________________
श्रभिषिब्रोहियणाच
6
"
6
9
"
स्यैव पुष्टिहेतोः सद्भावात् । न चैतायुत्क्रमव्यतिक्रमौ युक्तौ “ उग्गहो ईहा अवाश्र य धारणा एवं होति चत्तारि " इति परममुनिनिर्द्दिकमस्या अन्य धाकमादिति । तथा, यदि यस्प्रथमसमये गृह्यते स विशेषस्तर्हि "सामर व विसेसो "सि यत्सामान्यं तदपि विशेषः प्राप्तः, प्रथमसमये हि सर्वस्याऽपि वस्तुनोऽव्यकं सामान्यमेव रूपं गृह्यते ततोऽसमये सामान्यमेव गृह्यत परमार्थ यदि वा अत्र विशेषबुद्धिर्भवता - भ्युपगम्यते, तर्हि यदि वस्तुस्थित्या सामान्य स्थितं तदपि भवदभिप्रायेण विशेषः प्राप्तः खशब् दूषणसमुच्चयार्थः । 'सो वा सामरणं त्ति-स वा भवदभिप्रेतो विशेषो वस्तु स्थितिसमायातं सामान्यं प्राप्नोतीति । उभयमुभयं व ति श्रथ वा सामान्य विशेषलक्षणम्ममध्ये प्राप्नोति एकैकमुभयरूपस्यादित्यर्थः, तथा हि-अव- ईषत्सामान्यं गृह्णातीत्यवग्रह इति व्युत्पत्या वस्तुस्थितिसमायातं यत्सामान्यं तत्खरूपेणा नावत्सामान्यम् भवदभ्युपगमेन तु विशेषः, इत्येकस्याऽपि सामान्यस्योभयरूपताः तथा योऽपि भवदभ्युपगतो विशेषः सोऽपि यदभिप्रायेण विशेषः वस्तुखिया तु सामान्यम् इति विशेषस्याप्येकस्योभयस्वभावता । भप्रत्येयमिति चेत् । इत्याह-न च युक्रं सर्वमिदम् । किं कुत्या ?, इत्याह- सामान्यमालम्बनं ग्राह्यं मुक्त्वा अर्धाउपग्रहस्य इति शेषः । इदमुकं मयति-अव्यक्तं सामान्यमात्रमालम्बनं परिहृत्य यदन्यद्विशेषरूपमालम्बन मिष्यते, तदभ्युपगमे च सामं च विसेसो मालम्बनमिष्यते, वा सामरं इत्यादि, यदापतति तत्सर्वमयुक्तम्, अघटमानकत्वात् । इह च गाथात्रये बहुषु दूषणेषु मध्ये यत् प्रागुक्रमपि किंचित् दूषणमुक्तं तत्प्रसङ्गायातत्वात्, इति न पौनरुक्त्यमाशङ्कनीयम् । इति गाथात्रयार्थः । प्रस्तुत एवार्थे परमपि मतान्तरमुपन्यस्य निराकुर्वग्राहकेई दीहालोयण- पुण्वमोग्गहं विंति तत्थ सामरणं । गहियम हत्थावग्गह- काले सद्दिति निच्छिरणं ॥ २७३ ॥ केचित् - वादिनः इहास्मिन्प्रक्रमेऽवग्रहं ब्रुवते - अर्थावग्रहं म्याचक्षते किं विशिष्टम्, इत्याह-आलोचनपूर्वम्-सा मान्यवस्तुप्राहिज्ञानम्-घालोचनं तत्पूर्वे प्रथमं यत्र स तथा तं प्रथममालोचनज्ञानं ततोऽर्थावग्रह इत्यर्थः तथा च तैरुलम् - " अस्ति ह्यालोचनाज्ञानं, प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञान-सदृशं शुद्धवस्तुजम् " ॥ १ ॥ इति । किं पुनस्तामझाने गृह्यते इत्यादय इत्यादि. तब आलोचनाने सामान्यमव्यक्तं वस्तु दीनं प्रतिपा इति गम्यते अथानन्तरम् का देव गृहीतम्' इत्यनुवर्त्तत । कथंभूतं सद् ? इत्याह-निच्छिन्नं पृथक
(
1
