________________
(२८८) माभिणियोहियणाण
अभिधानराजेन्द्रः।
माभिणियोहियणाय तु जातिः प्रीतिकरमिदं रूपं पुष्टिकरोऽयं रस इत्यादि- भो पर ! यदि शब्दबुद्धिमानं 'शमोऽयम्' इति निश्चकस्तु शमः क्रियाप्रधानत्वात् क्रियाः । कृष्णनीलादिकस्तु | यज्ञानमपि भवतार्थाऽवग्रहोऽभ्युपगम्यते , तद्विशेषणं तु गुणः । पृथिव्यादिकं पुनद्रव्यम् । एतेषां स्वरूप-नाम-| तस्य शम्दस्य विशेषणं विशेषः 'शाह एवायं शब्दः' इत्याजात्यादीनां कल्पना अन्तजल्पारूषितझानरूपा तया रहि- दिविशेषज्ञानमित्यर्थः, अपायो मतिमानतृतीयो भेदोऽनी क्र. नमेवार्थमायग्रहेण गृह्णाति यतो जीवः, तस्मादनिर्देश्यो- यते हन्त तहि अवग्रहलक्षणस्य तदायभवस्याऽभायप्रसा, ऽयमर्थः प्रोक्तः, तत्कल्पनारहितखेन स्वरूप-नाम-जात्या- प्रथमत एवावग्रहमतिक्रम्याऽपायाऽभ्युपगमात् । कर्थ पुनः विप्रकारेण केनाऽपि निर्देप्रमशक्यत्वादिति । एवमुक्ते सति शब्दमानमपायः ? इति चेद् । उच्यते-तस्यापि विशेषग्राहपरः प्राह-'जा एवं' इत्यादि-यदि स्वरूप-नामादिकल्प- कत्वात् , विशेषज्ञानस्य च भवताप्यपायत्वेनाभ्युपगतत्वात्। नारहितोऽर्थोऽर्थाऽवग्रहस्य विषय इत्येवं व्याख्यायते ननु 'शाङ्क एवाऽयं शब्द' इत्यादिकमेव तदुत्तरकालभाविभवद्भिः, तहिं 'ज' ति-यन्नम्यध्ययनसूत्रे प्रोक्तम् । किम् ?, शानं विशेषग्राहकं शब्दशाने तु शब्दसामान्यस्यैव प्रतिइत्याह-'तेणं गहिए सदे' ति-उपलक्षणत्यादिस्थं तत्संपूर्ण भासनात्कथं विशेषप्रतिभासः, येनाऽपायप्रसाः स्याद् ?, द्रव्यम्-" से जहानामा केह पुरिसे अश्वतं सदं सु. इन्याह-'नणु' इत्यादि, नन्वित्यक्षमायां, परामन्त्रणे था, यजा तेणं सहे ति उग्गहिए न उरण जाणइ केस सहा" ननु 'शब्दोऽयं नाशब्द' इति विशेषोऽयं विशेषप्रतिभास इति, 'तं किहणु' ति-तदेतत्कथमविरोधेन नीयते ?- एवाऽयमित्यर्थः । कथं पुन शब्द इति निश्चीयते ?, युष्मवयाख्यानेन सह विरुदयते एयेदमित्यर्थः, तथा हि- इत्याह-न च रूपादिरिति, चशब्दो हिशब्दार्थ, आदिअस्मिनन्विसूत्रेऽयमर्थः प्रतीयते-यथा तेन प्रतिपत्त्रा- शब्दावन्ध-रस-स्पर्शपरिग्रहः । ततश्चेदमुक्तं भवति-यस्मात्र यग्रहेण शब्दोऽवगृहीत इति भवन्तस्तु शब्दाघुलखर
रूपादिरयं, तेभ्यो व्यावृत्तत्वेन गृहीतत्वाद् , अतो नाऽहिनं सर्वथा अमुं प्रतिपादयन्ति ततः कथं न विरोध इति |
शब्दोऽयमिति निश्चीयतेः । यदि तु रूपादिभ्योऽपि व्याभावः इति गाथार्थः।
वृतिगृहीता न स्यात्तदा शब्दोऽयमिति निश्चयोऽपि न अत्रोत्तरमाह
स्यादिति भावः । तस्माच्छब्दोऽयं नाशब्दः इति विशेषमद्दे ति भणइ वत्ता, तम्मत्तं वा न सद्दबुद्धीए । प्रतिभास पवाऽयम् । तथा च सत्यस्याप्यपायप्रसङ्गतोजइ होज सहबुद्धी, तोऽवाओ चेव सो होला ॥२५३॥ |
ऽवग्रहाभावप्रसाइति स्थितम्। इति गाथार्थः । शब्दस्तेनाऽयगृहीत इति यदुक्तं. तत्र-'शम्नः' इति वक्ता
अथ परोऽवग्रहाऽपाययोर्विषयविभागं दर्शयत्राहप्रशापकः, सूत्रकारो वा भणति-प्रतिपादयति, अथवा-त
