________________
माभिलिबोहियाण
अभिधानराजेन्द्रः।
प्राभिणियोहियणाण पिज्जा, से नट्टे । श्रये वि पावते, मेऽपि नट्टे । अराणे | मल्लक-शरावं तद्वदिति । तम्मिन् सूत्रकारभणिते व्यञ्जन वि पक्वित्ते, से वि नट्टे । एवं पक्विपमासु पक्खि- | द्रव्यं गृह्यते, इन्द्रियं बा, तयोर्वा द्रव्येन्द्रिययोः संयोगापमाणेसु होही से उदगपिंदूजे णं तं मां रायेदिति । संबन्ध इति सर्वथाऽप्यविरोधः । इदमुक्तं भवति-व्यञ्जनहोही से उदगबिंदू ज णं तसि मल्लगंसि ठाइति । होही से शब्देन शम्दादिविषयपरिणतपुद्रलसमूहरूपं द्रव्यं भोत्राउदगबिंदू जे णं तं मलशं भमेहिति । होही से उदगबिन्दू जे दीन्द्रियं वा द्रव्येन्द्रिययोः संबन्धो धा गृह्यते, मकबसि मल्लगंसि न ढाहिहिति । होही से उदगविंद जे ण तं श्चिद्विरोधः, व्यज्यते-प्रकटीक्रियते वितितोऽर्थोऽनेनेति मग पवाहहिति एवामेव पश्खिप्पमाणाई २ अणन्तेहि व्यजनमित्यम्या व्युत्पतेः सर्वत्र घटनादिति गाथार्थ । पुग्गलेहिं जाहे तं बंजणं पूरियं होहताह हुन्ति करे, नो केबल द्रव्यादिषु त्रिष्यपि ध्यानशब्दवाच्येषु प्रत्येकमाएव पंजाणा के वि एस सहार" (सूत्र-३५+) इत्यादि ।
रितत्व विशेषो द्रष्टव्यः कः पुनरसे। ? इत्याहइवं च सूत्र नन्दिविवरण एवेत्थं व्याख्यातम् , तद्यथा- दव्यं माणं पूरिय-मिंदियमापूरियं तहा दोराहं । प्रतिबोधकमलकरष्टान्ताभ्यां व्यञ्जनावग्रहस्य प्ररूपणं क- अवरोप्पस्संसग्गो, जया तया गिएहद तमत्थं ॥२५॥ रिष्यामि । तत्र प्रतिबोधयतीति प्रतिबोधकः स एव अष्टान्तस्तन, तद्यथानाम कश्चिद-अनिर्दिष्टस्वरूपः पुरुषः
'दब्वं' ति यदा द्रव्यं व्यञ्जनमधिक्रयिते तदा 'जाहेतं कश्चिद्-अभ्यम् अनिदिएस्वरूपमेव पुरुष सुप्त सन्तं प्र
घंजणं पूरिय होइ' इति-कोऽर्थः ? इत्याह-'माणं पूरियं' तितिबोधयेत् । कामस्याह-अमुक ! अमुक इति । तत्र
मानम् तस्य शब्दादिद्रव्यस्य प्रमाणं प्रतिसमयप्रवेशन प्रप्रेरकः प्रक्षाएकमेवमवादीत्-किमेकसमयप्रविष्टा इत्यादि ।
भूतिकृतत्वात्स्वप्रमाणमानीत-प्रकर्षमुपनीतं स्वग्राहकज्ञानपवं यदन्तं प्रेरकं प्रज्ञापक एवमुक्रवान्-नो एकसमयप्रविण
जनने समर्थी कृतमिति यावत् । यदा विन्द्रियमिति इन्द्रियं इत्यादि, प्रकटार्थ, यावन्नोसंण्येयसमयप्रविष्टाः पुद्रला
व्यञ्जनमधिक्रियते तदा जाहे तं वंजण पूरियं हो।' ग्रहणमागच्छन्ति । नवरमय प्रतिषेधः शब्दयिशानग्राह्य
इति-किमुक्तं भवति !, इन्याह-आपूरिय' ति-श्रापूरितंतामधिकृत्य वेदितव्यः; शब्दविशानजनकत्वेनेत्यर्थः, श्र
व्याप्त--भृतं-वासिमित्यर्थः । नथा-'दोएडं ति'-द्वयोः म्यथा संबन्धमात्रमधिकृत्य प्रथमसमयादारभ्य पुनला
श्रोत्रादीन्द्रियशब्दादिपरिणतद्रव्ययोः संबन्धो यदि व्यञ्जग्रहणमागच्छन्त्येव । 'असंखज्ज' इत्यादि प्रतिसमय
नमधिक्रियते तदा 'जाहे तं वंजण पूरियं होर' इतिप्रवेशनादित प्रारभ्यासंख्येयसमयैः प्रविष्टाः असंख्य
किमुक्नं भवति ? , इत्याह-अवरोप्परं संसग्गो' त्तिसमयप्रविष्टाः पुद्रला:-शब्दद्रव्यविशेषा ग्रहणमागच्छन्ति
सम्यग् सर्गो-योगः संसर्गः, सम्यक संबन्ध इत्यर्थः, इदमत्र अर्थावग्रहशानहतयो भवन्तीति भावः । इह च चरम
हृदयम्-अस्मिन्पक्षे यदा तयोरन्द्रिय द्रव्ययोः परस्परसमयप्रविष्टा एव विज्ञानजनकत्वेन ग्रहणमागच्छन्ति, त.