रूपा 'सदेशि शब्द विशेषणविशिष्टमित्यर्थः । ततश्च से ज हानागर के पुरिसे अपने ससुज" इति ए तदालोचनज्ञानापेक्षया नीयते, "तेणं, सह त्ति उग्गद्दिए " एतत् चार्थाऽयग्रहात सर्व सुखतामनुभवति म चातः परं भवतोऽप्याचार्य ! कपिलमस्ति यदि हि
Jain Education International
(२२) अभिधान राजेन्द्रः ।
"
अभिषिषयिणाण
युक्तयनुभवसिद्धेनार्थेन सूत्रे विषयविभागव्यवस्थापितेऽपि वादी जयं न प्राप्स्यति, तदा तूष्णीमाश्रयन्तु विपश्चितो विचारचर्यामार्गस्य स्वाग्रहतत्परेण त्वयेषात् । इति गाथार्थः ।
तत्र सूरिः परस्येष गर्वा नुविद्धामशतामवलोकयन् मार्गावतारणाय विकल्पयन्नाह -
तं वंजयोग्गहाम्रो पुब्वं पच्छा स एव वा होआ । पुवं तदभवंजस संबंधाभावओ नत्थि ॥ २७४ ॥ यद्यनुपद्दतस्मरणवासना सन्तानस्तदर्भावग्रहात्पूर्व व्यञ्जगावो भवतीति तद्भवानपि स्मरति । ततः किम् इति वेद, उपसि मान्य ग्राहकमालोचनं तत् तस्माद्वयञ्जनाऽवग्रहात्पूर्व वा भवेत् पश्चाज्ञा भवेत् स एय वा स्पष्जनावग्रहो उत्पालोचनं भवेत् ? इति श्रयी गतिः, अन्यत्र स्थानाऽभावात् । किं चातः इत्याह-पूर्वास्तीति संबन्धः कुतः अर्थ जनसंबन्धाभावादिति अर्थः- शब्दादिविषयभावेन प रितद्रव्यसमूहः श्व
"
अन तयोः संबन्धस्तस्पाभावात् तिहा जनसंबन्धे सामान्यापलायनं स्याद् अन्यथा सर्वत्र सर्वदा तद्भावप्रसङ्गात् । व्यञ्जनाऽवग्रहाच्च पूर्वमर्थव्यजनसंबन्धो नास्ति तद्भावे च व्यञ्जनवग्रहत्वात्तत्पूर्वकालता न स्यादिति भावः । इति गाथार्थः । द्वितीयधिक शोधपत्राद
अत्थोग्गहो विजं वं-- जणोग्गहस्सेव चरमसमयम्मि | पच्छावितो न जु, परिसं वंजयं होजा ।। २७५ ।। तथा-अर्थापोऽपि यद्यन्जना यस्यैव च रमसमये भवति, इति, प्रागिहापि निर्णीतम् । तस्मात्पश्चादपि पञ्जा ग्रहादालोचनानेन युक्तं, निरवकाशयात् । न हि व्यञ्जनार्थऽवग्रद्दयोरन्तरे कालः समस्ति यत्र तत् स्वदीयमालोचनानं स्यात् व्यञ्जनाऽवग्रहचरमसमय एवार्थावग्रहसद्भावात् । तस्मात्पूर्वपश्चात्कालयोर्निषिद्धस्वात्पारिशेष्यामध्यकालयतीपविकल्पोपन्यस्तो - एव भवता आलोचनाभ्युपगत भवेत् । एवं च न कश्चिद्दोषः नाममात्र एक विवादात् ।
T
इति गाथार्थः ।
क्रियतां तर्हि प्रेरकवर्गेण वर्द्धापनकं, स्वदभिप्रायाविसंवादलाभात् इति चेत् । नैवं, विकल्पद्वयस्येह सद्भावात् तथा हि-व्यञ्जनाग्रहकालेऽभ्युपगम्यमानमालोचन किमर्थस्यालोचनं व्यञ्जनानां वा ? इति विकल्पद्वयम् । तत्र प्रथमविकल्पमनूच दूषयग्राह
तं च समालोयणम स्थदरिस ज न जगणं तो तं । यह जस्स तो कह-मालोयसमश्यास्स १ ॥ २७६ ॥ तत्समालोचनं यदि सामान्यरूपस्यार्थस्य दर्शनमिष्यते ततः तर्हि न व्यञ्जनम् न व्यञ्जनाऽवग्रहात्मकं भवति, व्यञ्जनवग्रहस्य व्यञ्जनसंन्धमात्माऽन्यत्वात् तथा - प्रागपि पुध्वं च तस्स वंजण - कालो सो अस्थ
40
For Private & Personal Use Only
"
9
,
"
www.jainelibrary.org