________________
(२८) भाभिणियोहियणाण
अभिधानराजेन्द्रः।
प्राभिणियोहियणाण दानामनन्तस्वादशक्यमित्यर्थः , यस्मिन् भेदाऽवधारणे, कालो मध्यपदलोपाद्वयम्जनकालः । भवत्येवं, तथाऽपि किम् ?, इत्याह-यस्मिन्नपायो भवेदन्यभेवाकाङ्गानिवृत्तेय- तत्र सामान्याऽर्थग्रहणं भविष्यति, इत्याशङ्कयाह-स च स्मिन् भेदाऽवधारणशाने उपायत्वं व्यवस्थाप्येत, इति भावः। व्यम्जनकालोऽर्थपरिशून्यः, न हि तत्र सामान्यरूपो, वि-- तस्मात्सोंऽपि भेदप्रत्यय उत्तरोत्तरापेक्षया त्वदभिप्रायेण शेष्यरूपो वा कश्चनाप्यर्थः प्रतिभाति, तदा मनोरहि-- स्तोकस्वार्थावग्रह एव प्रामोति, नाऽपायः, शब्दज्ञानवद् ।। तेन्द्रियमात्रव्यापारात् , तत्र चार्थप्रतिभासाऽयोगात् । इति गाथार्थः।
तस्मात्पारिशष्यादस्मदभ्युपगताऽवग्रह एव सामान्यकिं च-शब्द एवायमिति शान स्तोकत्वाचदर्थावग्रहत्वेन प्रहणमिति गाथायामनुक्कमपि स्वयमेव द्रष्टव्यम् । तदनभवताऽभिमतम् । तत् पूर्वमीहामन्तरेण न संभवति तत्पूर्व- न्तरं चान्वयव्यतिरेकधर्मपालोचनरूपा ईहा, तदनन्तरं कस्येच तस्याऽर्थावग्रहत्वाऽसंभव इनि दर्शयन्नाह
च' शब्द एवाऽयम् ' इति निश्चयज्ञानमपायः इति सर्व
सुस्थं भवति । इति गाथार्थः।। किंसदो किमसहो- त्तणीहिए सहए व किह जुत्तं ।
अथ प्रथममेवाऽर्थाऽवग्रहमानेन शब्दाऽनप्रहपुबमीहिऊणं, सहो त्ति मयं तई पुवं ।। २५७।।
हणे परः पुनरपि दोषमाह'किं शब्दोऽयम्' आहो(खि)श्विद् अशब्दो-रूपादिः
जइ सद्दो त्ति न गहियं, न उ जाणइ जंक एस सहो त्ति। इत्येवं पूर्वमनीहिते यत् 'शब्द एव' इति निश्चयज्ञानं तदकस्मादेव जायमानं कथं युक्तम् :, विमर्शपूर्वकत्वमन्तरेण तमजुत्तं सामस्मे, गहिए मग्गिजइ विसेसो ॥ २६० ।। नदं घटत इत्यर्थः । इदमुक्तं भवति-शब्दगतान्वयधर्मेषु, रू- यद्यर्थाऽपयोधसमये प्रथममेव 'शब्दोऽयम्' इत्येवं तद्वस्तु पारिभ्यो व्यावृत्तौ च गृहीतायां 'शब्द एच ' इति निश्चय- न गृहीतं, तर्हि 'न उण जाणइ के घेस सद्देति ' 'जंति', शानं युज्यते, तद्ग्रहण च विमर्शमन्तरेण नोपपद्यते, वि- यत्सूत्र निर्दिष्टं तदयुक्तं प्राप्नोति, यस्माच्छन्दसामान्ये रूपामर्शश्च-ईहा, तस्मादीहामन्तरेणायुक्तमेव 'शब्द एव ' दिव्यावृत्ते गृहीते सति पश्चान्मृग्यते-अन्विष्यते विशेष:इति निश्चयज्ञानम् । अथ निश्चयकालारपूर्वमीहित्या | 'किमयं शब्दः शाखः, उत शार्कः ?' इति । इदमुक्तं भवतिभवतोऽपि 'शब्द एवायम्' इति निश्चयज्ञानमभिमतम् । "न उण जाणा के वेस सहे" त्ति, अस्मिन् नन्दिसूत्रे 'न इन्त; तर्हि निश्चयज्ञानात्पूर्वम् ' तई' असौ ईहा भव- पुनर्जानाति कोऽप्येष शालशाविन्यतरशब्दः' इति घिचनतोऽपि सिद्धा। इति गाथार्थः।।
शेषस्यैवाऽपरिज्ञानमुक्तम् , शब्दसामान्यमात्रग्रहणं त्वनुक्षायदि नाम निश्चयज्ञानात्पूर्वमीहा सिद्धा,
