________________
( २६० )
अभिधानराजेन्द्रः ।
आभिणियोहिपणाय
।
रेणापकमित्यर्थः ननु यदि शब्दादिरूपेणा निर्देश्यं तर्हि किंत इस्पाइ सामान्यम् । किमुकं भवति इत्याहनामजात्यादि कल्पनारहितम्नाशा दापेक्षया शब्दांवाने कु क्यानं लभ्यते इति अवग्रहस्थानाकारोपयोगरूपतया सूत्रेऽधीतस्वादअनाकारोपयोगस्य च सामान्यमात्रविषयस्वात् प्रथममेषाऽपायप्रसक्त्याऽवग्रहेहाभावप्रसङ्ग इत्यापाच इति गाथार्थः ।
—
अथ सूरिरेव पराभिप्रायमाशिशङ्कयिषुराहअब मई पुव्वं चिय, सो गहिओ वंजणोग्गहे तेणं । जं वंजोग्गहम्मित्र, भणियं विषाणमव्यत्तं ॥ २६३ ॥ अथ परस्य मतिः स्यात्केयम् ? इत्याह-सः - श्रव्यक्तः, अनिश्यादिस्वरूपः शब्दः अर्थावग्रहात्पूर्वमेव व्यञ्जनावग्रहे तेन श्रोत्रा गृहीतः, तत्किमित्यर्थावग्रहेऽपि तद्ग्रहणमुघुष्यते ?, कथमिदं ते बहुत असो जनाव इत्याह-'जमित्यादिपत्यस्माद्जना भर्याङ्गरम्य विज्ञानमुक्रम् अव्यक्रविष
3
व्यक्त्वम् तस्योपपद्यते इति भावः इति । गाथार्थः ।
Jain Education International
हेपि
चाड
अयोत्तरमाह
"
"
9
अत्थि तवं अब्वतं न उ तं शिरहद्द सर्प पि सो भणियं । न उ रंगहियम्मि जुञ्जद्द, सदो त्ति विसेसणं बुद्धी | २६४ अस्ति योजना, न तस्यास्माभिनरसी श्रोता अतिसौम्यात्तत्स्वयमपि गृह्णाति - संवेदयते । एतश्च भागपि भणितम् । " सुतमतारमबोदो " इति वचनात् तथा व सुत्तावयो सयं विय बिरणारां गाऽवबुज्भंति " इति वचनाश्च । तस्माद् व्यजनमात्रस्यैव तत्र ग्रहणं, न शब्दस्य, व्यजभावग्रहस्वाम्यथानुपपत्तेरेवेति । न व सामान्यरूपतया अपशब्देऽकस्मादेव शब्दः इति विशेषबुद्धिअपने अनुसारस्था लाक्षणिकत्वाद्विशेषबुद्धिरित्यर्थः । अस्यां च विशेषबुद्धौ प्रथममेवेष्यमाणायामादावेवार्थावग्रहकाले ऽप्यपायप्रसङ्गः इत्यसकदेवोक्तम् । इति गाथार्थः । ननु यदि जनपदे ऽप्यपशब्द प्रह भवेद को दोषः स्यात् इत्याहत्यो निसियगह, जह तम्मि वि सो न वंजयं नाम । अत्थोग्गहो थिय ततो, अपिसेसो संकरो वाऽवि ।। २६५ ।। अर्थाअर्थः इत्यनेन तावद्विषयम-रूपा निरस्थापस्य शब्दादेचियस्य मह तत्राऽभिप्रेतमित्यर्थः । यदि च तस्मिन्नपि व्यजनाऽवमहेसरा प्रतिभासते इत्यभ्युपगम्यते तदा न व्यञ्जनं नामः व्यञ्जनाऽवग्रहो न प्राप्नोतीत्यर्थः । ततश्चेदामी निवृत्ता तरकथा, नमावस्येव नोकस्वात् भवता च तदतिक्रान्तस्याऽव्यक्तार्थग्रहणस्यैहादिति व्याग्रह किमी स्यात् ? इत्याह-अयम एवासी अध्यक्षापात् ततश्या नवग्रहः । अथास्यापि
•
अभिषिबोहियवाण
