________________
(२६१) भाभिणियोहियणाण अभिधानराजेन्द्रः।
भाभिणियोहियणाण जन-परिग्रहणानि तेभ्यस्ततः 'से' तस्य श्रोतुः । अर्था- पुरुषविषयमेतत्सूत्रमिति चेत् , न; अविशेषेणोक्लत्वात् , बग्रहकसमयेऽप्युपयोगबाहुल्यम् , श्राप-प्रासम् । तथाहि- सर्वविशेषविषयत्वस्य च युक्त्यनुपपन्नत्वात् । न हि प्रप्रथमस्सामाग्यग्रहणोपयोगः, यथोक्नेहोपयोगस्तु द्वितीयः | कृपमतेरपि शब्दधर्मिणमगृहीत्वा उत्तरोत्तर-बहुसुधर्मदेयधर्मवर्जनोपयोगस्तृतीयः, उपादेयधर्मपरिग्रहणोपयोग- प्रहण संभवोऽस्ति , निराधारधर्माणामनुपपत्तेः । इति श्चतुर्थः, इत्येवमर्थावग्रहकसमयमानेऽपि बहवः उपयोगाः गाथार्थः। प्राप्नुवन्ति । नवैतद्युक्तं, समयविरुद्धत्वात् । तस्मानार्था- किंच-समयमात्रेऽपि'शब्दः' इति विशेषविज्ञानमऽवग्रहे शब्दविशेषबुद्धिः, किंतु 'सहेसि भएणड बत्ता' भ्युपगच्छतोऽन्येऽपि समयविरोधादयो इत्यादि स्थितम् । इति गाथार्थः।
दोषाः । के पुनस्ते!, इत्याहअथास्मिन्नेवार्थाऽवग्रहेऽपरवाचभिप्रायं निराचिकीर्षुराह
अत्थोग्गहो न समयं, अहवा समोवोगवाहलं । अरणे साममग्गहण-माहुबालस्स जायमेत्तस्स ।
सबविसेसग्गहणं, सधमईवोम्गहो गिझो ।। २७० ।। समयम्मिचेव परिचिय-विसयस्स विसेसविनाणं ।२६८।
एगो वाऽवाउ च्चिय, अहवा सोऽगहियणीहिए पत्तो । अन्ये-वादिनः केचिदेवमाहुः-यदेतत्सर्वविशेषविमुख स्या- उवक्कम-वइकमा वा, पत्ता धुवमोग्गहाईणं ।। २७१ ।। उज्यनस्य सामान्यमात्रस्य वस्तुनो ग्रहणमालोचनं, तद्
साममं च विसेसो, वा सामसमुभयमुभयं वा। बालस्य-शिशोस्तत्तणजातमात्रस्य भवति, नाउ विप्रतिपत्तिः, अव्यक्लो ह्यसौ संकेतादिविकलोऽपरिचितविषयः ।
न य जुतं सव्वमियं वा,सामयाऽऽलंबणं मोत्तुं ॥२७२।। यस्तर्हि परिचितविषयः, तस्य किम् ?, इत्याह-समय एव 'उग्गहो एवं समयमि' त्यादिवचनादर्थावग्रहः सिआद्यशम्श्रवणसमय एवं विशेषविज्ञानं जायते, स्पष्टत्वा
द्धान्ते सामयिको निर्दिष्टः, यदि-चार्थाऽयग्रहे विशेसस्य ततश्चामुमाश्रित्य 'तेण सहेत्ति उग्गहिए' इत्यादि,
षविज्ञानमभ्युपगम्यते तदा सामायिकोऽसौ न प्रायथाश्रुतमेव व्याख्यायते, तेन न कश्विद्दोष इति भावः ।
मोति, विशेषज्ञानस्याऽसंरुषेयसामयिकत्वाद् । अथ सइति गाथार्थः।
मयमात्रेऽप्यस्मिन् विशेषज्ञानमिष्यते, तर्हि "सामगण-- अत्रोत्तरमाह
तयाणविसेसेहा ” (२६७ गा०) इत्यादिना प्रागुतं समतदयस्थमेव तं पुध-दोसो तम्मि चेत्र वा समये ।
योपयोगबाहुल्यं प्राप्नोति । अथवत्यग्रतोऽप्यनुवर्तते ।
ततश्च अथवा परिचितविषयस्य विशेषज्ञानेऽभ्युपगम्यसंखमहुराइसुबहुय-विसेखगहणं पसज्जेजा।। २६६ ।।
