________________
माभिणियोहियणाण अभिधानराजेन्द्रः।
আলিযিতিয়া परिसुराणो" स्यादिना साधितमेवेदम् । अतोऽर्थदर्शन- | स्वयेप्यते सोपायः, स चाऽवगमस्वभावो निश्चयस्वरूप रूपमालोचनं कथमर्थशून्य-व्यञ्जनावग्रहात्मकं भवितुम- | इत्यर्थः; या च तत्समकालमीहाउभ्युपेयते सा तर्कस्वभावा; हर्ति ?, विरोधाद् । अथ द्वितीयविकल्पमङ्गीकृस्याह-प्रथ अनिश्चयात्मिका इत्यर्थः । तत पतौ ईहाउपायौ अनिध्यानस्य शब्दादिविषयपरिपतद्रव्यसंबन्धमात्रस्य तत्स- श्चयेतरस्वभावौ कथमर्थावग्रहे युगपदेव युक्तो निश्चयामालोचनमिष्यते, तर्हि कथमालोचनं-कथमालोचकत्वं, ऽनिश्चययोः परस्परपरिहारेण व्यवस्थितत्वादेकत्रैकदाऽवतस्य घरते, इत्यर्थः । कथंभूतस्य सतः ?, इत्याह- स्थानाभावेन सहोदयानुपपत्तेः ? इति । एषा तावद्विशेअर्थशून्यस्य व्यअनसंबन्धमात्रान्धितत्वेन सामान्यार्था- पाचगमे-हयोः सहभावे एकानुपपत्तिः । अपरं च समयलोचकत्वानुपपत्तरित्यर्थः । इति गाथार्थः ।
मात्रकालोऽर्थाऽवग्रह ईहाउपायौ तु“ईहाऽवायामुहुत्तमंतं ननु शास्त्रान्तरप्रसिद्धस्यालोचनशानस्य वरा- तु" इति वचनात्प्रत्येकमसंख्येयसमनिष्पनौ कथंककस्य तर्हि का गतिः ? इत्याह
स्मिन्नर्थाऽवग्रहसमये स्याताम् । अत्यन्तानुपपन्नत्यात् ।।
इति द्वितीयानुपपत्तिः । तस्मादत्यन्ताऽसंबद्धत्वाचत्किचिभालोयम चि नामं, हविज तं वंजणोग्गहस्सेव ।
देतत्, इत्युपेक्षणीयम् । इति गाथार्थः। होज कहं सामा-गहणं तत्थऽत्थसुस्मम्मि ?॥२७७॥
संदर्य युक्तिशतैर्निराकृतानामपि प्रेरकाणां निःसंख्यातस्मादालोचनमिति यन्नाम तदन्यत्र निर्गतिकं सरपारि
त्वात्कषांचिस्प्रेयशेषमद्यापि सूरिराशङ्कतेशेष्याद्-व्यञ्जनावग्रहस्यैव द्वितीयं नाम भवेत् । न च विवक्षामात्रप्रवृत्तेषु वस्तूनां बहुष्वपि नामसु क्रियमाणेषु को
खिप्पेतराइभेओ, जमुग्गहो तो विसेसविण्णाणं । ऽपि विवादमाविष्करोति ? । अत एतदपि नामान्तरमस्तु, जुआइ विगप्पवसओ, सद्दो ति सुयम्मि जंकेड ॥२८॥ को दोपः? इति । नैतदेवम् , यस्मादिदं सामान्य ग्राहक- 'के' ति-इहार्थाऽवग्रहे विशेषज्ञानसमर्थनाग्रहममुमुमालोचनशानं भविष्यति, अर्थावग्रहस्तु विशेषप्राहक इति; क्षयोऽद्यापि केऽपि' केचिद्वादिनो मन्यन्ते । किम् ? इत्याहएवमप्यस्माकं समीहितसिद्धिर्भविष्यतीति चेत्, इत्याह
क्षिप्रेतरादिभेदो यस्मादवग्रहो ग्रन्थान्तरे भणितः 'अ'होज्ज' त्यादि । व्यञ्जनावग्रहस्यैव पारिशष्यादालोच
त्रापि च विस्तरेस भणिष्यते' इति गम्यते । ततः शब्दः' नज्ञानत्वमापत्रं तत्र च प्रागुक्तयुक्निभिरर्थशून्ये कथं सा
इति विशेषविज्ञानं युज्यते-घटते 'अर्थावग्रहे' इति प्रस्तामान्यग्रहणं भवेत् , येन भवतः समीहितसिद्धिप्रमोदः ?,
चादेव लभ्यते । यत्किम् ?, इत्याह-सुयाम्म जं' ति-"तेणं इति । तस्मादर्थावग्रह एव सामान्याऽर्थग्राहकः, न पुनरे
सद्दे चि उग्गहिए" इत्यादिवचनात् यत् 'सूत्रे निर्दिष्ट' तस्मादपरमालोचनाहानम् । अत एव यदुक्रम्-"अस्ति