सुर्वे प्रत्यास्तित्यं न परिरहयते तर्हि द्वयोरप्यविशेषः सोऽप्यर्थावग्रहः सोऽपि व्यञ्जनावग्रहः प्राप्नोतीति भावः । मेचकमणिप्रभावत् संकरो वा स्यादित्यम् इति गाथार्थः । । तदेवं व्यञ्जना व्यञ्जनसंबन्धमात्रमेव अर्था स्वपशब्दाद्यर्थमयं न व्यशब्दाद्यर्थसंवेदनम् इति प्रतिपादितम्। सांप्रतमुपस्वन्तरेवाप्यर्थाऽयप्रदे व्यक्तशब्दार्थ संवेदनं निराचिकीर्षुराहजेणऽत्थोग्गहकाले, गहणेहाऽवायसंभवो नऽत्थि । तो नत्थ सहबुद्धी, महऽत्थि नाऽवग्गहो नाम।। २६६ ॥ पूर्व तावदर्थस्य ग्रहणमात्रं ततोदा तदनन्तरं स्वपायः इत्येवं मतिज्ञानस्योत्पत्तिक्रमः । न चैतत् त्रितयं प्रथममेवशब्दार्थेऽवडते समस्तीति । एतदेवाह येनार्थाय ग्रहकाले ऽर्धग्रहाऽपायानां संभयो नास्ति ततोऽर्थाय हे नास्ति शब्द इति विशेषबुद्धिः अर्थग्रहापूर्वकन्यात्तस्याः । अथाऽस्त्यी त समयम
9
"
किं स्वपाय एव स्यात् न नद्युज्यते तद्भ्युपगमेऽर्थाऽषप्रहेोरभावप्रसङ्गात् इति गाथार्थः ।
•
अपि हे शब्द इति विशेषविष्यमाणायां दोषान्तरमप्यस्ति । किं तत् ? इत्याहसामरण - तदवि से सेहावजगपरिग्गहण से । अत्थोग्गहेगसमोपभोगबाहुल्ल मावणं ।। २६७ ॥ इह येयमर्थाऽवग्रहैकसमये 'शब्दः' इति विशेष बुद्धिर्भवताऽभ्युपगम्यते सा तावनिश्वयरूपा निश्चयश्वाकस्मादेव न युज्यते, किंतु मे तथाहि प्रथमं तापादिभ्योऽव्यावृत्तमस्य शब्दसामान्यं ग्रहीतस्यं ततस्तद्विशेषपथा तत्परपादिविशेषविषया च परम शब्दः, आहोश्वित् रूपादिः' इत्येवं रूपा ईद्दा, तदनन्तरं च गृहीतशब्दसामान्यविशेषाणां ग्रहणम्, अन्येषां तु रूपादिविशेषाणां तत्राऽविद्यमानानां परिवर्जनम् इत्येवंभूतेन क्रमेण निश्वयोत्पत्तिः । तथा च सति धतुरोऽय कलमयेऽपि सामान्यग्रहादिभिः प्रकारेपयोगवत्वमापद्यते, एकस्मिँश्व समये बहवः उपयोगाः सिद्धान्ते नि. पिजाः, इनि नाऽर्थाय शब्दादिविशेषः । इति गाथाभायार्थः ।
,
अक्षरार्थस्तूच्यते - सामान्यमिह - श्रूयमाणशब्दसामान्यं गृह्यते, ' तयराणविसेसेह' ति तच्छब्देनान्तरोक्तं शब्दसामाम्यमनुष्यते, अपशब्देन तु तत्राऽविद्यमाना रूपादयः परिगृह्यन्ते ततश्च तचान्ये च तदन्ये- शब्दसामान्यं रूपादयश्चेत्यर्थः तेषां विशेषा धर्माः धोत्रमाह्यत्वादयः पराश्चि तद्विपया हा तदन्यविशेषेा किमत्र श्रोत्रग्राह्यत्वादयो धर्माः उपलभ्यन्ते, आहोश्वित्चक्षुरादिवेद्यत्वादयः ? इत्येयं रूपये विमर्श इत्यर्थः, तदमन्तरे तु वर्जने च तथाऽविद्यमानरूपादिगतानां देवध र्माणां कुर्वेत्यादीनां परिग्रहणं च तत्र च गृहीनश
--
सामान्यगतानामुपादेयधर्माणां श्रोत्रग्राह्यत्वादीनाम्, इति वर्जन- परिग्रहणे - त्यागाऽऽदाने; सामान्यं च तदन्यषिशेषेा व वर्जनपरिग्रह व सामान्य तदम्यविशेषेद्वाय
For Private & Personal Use Only
www.jainelibrary.org