थोवमियं नाबाओ, संखाइविसेसणमवाउ ति । मात्रं--शब्दमात्रं रूपरसादिविशेषव्यावृत्त्या उनवधारित- तम्भेया वेक्खाए, नणु थोवमियं पि नाऽवाओ ॥२५॥ त्याच्छन्दतया अनिश्चितं गृहातीति । एतावतांशेन शब्द- इदं शब्दबुद्धिमात्रक शब्दमात्रस्तोकविशेषावसायित्वात् स्तेनाऽवगृहीत इत्युच्यते, न पुनः शब्दबुद्ध्या 'शब्दो:- स्तोकम्-स्तोकविशेषग्राहकम् , अतोऽपायो न भवति, किं यम्' इत्यध्यवसायेन तत्-शब्दवस्तु तेनावगृहीतं, शब्दो- स्ववाह एवाऽयमिति भावः। कः पुनस्तापायः ?, इत्याहलेखस्यान्तर्मुर्तिकत्वाद् अर्थावग्रहस्य त्वेकत्यसामायिक- 'संखाई' इत्यादि, शाङ्गोऽयं शब्न इत्यादिविशेषणविशिष्ट स्वादसंभव एवायमिति भावः । यदि पुनः तत्र-अर्थाव- यजमान तदपाय: हद्विशेषावसायित्वादिति हवयम् । ग्रह शम्मबुद्धिः स्यातहि को दोषः स्याद् ? इत्याशकूध हन्त ! यद्यत् स्तोकं तत्तन्नाऽपायः, तर्हि निवृत्ता सांप्रतसूत्रकारः स्वयमेव दूषणान्तरमाह-'जई' स्यादि-यदि मपायज्ञानकथा , उतरोत्तरार्थविशेषग्रहणापेक्षया पूर्वपुनरावग्रह शध्यबुद्धिः-शब्दनिश्चयः स्यात् , तदाऽपाय पूर्वार्थविशेषावसायस्य स्नोकत्वाद् । एतदेवाह-'तम्भेय' पवाऽसौ स्यात् , नत्वर्थावग्रहः, निश्चयस्यापायरूपत्वात् । स्यादि, तस्य-शाशब्दस्य ये उत्तरोत्तरभेदाः मन्द्रमधुरततश्चार्थावग्रह-हाभाव एव स्यात्, न चैतद् दृष्टम् , स्वादयः , तरूणमध्यमवृद्धस्त्रीपुरुषसमुत्थत्वादयश्च तदपेएं च । इति गाथार्थः ।
क्षायां सत्यामिदमपि 'शाहोऽयं शब्दः' इत्यादि शान मनु अत्राह पर: ननु प्रथमसमय एव रूपादिव्यपोहेन 'शब्दो- स्तोकं-स्तोकविशेषग्राहकमेव इति नाऽपायः स्याद् । पवऽयम्' इति प्रत्ययोऽर्थावग्रहत्येनाभ्युपगम्यतां, शम्बमात्र- मुत्तरोत्तरविशेषग्राहिणामपि झानानां तदुत्तरोत्तरभेदापेग्वेन सामान्यत्वात् । उत्तरकालं तु प्रायो माधुर्यादयः | क्षया स्तोकस्यादपायत्वाभावो भायनीयः । इति गाथार्थः । राजशम्मधर्मा इह घटन्ते, ननु शाधर्माः स्वरककंशवादय
तमेचा पायाभावं स्फुटीकुर्वनाहइति विमर्शवुद्धिरीहा तस्माच्छाड एवाऽयं शब्द इति
इय सुबहुणा वि कालण, सब्बभेयावहारणमसझं। नविशेषस्त्वपायोऽस्तु । तथा च सति "तेणं सद्दे त्ति
जम्मि हवेज अवाओ,सब्बो चिय उग्गहो नामा२५६। उम्गहिए" इदं यथाश्रुतमेव व्यास्यायते-नो चेव णं जाणा केवेस सदाइ तो ईहं पविसर” इत्याद्यपि सर्व
इतिशम्द उपप्रदर्शनार्थः,ततश्चेदमुक्तं भवात-यथा शानोमविरोधेन गच्छनीति । तदेतत्परोक्तं सूरिः प्रत्यनुभाष्य
ऽयं शम्नः' इत्यस्यां बुद्धौ शब्दगतभेदावधारणं सांप्रतम - दूषयति, तद्यथा
साध्यम्, मन्द्रमधुरत्यादितदुत्तरोत्तरभेदबाहुल्यसंभवात् ।
तथा च सति स्तोकस्वान्नेयं बुद्धिरणायः, किं त्वर्था:जइ सहबुद्धिमत्तयमव-गहो तब्बिसेसणमवाओ ।
वग्रह इत्येवं सुबहुनाऽपि कालेन सर्वेणापि पुरुषायुषेण नण सदो नासो, न य स्वाइपिसेसोयं ॥ २५४ ।।
शब्दगतमन्द्रमधुरत्याधुत्तरोत्तरभेदावधारणमसाध्यं तद्रे
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org