मतीव संयुक्तता-अनुपक्कता अगाडिभावेन परिणामो दन्ये विन्द्रियक्षयोपशमोपकारिण इति सर्वेषां सामान्येन
भवति, तदा प्रस्तुतसबन्धलक्षण व्यञ्जनमापूरितं भवतीग्रहणमुक्तम् । सेयं प्रतिबोधकदृष्टान्न व्यञ्जनायग्रहणप्ररू
त्युच्यत इति । 'जया तया गिराहा तमत्थं' ति-एवं यदा पणा इति वाक्यशेषः ॥ अथ केय मल्लकदृष्टान्तेन प्ररू
त्रिविधमपि व्यन्जनं प्रकारप्रयेणाऽऽपूरितं भवति, तदा पणा? । तद्यमानाम कश्चित्पुरुषः श्रापाकशिरसो मल्लक
तं विक्षित शब्दादिकमर्थमब्यक्नं नाम-जात्यादिकल्पना शरायं गृहीत्या सक्षमिदं भवतीत्यम्य ग्रहणम् । तत्र मल्लके
रहिनं गृहाति । एतच्च 'ताहे हुंति करेह' इत्यस्य व्याएकमुदकविन्दु प्रक्षिपेत्स नष्टः तत्रैव तद्भाबपरिणतिमापन्न
ख्यानम् अर्थावग्रहश्चायमेकममाथिको विशेयः , इतरस्तु इत्यर्थः । शेष सुबोधम् 'जाव जे णं तं मलगं''राहिति' पूर्वमन्ततं द्रव्यप्रवेशादिरूपो व्यन्जनाऽवग्रहोऽबसेयः । आर्द्रता नेष्यति । शेष सुबोधम् । नवरम् 'पवाहेहिति'
इति गाथार्थः। माययिष्यतीति । 'एवामे' त्यादि, अति बहुत्वात्प्रति समय- किं विशिएं पुनस्तमर्थ गृहाति ? इत्याशय खत एव मामनन्तः शब्दपुरलैः यदा तद्वयानं पूरितं भवति, तदा ध्यकारस्तत्स्यरूपमाह'हुम्' इति करोति तमर्थ गृह्णातीत्युक्तं भवति । किं विशिष्ट
सामसमणिद्देस, सरूव-नामाइकप्पणारहियं । माम-जास्यादिकल्पनारहितम् , अत एवाह-'नो चेष गग जाणा के घेस सद्दाइ ति' न पुनरेवं जानाति क एप
जइ एवं ज तेणं, गहिए सद्देत्ति तं किहणु ? ॥२५२॥ शब्दादिः इत्यर्थः । एवं च सति सामयिकत्वादावन- ग्राह्यवस्तुनः सामान्यविशेषात्मकत्वे सत्यप्यर्थावग्रहेल हस्प अर्थावग्रहात्पूर्व सों व्यञ्जनाऽवग्रहः ॥ तदेवमस्थ सामान्यरूपमेवार्थ गृहाति, न विशेषरूपम् , अावग्रहव्यञ्जनाऽवग्रहस्वरूपप्रतिपादकस्य नन्दिसूत्रस्य शेषं प्रायः
स्यैकमामयिकत्वात् , समयेन च विशेषग्रहणायोगादिति। सुगममिति मन्यमानो भाष्यकार: "जाहेतं चंजण परियं
सामान्यार्थश्व कश्चित् ग्रामनगरवनसेनादिशब्देन निर्देहार" इत्येतत् (नन्दिसूत्रांश) व्याचिख्यासुराह- श्योऽपि भवति, तद्वयवच्छेदार्थमाह-अनिद्देश्य केनापितोरण मल्ल पिव, वंजणमापूरियं तिजं भणियं । ।
शब्दजानमिलप्यम् । कुसः पुनरेतत् ? , इत्याह-यतः स्व
रूपनामादिकल्पनारहितम् , मादिशब्दात्-जानिक्रियासं दव्यमिदिम वा, तस्संजोगो वन विरुद्धं ॥ २५॥
गुणद्रव्यपरिग्रहः । तत्र रूपरसाद्यर्धानां य प्रात्मीयचच: 'जं भणिय' यदुक्तं नन्दिसूत्रकारेण किं तद् ?, इत्याह- गदीन्द्रियगम्यः प्रतिनियतः स्वभावस्तत्स्यरूपम् । ऊप-. ज्यानमापूरितमिति । केन किंवत् , इत्याह । तोयेन-जलेन । रसादिकस्तु तदभिधायको ध्यान म, कृपत्व-रसत्यादिका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org