मान परिचिततरविषयस्य तस्मिन्नेव समये सर्वविशेष"जेणत्योराहकाले" (२६६ गा०) इत्यादिना ग्रन्थेन ग्रहणमनन्तरोक्नं प्राप्नोति । अथवा-अवग्रहमात्रादपि विशेसामरणतयाणविसेसहा (२६७ गा०) इत्यादिना च ग्रन्थेन पपरिच्छेदेऽङ्गीक्रियमाणे ईहादीनामनुत्थानमेव । ततेश्व यद दृषितं या तस्यावस्था-यत्तस्य स्वरूपम्-'समयम्मि चेव सर्वापि मतिरवग्रहो ग्राह्यः-सर्वस्याऽपि मतेरवग्रहरूपतव परिचियविसयस्स विसेसविराणाणं' इति, तदेतत्परोक्नमपि प्राप्नोतीत्यर्थः। अथवा-सर्वाऽपि मतिरपाय एवैकः प्रानदयस्थ मेव, न पुनः किंचिदूनाधिकावस्थम् । कुतः ?, प्नोति, अर्थावग्रहे विशेषज्ञानस्याश्रयणात् , तस्य च निइत्याह-"पुम्बदोसउ" ति, “जेणत्थोग्गहकाले" (२६६ | श्वयरूपत्वात् , निश्चयस्य, चाऽपायत्वादिति समयमात्रे गा०) इत्यादिना "सामरणतयराण" (२६७ गा०) इत्यादि- चास्मिन्नपाये सिद्ध" ईहायायामहत्तमंतं तु" इति विना च यः पूर्व दोषोऽभिहितस्तस्मात्पूर्वदोषात् पूर्वदोषान- रुध्यते । अथवा-अऽवगृहीते इंहिते 'च, अपायः सितिवृत्तेः, तदेतत्परोक्तं तदवस्थमेव, इति नान्यदूषणाभि- द्धान्त निर्दिश्यते " उग्गहो, ईहा, अवाश्री य" इति क्रमधानप्रयासो विधीयत इति भावः । श्रथ वा-पूर्वमपि निर्देशात् , यदि चाद्यसमयेऽपि विशेषज्ञानाभ्युगएगमाददूषणमुच्यते । किं तद् ?, इत्याह- तम्मि चेव' इत्यादि, पाय इष्यते, तीनवगृहीते अनीहिते च तस्मिन्नसौ प्राप्तः । 'वा' इति-श्रथ घा, तस्मिन्नेव स्पप्रविज्ञानस्य व्यक्तस्य 'वा' इति-अथवा, यदि तृतीयस्थाननिर्दिशोऽप्यपायः "सजन्तर्विशेषग्राहिणि समये ' शाश. शाङ्गों वाऽयं शब्दः, मम्मि व परिचियविसयस्स विराणा" इति चचस्निग्धा मधुरः, कर्कशः, स्त्री-पुरुषाद्यन्यतरवाद्यः ' इत्या- नात्पटुत्ववैचियेण प्रथममभ्युपगम्यते, तर्हि तस्मादेव दिषु बहुकविशेषग्रहणं प्रसज्येत । इनमुक्तं भवति-यदि पाटबवैचिच्यादयग्रहे-हाड-पाय-धारणानां ध्रुवं निश्चितव्यक्तस्य परिचितविषयस्य जन्तोरव्यशब्दज्ञानमुशाय मुत्क्रम-व्यतिक्रमी स्याताम् । तत्र पश्चानुपूर्वीभवनम्तस्मिन्नर्थायग्रहकसमयमात्रे शब्दनिश्चयक्षानं भवति, तदा उत्क्रमः । अनानुपूर्वीभावस्तु-व्यतिक्रमः । तथा हि । यथा अन्यस्य कस्यचित्परिचिततरविषयस्य पटुनरावबोधस्य शक्तिवैचिच्यात्कश्चित्प्रथममेवापायौ भवताऽभ्युपगम्यते, तस्मिय समये व्यक्तशब्यज्ञानमपि अतिक्रम्य 'शाशोऽयं तथा तत पय कस्यापि प्रथम धारणा स्यात् , ततोऽशब्दः' इत्यादिसंख्यातीतविशेषग्राहकमपि झानं भवद- पायः, ततोऽपि ईहा तदनन्तरं त्यवग्रह इत्युत्क्रमः, अभिप्रायेण स्यात् , दृश्यन्ते च पुरुषशक्तीनां तारतम्यवि- म्यस्य कस्यचित् पुनरवग्रहमुन्मय प्रथममेवहा समुपशेषाः। भवत्येव कस्यचित्प्रथमसमयेऽपि सुबहुविशेषग्राह- जायेत, अपरस्य तु तामप्यतिक्रम्याऽपायः, अन्यस्य तु कमपिहानमिति चेत् , न," न उण जाणह के वेस सहे" | तमप्यतिवृत्य धारणा स्याद् इत्यादि व्यतिक्रमः । न चेह इत्यस्य सूत्रावयवस्यागमकरवप्रसङ्गात् । विमध्यमशक्ति- यवं युक्तिमापष्छनीयाः, भवभ्युपगतस्य शक्वैिचिच्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org