तमेव, तद्ग्रहण तु 'क एष शब्दः, किं शाङ्कः, शाङ्गों वा' ततः किम् ?, इत्याह
इत्येवं विशेषमार्गशमसङ्गतमेव स्यात् विशेषजज्ञासाया: किं तं पुव्वं गहियं, जमीहश्रो सदए व विणणाणं ।
सामान्य ज्ञानपूर्वकत्वाच्छन्दसामान्ये गृहीत एव तद्विशेष
मार्गणस्य युज्यमानत्वात् । इति गाथार्थः । अह पुव्वं सामरणं, जमीहमाणस्स सहो त्ति ॥२५॥
अत्रोत्तरमाहहन्त ! यदि निश्चयज्ञानमीहापूर्वकं त्वयाभ्युऽपगम्यते,
सव्वत्थ देसयंतो, सद्दो सद्दो ति भासपो भणइ । सहि प्रष्टव्योऽसि ननु ईहायाः पूर्व किं तद्वस्तु प्रमात्रा गृहीतम् , यदीहमानस्य तस्य 'शब्द एवायम्' इति नि
इहरा न समयमित्ते, सद्दो त्ति विसेसणं जुत्तं ॥२६॥ श्चयज्ञानमुपजायते ?, न हि कश्चिद्वस्तुन्यगृहीते अक- सर्वत्र-पूर्वस्मिन् , अत्र च सूत्रावयवे अवग्रहस्वरूपं वेशस्मात्प्रथमत एव ईहां कुरुत इति भावः । कुभितस्य पर- यन्-प्ररूपयन् 'शब्दः शब्दः' इति भाषक:-प्रज्ञापक एव स्योत्तरप्रवानाऽसामर्थ्यमालोक्य स्वयमेव तम्मतमाशङ्कते- वदति, न तु तत्र ज्ञाने शब्दप्रतिभासोऽस्ति । इत्थं चैतद, अथ यात्परः-सामान्य नाम-जात्यादिकल्पनारहितं वस्तु-| अन्यथा न समयमात्रेऽर्थावग्रहकाले 'शब्दः' इति विशेषणं मात्रमीहायाः पूर्व गृहीतं, यदीहमानस्य ' शब्दः' इति युक्तम् , आन्तर्मुर्तिकत्वाच्छन्दनिश्चयस्येति प्रागेयोक्नम् । निश्चयज्ञानमुत्पद्यते । इति गाथार्थः ।।
सांव्यवहारिकार्थाऽवग्रहापेक्षं वा सूत्रमिदं व्याख्यास्यते अथ ईहायाः पूर्व सामान्यग्रहणे परेणेष्यमाणे सूरिः इति मा व्वरिष्ठाः । इति गाथार्थः । खसमीहितसिद्धिमुपदर्शयन्नाह
अथ सूत्रावष्टम्भवादिनं परं दृष्ट्रा सौत्रमेय परिहारमाहअत्थोग्गहलो पुव्वं, होयव्यं तस्स गहणकालेणं ।
अहव सुए च्चिय भणियं,जह कोइ सुणेज सहमव्वत्तं । पुव्वं च तस्स वंजण-कालो सो अत्थपरिसुमो ॥२५॥
अवत्तमणि देसं, साम-कप्पणारहियं ॥ २६२ ।। ननु ईहायाः पूर्वं यत् सामान्यं गृह्यते, तस्य तावद् ग्रहण- अथवा यदि तव गाढः श्रुतावष्टम्भः तदा तत्राप्येतद्भणितं कालन भवितव्यम् । स चास्मदभ्युपगतसामायिका- यदुत--प्रथममव्यक्तस्यैव शब्दोल्लेखराहतस्य शब्दमात्रस्य उयग्रहकालरूपो न भवति, अस्मदभ्युपगतानीकारप्रस- ग्रहणम् । केन पुनः सूत्राऽवयवेनेदमुक्तम् , इस्याह- जह कात्, किं तर्हि ?, अस्मदभ्युपगतार्थाऽधग्रहात्तत्पूर्वमेव कोर सुज सहमवत्तं' ति-अयं च सूत्रावययो नन्धभवदभिप्रायेण तस्य सामान्यस्य ग्रहणकालन भवितव्यं, ध्ययने इत्थं द्रष्टव्यः-" से जहानामए के पुरिसे अव्वतं पूर्व च तस्याऽस्मदभ्युपगतार्थाऽवग्रहस्य व्यन्जनकाल एव | सई सुणेज्ज त्ति-(सूत्र +) अत्र-श्रव्यक्तमिति कोऽर्थः ?, बनते, व्यन्जनानां-शब्दाविद्रव्याणामिन्द्रियमात्रेणादान- इत्याह-अनिदेश्य शब्दोऽयंपादिया' इत्यादिना प्रका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org