशेषे, प्रव० । श्रात्यन्तिकमरणमाह
एमेव इतिय मरखं न वि मरह तालि पुगो ॥ २३ ॥
Jain Education International
-
च
भवति । तुशब्दात् श्रन्यदप्युपाङ्गादिकं द्रष्टव्यम् । तस्य प्रवचनस्यादिभूतो यो ग्रन्थस्तस्याप्याद्यः श्लोकस्तस्याप्यायं पदं तस्यापि प्रथममक्षरम् एवंविधो बहुप्रकारो भावादिईव्य इति । तत्र सर्वस्यापि प्रवचनस्य सामायिकमादिस्तस्यापि करोमीति पदं तस्याऽपि ककारः । द्वादशानां त्वङ्गानामाचाराङ्गम् आदिस्तस्यापि शास्त्रपरिध्ययनमस्यापि जीवस्तस्यापि 'सूर्य' ति पदं तस्यापि सुकार इति पदमादिरिति । अस्य च प्रकृताङ्गस्य समयाध्ययनमस्यापि श्राद्युद्देशक- लोक-पाद-पद-वर्णादिष्टव्य इति । सूत्र० १ श्रु० १५ अ० । " श्रयम्मि उ गुणकारे, अभितर मंडले व आई जुग्गमिव गुणाकारे, बाहिरंगे म आई " ॥ ४ ॥ अस्यार्थः - श्री जोरूपेण विषमलक्षणेन गुणकारो भवति ततः आदिः अभ्यन्तरे मण्डले द्रष्टव्यः ! युग्मे तु समे तु गुणकारे आदिः वा मण्डले अवसेयः । सृ० प्र० १० पाहु० २० पाहु०पाहु० ५६ सूत्र |
आजि - स्त्री० । अजन्त्यस्यामिति, अज् - इण् । संग्रामे, संथा० ६७ गाथा समरभूमी मायाम् वा ङीप् च मार्गे पुं० । भावे इरा । श्राक्षे च । वाच" । यति - पुं० । अत् इण् । शरारिपक्षिणि, सततगन्तरि, त्रि०
बाच० ।
-
पत्वादित्यर्थनिर्देशः। एवमेय अवधिम कमरणमपि द्रव्यादिभेदतः पञ्चविधं विशेषः पुनरयम् -'न वि मरद ताण पुणे' ति अपिशब्दस्यैव कारार्थत्वान्नैव तानिद्रव्यादीनि पुनर्ह्रियन्ते । श्रयमर्थः- यानि नारकाद्यायुष्कतया कर्मकाम्यन्तेि सुना न पुनस्तान्यनुभूय मरिष्यन्तीत्येवं यम्मर नद यापेक्षा त्वन्तमाविश्वादात्यन्तिकमिति । एवं क्षेत्रादिष्वपि वाच्यम् । प्रव० १५७
द्वार । उत्त० स० ।
तंदा यथा
०
आदितियमरणे गं, पुच्छा, गोयमा ! पंचविहे पण्यते । तं जहा दव्यादितियमरणे, खेचा दितियमरसे जाब भावादितियमरणे । ( सूत्र ४६५X ) भ० १३ श० ७३० ( एषां भेदाः 'मरण' शब्दे पृष्ठ भागे वक्ष्यन्ते ) इल्ल आदिम-त्रि० श्राद्ये, अनु० । " डिल्ल- डल्लो भवे ॥ ८ १ २ । १६३ ॥ इति इल्ल । प्रा० ।
आई आई - अव्य० । वाक्यालङ्कार, प्रश्न० ३ संव० द्वार २६ सूत्र । 'आई' ति निपातः । भ० १५० १ ० ५५० सूत्र | "तक्करं एवं वयासी श्रवि श्रई अहं विजया !" (सूत्र ४०x ) 'अपिः' संभावने 'आई' ति भाषायाम् । ज्ञा० १ श्रु० २ श्र० । आइटिल आदिकडिल ग० आधगहने, तथादिक
मुमोत्पादपदाम् ०१ ०० "कंडगमादीसु जधा, आदिकडिल्ले तथा जयंतस्स " ॥ ३१३४ ॥ नि० चू० ४ उ० । श्राइक्ख -आङ् ख्या- धा० । अदा० पर० सेद। सामान्येन, कथने, “आइखइ ।" समान्येन भाषते इत्यर्थः । औ०२७ स ७ सूत्र । सामान्यनाच । विपा० २ ० १ ० ३३ सूत्र ।
रूयेय त्रि० । कथनीये, स्था० ४ ठा० २ उ० ३६७ सूत्र । - । बाइक्स (प)- अध्यायक पुं० शुभाशुभमस्या जीविकां कुर्वत्या जीविकाविशेषे, जं० २ बक्ष० ३० सूत्र | आइक्खण-आख्यान - - न० सामन्यतः कथंन, संहिताकर्ष
"
पूर्वकथन ०२७ सूत्र संहितु ॥ ८७ X ॥ इह संहिताया अस्खलित पदोच्चारणरूपाया यदाकर्पं तत् आख्यानमुच्यते तदम् व्रतसमितिकायां धारणरक्षविनिग्रहाः सम्यक दम्यश्यापरमो धर्मः पञ्च न्द्रियदमश्चैवं भिक्षां गते गृहस्थानां धर्मकथनार्थं संहिताक करोति । वृ० ३ उ० । आइक्खमाण-आचक्षाण- त्रि० । कथयति,
माणो " ॥ १५ + ॥ सूत्र० १ ० १४ अ० आइक्खिय आख्यायिकापविशेष साच मानपदेशादीनादिकथयतीति स्था डा० | ३ ३० ६७८ सूत्र ।
For Private & Personal Use Only
66 श्राइक्ख
www.jainelibrary.org