इति शेषः । कुतः पुनरिदं विशेषविज्ञानं युज्यते ?, इत्याहखाखोचनावानं, प्रथम निर्विकल्पकम्" इत्यादि, तदप्य
विकल्पवशतोऽन्यत्रोक्लनानात्ववशतः इत्यक्षरघटना । एतर्थावग्रहाश्रयमेव , यदि घटते; नाऽन्यविषयम् । इति
थात्र हृदयम् क्षिप्रमयगृहाति, चिरेणाऽवगृह्णाति, यहवगाथार्थः।
गृह्णाति, अबलवगृह्णाति, बहुविधमयगृह्णाति, बहुविअथ 'दुर्बलं वादिनं रष्ट्राऽभ्युपगमोऽपि कर्त्त
धमवगृह्णाति, एवमनिश्रितं, निश्रितम् , असंदिग्ध, सं व्यः' इति न्यायप्रदर्शनार्थमाह
दिग्धं, ध्रवम् , अध्रवं गृहाति, इत्यादिना ग्रन्थेनाऽवनगहियं व होउ तहियं, सामगणं कहमणीहिए तम्मि। हादयः शास्त्रान्तरे द्वादशभिर्विशेषणैर्विशषिताः । अत्रापि अत्थाऽवग्गहकाल, विसेसणं एस सद्दो त्ति ॥ २७८ ॥
च पुरस्तादयमों वक्ष्यते । ततः क्षिप्रं चिरेण चाव
गृह्णाति' इति विशेषणाऽन्यथानुपपत्तेर्शायते-नैकसमयशथवा भवतु तस्मिन् व्यञ्जनाऽवग्रहे सामान्यं गृहीनं,
मात्रमान एवार्थाऽवग्रहः, किं तु-चिरकालिकोऽपि, नहि सथाऽपि कथमनीहिते-अविमर्शिते तस्मिन्नकस्मादेवार्था
समयमात्रमानतया एकरूपे तस्मिन् क्षिप्र-चिरग्रहणविऽयग्रहकाले ' शब्द एषः ' इति विशेष विशेषज्ञानयुक्तं,
शिषणमुपपद्यत इति भावः । तस्मादेतद्विशेषणबलादसं'शब्द पवैषः' इत्ययं हि निश्चयः, न चायमीहामन्तरेण |
स्येयसमयमानोऽप्यर्थावग्रहो युज्यते । तथा-बहूनां श्रीझगित्येव युज्यते, इत्यसकृदेवोक्तप्रायम् । अतो नार्थाऽब
तृणामविशषेण प्राप्तिविषयस्थे. शङ्कभर्यादिबहुतूर्यनिर्घोष आहे 'शब्दः' इत्यादिविशेषबुद्धिर्युज्यते । इति गाथार्थः ।। क्षयोपशमवैचिच्यात्कोऽप्यबहु अवगृह्णाति; सामान्य समुअथाऽर्थाऽवग्रहसमय शब्दाधवगमेन सहचहा भविष्य
दिततूर्यशब्दमात्रमवगृह्णातीत्यर्थः । अन्यस्तु बह्नवगृह्णाति: सीति मन्यसे, तत्राss
शक-भर्यादिसूर्यशब्दान् भिन्नान् बहून् गृहतीत्यर्थः । अअत्थाऽवग्गहसमये, वीसुमसंखिजसमइया दो वि।। न्यस्तु स्त्रीपुरुषादिवाद्यन्व-स्निग्धमधुरत्वादिबहुविधविशेतकाऽवगमसहावा, ईहाऽवाया कहं जुत्ता ॥ २७६ ।।।
पविशिष्टत्येन बहुविधमयगृह्णाति, अपरस्तु-अबहुविध
विशेषविशिष्टत्वाद् अबहुविधमवगृह्णाति, अत एतस्माद्अर्थाऽवग्रहसंबन्धिन्येकस्मिन्समये कथमीहापायौ युक्तौ ?,
बहुबहुविधाद्यनकविकल्पनानात्ववशावग्रहस्य क्यचिइति संबन्धः । कथंभूतायेतो ? यतः, इत्याह-तोऽवगम- सामाम्यग्रहण, कनि-विशेषग्रहणम् , इत्यभयमप्यस्वभायौ, तों-विमर्शस्त स्वभावा ईहा, अवगमोऽपि-नि- विरुद्धम् । मतो यरसूत्रे-" तेण सहे त्ति उग्गहिए" इति अयस्तत्स्वभावोऽपाय द्वायपि चैतो पृथगसंख्येयसमय- बचनात्-'शब्दः' इति विशेषज्ञानमुपदिष्ट, तदप्यर्थाध्यग्रह निषत्रौ । एतदुक्तं भवति-यदिदमर्थाऽवग्रहे विशेषज्ञानं | युज्यत एव इति केचित् । इति गाथार्थः ।
७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org